संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन २

विष्णोर्नाम गीता - भजन २

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥२॥ * पूतं नारायणं स्तुमः ॥
पूतात्मा त्वं पवित्रत्वात् केवलो निर्गुणः स्मृतः ॥१०॥  
उत्कस्त्वं परमात्माच कार्यकारणतःपरः ॥११॥
मुक्तानां द्यत्षरंस्थानं मुक्तानां परमागतिः ॥१२॥
अव्ययः सिद्धरूपत्वादनरोsमरईरितः ॥१३॥
गद्यसे पुरुषः संतैर् नवद्वारे पुरे sसियत् ॥१४॥
अंतर्यामितया साक्षी द्रष्टात्वं सर्वकर्मणाम् ॥१५॥
क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञोsसौ यथासुखम् ॥१६॥
स एवाsक्षरणादुक्तः सर्वज्ञो s क्षर एवच ॥१७॥
अक्षरांतमहं वंदे नारायणं नगेंदुभिः ॥२॥१७॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP