Dictionaries | References
s

speak

   
Script: Latin

speak

English WN - IndoWordNet | English  Any |   | 
 verb  
Wordnet:
telపగులు , విరుగు , మాట్లాడు , చెప్పు , ఉచ్చరించు , పల్లుకు , పలకడం , ఉచ్ఛారము , ఉల్లేఖము , మోగు , శబ్దముచేయు , సవ్వడిచేయు , చప్పుడుచేయు

speak

speak

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Speak,v. t.वद् 1 P, वच् 2 P, भण्-गद् 1 P, भाष् 1 A, ब्रू 2 U. आलप् 1 P; see
   say;वाचं-गिरं-उदीर् c. or उद्-गॄ 6 P; ‘s. of’ अभि-धा 3 U, कथ् 10, निर्दिश् 6 P, वर्ण् 10; ‘s. ill of’ अपभाष्, परि- -अप-वद् 1 A, निंद् 1 P; ‘s. out’ स्पष्टं- -स्फुटं-वद्, प्रकाशं ब्रू; ‘s. well of’ प्रशंस् 1 P; see
ROOTS:
वाचंगिरंउदीर्उद्गॄअभिधाकथ्निर्दिश्वर्ण्अपभाष्परिअपवद्निंद्स्पष्टंस्फुटंवद्प्रकाशंब्रूप्रशंस्
   praise; ‘s. with,’ ‘s. togetherसंवद्, संभाष्, संमंत्र् 10 A.
ROOTS:
संवद्संभाष्संमंत्र्
   -er,s.प्र-, वक्तृm.,वाग्मिन्m.,वादिन्m.
ROOTS:
प्रवक्तृवाग्मिन्वादिन्
   -ing,s. भाषणं, भाषितं, वचस्n.,उक्तिf.,व्याहारः; see
ROOTS:
भाषणंभाषितंवचस्उक्तिव्याहार
   speech below.
   -speech,s.वाच्f., वाक्शक्तिf.,वाणी, गिर्f.
ROOTS:
वाच्वाक्शक्तिवाणीगिर्
   2वाक्, वचः, गीः, वाणी, उक्तिः, व्याहारः, भाषणं, वचनं, आलापः, वाक्यं, भारती, सरस्वती, व्याहृति f.
ROOTS:
वाक्वचगीवाणीउक्तिव्याहारभाषणंवचनंआलापवाक्यंभारतीसरस्वतीव्याहृति
   3भाषा, उक्तिः;eloquence of s.’ शब्द-पद-लालित्यं;covert s’ भंगिभाषणं, व्याजोक्तिः;opening of s.’ वाङ्मुखं;god- -dess of s.’ वाग्देवी, भारती, सरस्वती;part of s.’ शब्दजातिः-भेदः.
ROOTS:
भाषाउक्तिशब्दपदलालित्यंभंगिभाषणंव्याजोक्तिवाङ्मुखंवाग्देवीभारतीसरस्वतीशब्दजातिभेद
   -ify,v. i.
   Harangue,see.">q. v.
   -less,a.मूक, वाघ्हीन, स्तंभितवाक्. see
ROOTS:
मूकवाघ्हीनस्तंभितवाक्
   mute.

speak

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SPEAK , v. n.वद् (c. 1. वदति -दितुं), प्रवद्, समावद्, वच् (c. 2. वक्ति-क्तुं), प्रवच्, ब्रू (c. 2. ब्रवीति, ब्रूते, वक्तुं), भाष् (c. 1. भाषते -षितुं), प्रभाष्, सम्प्रभाष्, गद् (c. 1. गदति -दितुं), मिगद्, भण् (c. 1. भणति-णितुं), आलप् (c. 1. -लपति -पितुं), जल्प् (c. 1. जल्पति -ल्पितुं), उप-जल्प्, संजल्प्, वाक्यम् ईर् (c. 10. ईरयति -यितुं) or उदीर्, अह्(used only in the 2d pret. आह), शब्द् (c. 10. शब्दयति -यितुं), अभिशब्द्, संशब्द्. —
(Speak of) कथ् (c. 10. कथयति -यितुं), संकथ्,अभिधा (c. 3. -दधाति -धातुं), see To mention.
ROOTS:
वद्वदतिदितुंप्रवद्समावद्वच्वक्तिक्तुंप्रवच्ब्रूब्रवीतिब्रूतेवक्तुंभाष्भाषतेषितुंप्रभाष्सम्प्रभाष्गद्गदतिमिगद्भण्भणतिणितुंआलप्लपतिपितुंजल्प्जल्पतिल्पितुंउपसंजल्प्वाक्यम्ईर्ईरयतियितुंउदीर्अह्आहशब्द्शब्दयतिअभिशब्द्संशब्द्कथ्कथयतिसंकथ्अभिधादधातिधातुं
   
To SPEAK , v. a.
(Utter, pronounce) उच्चर् (c. 10. -चारयति -यितुं), उदाहृ (c. 1. -हरति -हर्त्तुं), व्याहृ, उदीर् (c. 10. -ईरयति -यितुं), समु-दीर्, प्रवद् (c. 1. -वदति -दितुं), गद् (c. 1. गदति -दितुं).
ROOTS:
उच्चर्चारयतियितुंउदाहृहरतिहर्त्तुंव्याहृउदीर्ईरयतिसमुदीर्प्रवद्वदतिदितुंगद्गदति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP