संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६

विष्णोर्नाम गीता - भजन ६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६॥  अप्रमेयंच *सूदनम् ॥
अप्रमेयोs स्यगम्यत्वात् प्रमाणानां त्वमीरितः ॥४६॥
इंद्रियेशो हृषी केशः साक्षी हर्षकरो रविः ॥४७॥
यस्य नाभौ पद्ममस्ति पद्मनाभोsसिकीर्तितः ॥४८॥
प्रभुत्वादमराणां वै भवानेवाsमरप्रभुः ॥४९॥
विश्वकर्मा त्वमेवासि कुर्वन्तिश्वक्रियां प्रभो ॥५०॥
त्वमेवासि मनु र्मंता प्रजेशोवा प्रजापतिः ॥५१॥
प्रलये त्वं प्रभु स्त्वष्टा संहर न्जगतां स्मृतः ॥५२॥
स्थुलानामपि यः स्थूलः स्थविष्टः संप्रकीर्तितः ॥५३॥
स्थिरत्वाच्च पुराणत्वात् त्वमेव स्थविरोध्रुवः ॥५४॥
तं स्थविरोध्रुवं वंदे वेदाक्षै र्मधुसूदनम् ॥६॥५४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP