संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १०३

विष्णोर्नाम गीता - भजन १०३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१०३॥ प्रमाणं नौमि रामाशं ॥
प्रमाणं कीर्तितोसि त्वं निर्मल ज्ञान रूपवान् ॥९५९॥
यत्प्राणाः प्राणनिलयः प्रलीयते सदा त्वयि ॥९६०॥
पोषयन्नन्नरूपेण प्राणभृत् त्वं प्रकीर्तितः ॥९६१॥
प्राणिनां जीवयन् प्राणानुक्त स्त्वं प्राणजीवनः ॥९६२॥
तत्वं सत्यात्मकं ब्रह्म त्वमुक्तो सि जगत्प्रभो ॥९६३॥
त्वमेव तत्ववि द्ब्रह्म यथाव द्वेदयन् स्मृतः ॥९६४॥
विश्वात्मकत्वा देकात्मा यत्स्वरूपेण तिष्ठसि ॥९६५॥
जन्मादयोगता यस्य जन्ममृत्युजरातिगः ॥९६६॥
त्रिविक्रमं रसार्यंकै र्जन्ममृत्यु जरातिगम् ॥१०३॥९६६॥

गुणदिक्प्रमाण फल भागा । भोजन्ममृत्यु जरातिगा ॥
प्रमाणः प्रत्ययरूप । ज्ञान विज्ञान स्वरूप ॥९५९॥
प्राणनिलयः प्राणाचे । होय अधिष्ठान साचे ॥९६०॥
प्राणभृत् प्रभु हरि । विश्व जगां पोषण करी ॥९६१॥
प्राणजीवनः स्वरूप । मुख्य प्राण सुखरूप ॥९६२॥
तत्वं ब्रह्म सत्यरूप । सदा शाश्वत स्वरूप ॥९६३॥
तत्वविद् ब्रह्म जाणता । नित्य प्रबुद्ध तत्वतां ॥९६४॥
एकात्मा चैतन्यरूप । होय विश्वात्म स्वरूप ॥९६५॥
जन्ममृत्युजरीतिगः । सर्व विकार पारग ॥९६६॥
माधव कृपें जिह्वा गुंग । करी त्रिविक्रमा दंग ॥१०३॥९६६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP