संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४१

विष्णोर्नाम गीता - भजन ४१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४१॥ उद्भवं नौमि रूपाब्धिं ॥
उद्भवः कथ्यसे त्वं यत् प्रपंचोद्भवकारणम् ॥३७२॥
क्षोभयन् क्षोभणो देवः प्रकृतिं पुरुषं च वै ॥३७३॥
भूतेषु द्योतयन् देवः स्वात्मना ss त्मानमव्ययः ॥३७४॥
तिष्ठति श्रीर्यस्य गर्भे श्रीगर्भः संप्रकीर्तितः ॥३७५॥
ईश्वरः परमो यस्मा दुच्यसे परमेश्वरः ॥३७६॥
करणं साधकं श्रेष्ठं त्वमेव जगतः प्रभो ॥३७७॥
उच्यसे कारणं सृष्टेः कारणद्वय रूपतः ॥३७८॥
स्वतंत्र स्त्वं यतः कर्ता स्वतंत्रं कुरुषे जगत् ॥३७९॥
विचित्रं भुवनं कुर्वन् विकर्ता परिकीर्तितः ॥३८०॥
ज्ञातुं नशक्यते रूपं यस्यासौ गहनो भवान् ॥३८१॥
गूहसे मायया रूप मात्मन स्त्वमतो गुहः॥३८२॥
यमाष्ट वह्निभिर्वंदे तंगुहं पुरुषोत्तमम् ॥४१॥३८२॥

उद्भव रूपार्णव वासी । निर्विकार गुह अविनाशी ॥
उद्भवः स्वयं अधिष्ठान । विश्वजगांचें कारण ॥३७२॥
क्षोभणः प्रभु क्षोभकरी । माया पुरुषां एफसरी ॥३७३॥
देवः स्वयं प्रकाशित । सदा चिदानंदीं स्थित ॥३७४॥
श्रीगर्भः कामपूरयिता । तिष्ठे श्री गर्भीं स्वता ॥३७५॥
परमेश्वरः परात्पर । सर्व देवां जो ईश्वर ॥३७६॥
करणं हेतु साधन । होय साधक कारण ॥३७७॥
कारणं उभयीं हेतू । विश्व घडाया समर्थु ॥३७८॥
कर्ता ईश्वर स्वतंत्र । कधीं नोहे परतंत्र ॥३७९॥
विकर्ता हा चित्रकार । चित्री विश्वचराचर ॥३८०॥
गहनः शक्य नसे जाणूं । जया नसेचि परिमाणू ॥३८१॥
गुहः संतहृदयीं तिष्ठे । गुप्त जगतीं प्रतिष्ठे ॥३८२॥
माधव कृपेची पश्यंती । स्फुरे पुरुषोत्तम स्फूर्ति ॥४१॥३८२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP