संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५

विष्णोर्नाम गीता - भजन ५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५॥  वंदे स्वयंभुवं विष्णुं ॥
स्वयंभूः कीर्तितोसित्वं यत्स्वयं भवसि प्रभो ॥३७॥
कथ्यसे शंभु रित्येव भक्तानां भावयन्सुखम् ॥३८॥
तेजोवान्विष्णु रादित्यः प्रभुश्चिद्घन एकराट् ॥३९॥
पुष्करोपम नेत्रत्वात् पुष्कराक्षो sसि कीर्तितः ॥४०॥
श्रुतिरूपो महान्नादो यस्मात्सत्वं महास्वनः ॥४१॥
अनादिनिधनो s सित्वं जन्मादिरहितोयतः ॥४२॥
धर्ता विश्वस्य त्वं धाता कर्मकृत् फलकृत् तथा ॥४३॥
धातॄणां धारकत्वाच्च विधाता त्वं जगत्प्रभो ॥४४॥
धातुभ्यश्चोत्तमो धातु श्चिदेव धातुरुत्तमः ॥४५॥
तं धातुरुत्तमं वंदे विष्णुं भूतयुगैः सदा ॥५॥४५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP