संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७४

विष्णोर्नाम गीता - भजन ७४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७४॥ वेद सप्त मनोजवम् ॥
मनोजव स्त्वमुक्तो sसि मनो वद्वेगवानसि ॥६९०॥
त्वंहिप्रभु स्तीर्थकरो दिशन् विद्यां प्रकीर्तितः ॥६९१॥
रेतः सुवर्णं मस्येति वसुरेता उदाहृतः ॥६९२॥
ददन् रिक्थं प्रकर्षेण त्वमुक्तो sसि वसुप्रदः ॥६९३॥
वसुप्रदो sसि मोक्षाख्यं कीर्तितो sसि ददत्पदम् ॥६९४॥
पुत्रोsसित्वं वासुदेवो देवकी वसुदवयोः ॥६९५॥
छादयन् माययारोपं वसु रुक्तो sसि केवलः ॥६९६॥
वसन् सर्वेषु भूतेषु प्रभु र्वसुमना भवान् ॥६९७॥
होता त्वंवासनादीनां विषयस्यास्यतो हविः ॥६९८॥
व्द्यूनसप्तशतैः पातु देवो नारायणो हविः ॥७४॥६९८॥

युगनग मनोजवा विमला । हवि तो जळी सर्वमळा ॥
मनोजवः शीघ्रगती । पुढें तुह्मी मागे मती ॥६९०॥
तीर्थकरः प्रभुवर । शुद्ध सत्व परात्पर ॥६९१॥
वसुरेताः पंच भूता । व्यापी चैतनें तत्वतां ॥६९२॥
वसुप्रदः पूर्णभाग । तवभाग्ये विश्वजग ॥६९३॥
वसुप्रदः परेश्वर । भक्तां देई मोक्षवर ॥६९४॥
वासुदेवः पुत्र झाला । वसुदेव देवकीला ॥६९५॥
वसुः स्थान पंचभूतां । माया योगेचि तत्वतां ॥६९६॥
वसुमनाः पूर्ण ज्ञान । ब्रह्मज्योति सनातन ॥६९७॥
हविः कामांकरी हुत । जाळी वासना समस्त ॥६९८॥
माधव कृपेची वैखरी । स्पष्ट नारायणां करी ॥७४॥६९८॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP