संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९६

विष्णोर्नाम गीता - भजन ९६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९६॥ वंदेर्यकं सनात्प्रभुम् ॥
सनात् सनातनो s सि त्वं कालरूपः प्रकीर्तितः ॥८९६॥
उक्तः सनातनतमः पुराण पुरुषो s सि भो ॥८९७॥
कपिलोयस्यवर्णोस्ति कपिलः सं प्रकीर्तितः ॥८९८॥
पिबनू कं रस्मिभिः स्यूर्यः श्रेष्ठो वा कपि रूच्यसे ॥८९९॥
अपियंति जगंत्यास्मिन् लये s सौ प्रभु रप्ययः ॥९००॥
स्वस्तिदः कीर्तितस्त्वं हि भक्तानां मगळं ददत् ॥९०१॥
कथ्यसे स्वस्तिकृत् त्वहि यतः स्वस्ति करोषिभोः ॥९०२॥
स्वरूपं मंगलं स्वस्ति भवती नंद लक्षणम् ॥९०३॥
स्वस्तिं भुंक्षे यतस्तस्मात् स्वस्तिभुक् परिकीर्तितः ॥९०४॥
वर्धते स्वस्ति रूपेण समर्थः स्वस्तिदर्शणः ॥९०५॥
भूताभ्रांकै रहं वंदे श्रीकृष्ण स्वस्तिदक्षिणम् ॥
भूताभ्रांकैर्हि संपूर्ण चतुर्थ केशवादिकम् ॥९६॥९०५॥

सनात्रसनव कालविभो । स्वस्तिदक्षिणा जगत्प्रभो ॥
सनात् सनातन एक । काल प्रभु नियामक ॥८९६॥
सनातनतमः काल । जगां ग्रासी सदा व्याल ॥८९७॥
कपिलः कपि किरण । सूर्य रूप नारायण ॥८९८॥
कपिः श्रेष्ठदेव हरि । ब्रह्मरस पान करी ॥८९९॥
अप्ययः प्रळय कळीं । विश्व जगां स्वयेगिळी ॥९००॥
स्वस्तिदः स्वानंद रूप । नित्य मंगळ स्वरूप ॥९०१॥
स्वस्तिकृत् स्वस्तिरूप । नित्य नाशवी संताप ॥९०२॥
स्वस्तिः सदा सुखरूप । देव मंगल स्वरूप ॥९०३॥
स्वस्तिभुक् सुख भोगी । शिव कल्याण विरागी ॥९०४॥
स्वस्तिदक्षिणः कल्याण । सुखरूप निरंजन ॥९०५॥
माधव कृपेची वैखरी । स्पष्ट श्रीकृष्णा करी ॥
माधव कृपे पूर्ण झाली । चतुर्थ केशव नामावळी ॥९६॥९०५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP