|
To DO , v. a.
(Act) कृ (c. 8. करोति, कुरुते, कर्त्तुं), सङ्कृ, अभिकृ; विधा (c. 3. -दधाति -धातुं), व्यवसो (c. 4. -स्यति -सातुं), चेष्ट् (c. 1. चेष्टते -ष्टितुं). —
(Execute) कृ, विधा, सम्पद् in caus. (-पादयति -यितुं), घट् (c. 10. घटयति -यितुं). —
(Perform) कृ, विधा, अनुष्ठा (c. 1. -तिष्ठति-ष्ठातुं), आस्था, समास्था, प्रवृत् in caus. (-वर्त्तयति -यितुं), निर्वृत्,वृत्; सम्पद् in caus. , निष्पद्, उत्पद्, उपपद्. —
(Practice) आचर् (c. 1. -चरति -रितुं), समाचर्, अभ्यस् (c. 4. -अस्यति -असितुं), सेव् (c. 1. सेवते -वितुं), आश्रि (c. 1. -श्रयति -ते -यितुं). —
(Transact) व्यवहृ (c. 1. -हरति -हर्त्तुं) कृ, समाचर्, निर्वह् in caus. (-वाहयति-यितुं), पण् (c. 10. पणयति -यितुं), पणायां कृ. —
(Carry on, effect) निर्वह् in caus. , प्रवृत् in caus. , प्रणी (c. 1. -णयति -णेतुं), सम्पद्in caus. , तीर् (c. 10. तीरयति -यितुं), पॄ (c. 10. पारयति -यितुं). —
(exert labour) चेष्ट्, विचेष्ट्, व्यवसो, अध्यवसो, यत् (c. 1. यतते-तितुं). —
(Cause) कृ, उत्पद् in caus. , जन् in caus. (जनयति -यितुं),साध् in caus. (साधयति -यितुं). —
(Do with, employ) प्रयुज् (c. 7. -युनक्ति -योक्तुं c. 10. -योजयति -यितुं), उपयुज्, व्यापृ in caus. (-पारयति-यितुं), प्रवृत् in caus. —
(Do away, destroy) साध् in caus. , विनश् in caus. (-नाशयति -यितुं), लुप् (c. 6. लुम्पति, लोप्तुं). — Do good to) उपकृ. —
(Do evil to) अपकृ. — (Do one's duty) कृत्यंor कर्त्तव्यं कृ, धर्म्मं निष्पद् in caus. — (Do. one's best) यथाशक्तिकृ; ‘he does not know what to do,’ यथाकार्य्यं न जानाति; ‘one's own doing,’ आत्मकृतः -ता -तं, स्वयङ्कृतः -ता -तं.
To DO , v. n.
(Act, behave) चर् (c. 1. चरति -रितुं), आचर्, समाचर्;वृत् (c. 1. वर्त्तते -र्त्तितुं), व्यवहृ. —
(Fare) अस्, भू, वृत्, स्था (c. 1. तिष्ठति, स्थातुं); ‘how do you do?’ किं क्षेमम् अस्ति, किं कुशलंभवति, क्षेमं भवतु. —
(Do well, prosper) सुस्थः -स्था -स्थम् अस्,सुस्थितः -ता -तं भू, वृध् (c. 1. वर्धते -र्धितुं), —
(Do ill) दुःस्थः -स्था -स्थम्अस्, दुःस्थितिं गम् (c. 1. गच्छति, गन्तुं). —
(Suit) युज् in pass. (युज्यते); ‘that will do,’ इत्यलं, यथेष्टं. DO , s.
(Ado) दःखं, कष्टं. —
(Feat) कर्म्मn.(न्) चेष्टितं, विचेष्टितं.
ROOTS: दखंकष्टंकर्म्म(न्)चेष्टितंविचेष्टितं
|