संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १००

विष्णोर्नाम गीता - भजन १००

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१००॥ वंदेनंतं शतं सदाः ॥
अनंतरूपो गीतो s सि विश्वरूपेण यः स्थितः ॥९३२॥
विज्ञेयः सह्य s नंत श्री र्थस्यानंताः श्रियः सदा ॥९३३॥
येन मन्युर्जितो विष्णु र्जितमन्यु र्निगद्यते ॥९३४॥
भवजं नाशयन् पूंसां भयं विष्णु र्भयापहः ॥९३५॥
चतुरस्रो भवानेव पूंसां कर्मफलं ददत् ॥९३६॥
उच्यते s सौ गभीरात्मा यस्यात्मा नैव बुध्यते ॥९३७॥
विशेषेण फल दातु विदिशो s सि प्रभुर्यतः ॥९३८॥
कुर्वन् वै विविधा माज्ञां गद्यते व्यादिशो भवान् ॥९३९॥
दिशग्फलानि सर्वेषां कर्मिणां कर्मणां दिशः ॥॥९४०
गोविंदं तं दिशं वंदे शून्याब्धिनवभिः सदा ॥१००॥९४०॥

अनंतरूपा शतशायी । दिशा सदा तूं फलदायी ॥
अनंतरूफः श्री हरि । विश्व नानारूपे धरी ॥९३२॥
अनंत श्रीः सुशोभित । ज्याचे वक्षी लक्ष्मी स्थित ॥९३३॥
जितमन्युः क्रोधहीन । स्वात्म सुखी निरंजन ॥९३४॥
भयापहः कष्ट हरी । भव भय पार करी ॥९३५॥
चतुरस्रः कर्म जैसे । फल देई तया तैसे ॥९३६॥
गभीरात्मा परेश्वर । वाणी मना अगोचर ॥९३७॥
विदिशः प्रभु तत्वतां । कर्म तैसे फल दाता ॥९३८॥
व्याधिशः प्रभु सात्विक । देवां आज्ञा प्रवर्तक ॥९३९॥
दिशः कर्म ज्याचें जैसे । फल देई तया तैसें ॥९४०॥
माधव कृपे जिह्वा गुंग । करी गोविंदासी दंग ॥१००॥९४०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP