संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७

विष्णोर्नाम गीता - भजन ७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७॥  त्रिविक्रमं तथाsग्राह्यं ॥
अग्राह्यः शब्दहीनोसौ दुर्गमो, नमसा s पियः ॥५५॥
कीर्त्यसे शाश्वतः प्राज्ञो यतस्त्वं विद्यसे सदा ॥५६॥
कर्षणादंहसां कृष्णो वा सच्चित्सुखदो भवान् ॥५७॥
अक्षिणी लोहिते यस्य लोहिताक्षः सकीर्तितः ॥५८॥
तर्दवन्नाशयन् विश्वं लये त्वंहि प्रतर्दनः ॥५९॥
प्रभूत स्त्वंहिचिद्रूप ऐश्वार्यादि युतोsपि सन् ॥६०॥
त्वमुक्त स्त्रिककुब्धाम उर्ध्वाधोमध्यदिग्गतः ॥६१॥
ऋषिदैवत रूपेण पवित्रं त्वं पुनास्यतः ॥६२॥
परं कल्याण रूपत्वा दुच्यसे मंगलंपरम् ॥६३॥
तं मंगलं वरं वंदे रामषड्भिस्त्रिविक्रमम् ॥७॥६३॥

अग्राह्या भो त्रिविक्रमा । मंगलंपरा मनोरमा ॥
अग्राह्यः श्रुति वेगळें । नेति नेति नाहीं कळें ॥५५॥
शाश्वतः सदा s विर्भूतं । स्वयं निरंजन ज्योत ॥५६॥
कृष्णः कर्षण करी पाप । मोक्ष दाता माय बाप ॥५७॥
लोहिताक्षः साधुपाळ । दूष्ट नाशा नेत्र लाल ॥५८॥
प्रतदर्नः प्रळयकाळीं । विश्व जगा स्वये गिळी ॥५९॥
प्रभूतः प्रभु सावळा । तिष्टे हृदयीं ज्ञान कळा ॥६०॥
त्रिककुब्प्रामः प्रभू । तिनी धामी तिष्टे विभु ॥६१॥
पवित्रः पतीतां पावन । ऋषि रूप नारायण ॥६२॥
मंगलं परमम् देव । नित्य कल्याण स्वभाव ॥६३॥
माधव कृपा मूक वाचा । परा त्रिविक्रमा अवाचा ॥७॥६३॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP