संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६४

विष्णोर्नाम गीता - भजन ६४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६४॥ वेदांगे ह्यनिवर्तिनम् ॥
अनिवर्ती सविज्ञेयः स्वधर्म्माद्यो sपराड्मुखः ॥५९६॥
पराड्मुखो निवृत्तात्मा विषयेभ्यः सदवाह ॥५९७॥
संहार समये विश्वं संक्षेप्ता त्वमसि क्षिपन् ॥५९८॥
भक्तानां रक्षण कुवन् कथितः क्षेमकृ द्भवान् ॥५९९॥
पावयन् स्मृतिमात्रेण त्वमेव क्षेमकृ च्छिवः ॥६००॥
श्रीवत्सवक्षाः सप्रोक्तः श्रीवत्सांकं वहन् हृदि ॥६०१॥
उक्तोसि त्वंहि श्रीवासः शोभायत्रा sनपायिनी ॥६०२॥
श्रीस्त्वामेवाश्चिता तस्मात् श्रीपतिः संप्रकीर्त्यसे ॥६०३॥
प्रधानः श्रीमतां यो sसौ गद्यसे श्रीमतांवरः ॥६०४॥
अनिरुद्धं युगाभ्रांगै र्वंदेहं श्रीमतांवरम् ॥६४॥६०४॥

वेदांगाभो अनिवर्ती । श्रीमतांवरा दे स्फूर्ति ॥
अनिवर्ती तूंचएक । धर्म पाळीसी सन्मुख ॥५९६॥
निवृज्त्तात्मा निरंजन । विषय वासना विहीन ॥५९७॥
सेक्षप्ता हा लयकाळीं । विश्वजगा स्वये गिळीं ॥५९८॥
क्षेमकृत् तूं श्रीहरि । भक्त योग क्षेमकरी ॥५९९॥
शिवः स्वरूप मंगळ । करी भक्ता सुमंगळ ॥६००॥
श्रीवत्सवक्षाः श्रीहरि । भृगुलत्ता धारण करी ॥६०१॥
श्रीवासः श्रियामंडीत । होय सदा सुशोभित ॥६०२॥
श्रीपतिः श्री प्रभु वक्षो । शोभे कमळा प्रत्यक्षो ॥६०३॥
श्रीमतांवरः श्रीधर । देव देवाचा ईश्वर ॥६०४॥
माधव कृपेची मध्यमा । चिंतीं अनिरुद्ध धामा ॥६४॥६०४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP