संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९४

विष्णोर्नाम गीता - भजन ९४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९४॥ विहायसगतिं ततः ॥
विहायसगति स्त्वंहि खे गति र्यस्य वर्तते ॥८७६॥
कीर्तितस्त्वं प्रभु र्ज्यौतिः सदा यो द्योतते स्वयम् ॥८७७॥
हविःसुदीप्तिरिच्छावा सुरूचि र्यस्य शोभना ॥८७८॥
भुंक्षे यज्ञेशु यद्रव्यं त्वं विष्णुय र्हुतभुग् हुतम् ॥८७९॥
त्रयाणामपि लोकानां विभुत्वात् कथ्यसे विभुः ॥८८०॥
रवि रात्मा s सि सूर्यस्य रसादीनाददद्भवान् ॥८८१॥
प्रभु र्विरोचनः प्रोक्तो विवधं रोचते यतः ॥८८२॥
वह्निर्वा हुतभुक् सूर्यः श्रियंसूते s थवा भवान् ॥८८३॥
विश्वं प्रसूयतेत्वत्तः सविता s तः प्रकीर्त्यसे ॥८८४॥
लोचनं भास्करो यस्य प्रोक्तो s सौ रविलोचनः ॥८८५॥
उपेंद्रं तंशराष्टेभै र्वंदेहं रविलोचनम् ॥९४॥८८५॥

विहायसगति वेदांका । रविलोचन दुरवाशंका ॥
विहायसगतिः सदा । जया गति व्योमपदा ॥८७६॥
ज्योतिः प्रभु प्रकाशित । स्वयं निरंजनी ज्योत ॥८७७॥
सुरूंचिः प्रीति केवळ । इच्छा ऐश्वर्य सकळ ॥८७८॥
हुतभूक् ऋतु आहुति । स्वये स्वीकारिसी प्रीति ॥८७९॥
विभुः समर्थ ईश्वर । देव देवां परात्पर ॥८८०॥
रविः सूर्यात्मा अंतरी । प्रेम रस प्राशन करी ॥८८१॥
विरोचनः प्रभु ज्योती । विश्व जगालागीं स्थिति ॥८८२॥
सूर्यः सविता हुताशी । सदावह्नि द्वारें प्राशी ॥८८३॥
सविता विश्व सुविता । होय जगा अधिष्ठाता ॥८८४॥
रविलोचनः शोभन । तुह्मा नेत्र सुलोचन ॥८८५॥
माधव कृपेची वैखरी । स्पष्ट उपेंद्राला करी ॥९४॥८८५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP