संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८७

विष्णोर्नाम गीता - भजन ८७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८७॥ नगेभं कुमुदं वंदे ॥
कुमुदः पृथिवीं त्वंहि मोदयन् दुःष्ठशासनात् ॥८०७॥
यस्मात्त्वं कुंदर प्रोक्तो दारयामास कुं प्रभो ॥८०८॥
काश्यपाय ददौ कुंदः कीर्तितः पृथिवी जनैः ॥८०९॥
कामांस्त्वं वर्षयन्नुक्तः पर्जन्यः क्लेशनाशनः ॥८१०॥
पुनासिस्मृति मात्रेण विबुधान् पावनो s स्यतः ॥८११॥
नित्यप्रबुद्धरूपत्वात् साधुभिः कथितो s निलः ॥८१२॥
अमृताशो भवानेव स्वात्त्मामृतरसं पिबन् ॥८१३॥
प्रकीर्तितो s मृतवपुः प्रभुत्वान्मृति वर्जितः ॥८१४॥
जानासि स्वात्मनासर्वं सर्वज्ञः कीर्तितोस्यतः ॥८१५॥
सर्वतोमुखस्येति गद्यसे सर्वतोमुखः ॥८१६॥
वंदे भूपाष्टभिर्देवं प्रद्युम्नं सर्वतोमुखम् ॥८७॥८१६॥

ऋषिवसुकुमुदापरात्परा । सर्व तो मुखा चराचरा ॥
कुमुदः कुंमोदकरी । सदा दुष्ट भार हरी ॥८०७॥
कुंदरः क्ष्माविदारिंता । शेष तिष्टसि तत्वतां ॥८०८॥
कुंदः स्थिरे पृथ्वीदाना । राम भार्गव ब्राह्मणा ॥८०९॥
पर्जन्यः काम वुष्टिद । भक्ता दाखवी स्वानंद ॥८१०॥
पावनः संता मंगळ । दुष्ट जनां अमंगळ ॥८११॥
अनिलः प्रभु तत्वतां । साधुसंता स्वानंदिता ॥८१२॥
अभृताशः स्वात्मामृत । करी प्राशन त्वरित ॥८१३॥
अमृतवपुः सुस्थिर । नित्य अमृत अजर ॥८१४॥
सर्वज्ञः सर्व जाणता । जीव चैतन्य तत्वतां ॥८१५॥
सर्वतोमुखः प्रभासे । माया विश्व सारे दिसे ॥८१६॥
माधव कृपेची वैखरी । स्पष्ठ प्रद्युम्नासी करी ॥८७॥८१६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP