Dictionaries | References

स्थलम्

   { sthalam }
Script: Devanagari

स्थलम्     

स्थलम् [sthalam]   [स्थल्-अच्]
Firm or dry ground, dry land, terra firma (opp. जल); भो दुरात्मन् (समुद्र) दीयतां टिट्टिभाण्डा- नि नो चेत्स्थलतां त्वां नयामि [Pt.1;] प्रतस्थे स्थलवर्त्मना [R.4.6;] so स्थलकमलिनी or स्थलवर्त्मन् q. v.
Shore, strand, beach.
Ground, land, soil (in general).
Place, spot; उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः [R.5.52.]
Field, tract, district.
Station.
A piece of raised ground, mound; ततः स्थलमुपारुह्य पर्वतस्याविदूरतः । ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ [Rām.3.13.22.]
A topic, case, subject, the point under discussion; विवाद˚, विचार˚ &c.
A part (as of a book).
A tent. -Comp.
-अन्तरम्   another place.
-आरूढ a.  a. alighted on the ground.
-अरविन्दम्, -कमलम्, -कमलिनी   a land-growing lotus; साभ्रेऽह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् [Me.94;] [Ku. 1.33.]
-स्थलकमलः  m. m. is also a plant of the lily-family (Gloriosa Superba). It is a red-flowered species traditionally called भूकमल. The plant goes by the name कळलावी in Marathi which seems to have been derived from Sanskrit स्थलकल्लारी. Kālidāsa pointedly refers to the peculiarity that it opens only in response to day-light.-कुमुदः the Karavīra plant.
-चर a.  a. land-going, not aquatic.
-च्युत a.  a. fallen or removed from a place or position.
-ज   a.
Growing or living on dry land; [Ms.1.44.]
accruing from land-transport (taxes).-देवता a local or rural deity.
-पद्मम्   a land-lotus; सरोजलक्ष्मीं स्थलपद्महासैः [Bk.2.3.]
-पद्मिनी   the shrubHibiscus Mulabilis.
-मार्गः, -वर्त्मन्  n. n. a road by land; स्थलवर्त्मना 'by land'; पारसीकांस्ततो जेतुं प्रतस्ये स्थलवर्त्मना [R.4.6.]
-विग्रहः   a battle on level ground, a land fight.-शुद्धिः f. purification or clearance of a place from impurity.
-सीमन्  f. f. a landmark, boundary.
-स्थ a.  a. standing on dry ground.

स्थलम्     

noun  कस्यापि निश्चितं स्थानम्।   Ex. भवान् अस्मिन् स्थले स्थित्वा नगरं द्रष्टुं शक्नोति।
HYPONYMY:
केन्द्रबिन्दुः
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujબિંદુ
kasمرکَز
noun  स्थीयते अत्र   Ex. स्वस्य स्थानं न परित्यजेत।
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
स्थानम्
Wordnet:
panਥਾਂ
noun  निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।   Ex. काशी इति हिन्दूनां धार्मिकं स्थलम्।
HYPONYMY:
चिन्तावेश्म दर्शकदीर्घा लोकः फुकुशिमादायचीक्षेत्रम् व्यायामशाला पुनर्वास केन्द्रम् मून्दडानगरम् मध्यः कुत्रचित् परदेशः क्वींसलैण्डराज्यम् बान्धवगढम् परीक्षणस्थलम् अग्न्यस्त्रागारम् वजीरिस्तानराज्यम् स्वातमण्डलम् भाण्डारः अल्पाहारगृहम् स्वास्थ्यकेन्द्रम् परासः नृपसभम् पञ्चनदः संयोगभूमिः अस्त्रागारम् संवृतम् त्सुगस्पिट्सेस्थानम् गृहम् सुदेशः ओरछानगरम् गोमुखी खिद्रापुरम् सेवाश्रमः देशः जन्मस्थानम् लक्ष्यः सूकरगृहम् लोकयानस्थानकम् यज्ञशाला पुरालेखागारम् यानस्थानकम् उद्योगस्थानम् नदीमुखम् आरूढिः वृजनस्थलम् क्षेत्रम् सङ्केतस्थलं अभयारण्यम् माउन्टआबूनगरम् काजीरङ्गा अलिन्दः नापितशाला अन्तर्वेदी अन्तर्वेदिः अधवाश्रमः दशेरकः हर्म्यम् कुञ्जः मद्यशाला विहारस्थलानि कुरुक्षेत्रम् अन्नकोष्ठम् गन्तव्यम् अन्नसत्रम् अधोदेशः कुलालशाला शरणस्थलम् अदन मृगयाक्षेत्रम् सारस्वतराज्यम् गङ्गोत्री यन्त्रशाला अनाथालयम् वास्तुः समाधिः परिधि पर्वतमेखला आस्थानम् गर्तस्थानम् तीर्थस्थलम् अवस्कगर्ता परिसरः सभामण्डपः विद्युत्संयन्त्रम् शौचालयः प्रयोगशाला अंतःपुर वित्तकोषः प्राणिसङ्गहालयः जलजीवशाला शिखरम् शिबिरम् शुल्कस्थानम् वाचनालयः लताकुञ्जः विलासमन्दिरम् वेधशाला मूलस्थानम् मूत्रालयः मुद्रणालयः मरुद्वीपम् शुण्डा पार्श्वाङ्गणम् मनोरुग्णालयः नेपथ्यम् दुग्धशाला तपोभूमिः देहली टङ्कशाला वृक्षपोषणस्थानम् छात्रावासम् नगरशुल्कगृहम् उड्डयनपथः प्रकाशगृहम् शस्त्रशाला उपासनास्थानम् पर्यटनस्थलम् श्वशुरगृहम् अधिष्ठानम् द्रोणी मातृष्वसृगृहम् मातुलगृहम् घटनास्थलम् सङ्गमः सभागृहम् प्रदर्शनकक्षः वासः प्रग्रीवः नौकाश्रयः स्वर्गः प्रदर्शनालयः वेश्यागृहम् उपत्यका स्थेयपरिषद्भवनम् मातृगृहम् बौद्धविहारः नरकः तोयशाला आपणकः चित्रशाला शिबिरः परिवासः भोजनालयः अवस्कन्दः चतुष्पथः पशुशाला गोचरः प्रभवः वप्रः ग्रन्थालयः गर्तः कुशूलः कुक्कुटशाला शौचस्थानम् आकरः कोशागारम् कारागृहम् सूना द्वादशद्वारकोष्ठ राजगृहम् कार्यालयम् चयः तीरम् कन्दरः मदिरालयः पुरम् कार्यशाला अग्रहारः पाकशाला तलम् त्रिपथः आश्रयः विश्रामगृहः शाला उद्यानम् ईदगाहः प्राङ्गणम् आकाशदेशः मातामहगृहम् पौराणिकस्थानम् अवसथः आवासः धर्मसभा भेषज्यभाण्डारम् केन्द्रम् बलस्थितिः प्रतिवेशम् अट्टः अन्तःपुरः सङ्ग्रहालयः साक्षिपीठकम् छादः निवासः प्राकृतिकस्थानम् अप्राकृतिकस्थानम् संसारः अङ्गणम् लङ्गरस्थानम् वास्तविकस्थानम् केन्द्र बिन्दुः निर्जनः भूमिः अन्तरावेदी ह्रदः अपवित्रस्थानम् पवित्रस्थानम् स्थानान्तरम् कुमुदिनी प्रसाधनगृहम् प्रतीक्षालयः औन्धनगरम् दक्षिणापठः लरेखः शुष्कम् अनलचूर्णकोष्ठम् अग्न्यागारः दक्षिणाप्रवणः अवगाहः स्वर्णिमत्रिकोणम् समाधिस्थानम्
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
स्थानम् प्रदेशः
Wordnet:
asmস্থান
bdजायगा
benস্থান
gujસ્થળ
hinस्थान
kanಸ್ಥಾನ
kokथळ
malസ്ഥാനം
marठिकाण
mniꯃꯐꯝ
nepस्थान
oriସ୍ଥାନ
panਸਥਾਨ
tamஇடம்
telస్థలం
urdمقام , جگہ
See : शाला

Related Words

स्थलम्   बिंदू   બિંદુ   ಮಧ್ಯಭಾಗ   बिंदु   ਬਿੰਦੂ   مرکَز   ବିନ୍ଦୁ   বিন্দু   room   position   place   प्रदेशः   प्रदर्शनालयः   थिम्पूनगरम्   साञ्ची   जालनानगरम्   औन्धनगरम्   त्सुगस्पिट्सेस्थानम्   नासिकः   क्रीडाङ्गणम्   ककुत्सल   रमणीय   विहा   गण्ड   स्थानम्   अच्युत   मर्मन्   land   अपवाद   मध्य   कट   विचार   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   foreign investment   foreign judgment   foreign jurisdiction   foreign law   foreign loan   foreign mail   foreign market   foreign matter   foreign minister   foreign mission   foreign nationals of indian origin   foreignness   foreign object   foreign office   foreign owned brokerage   foreign parties   foreign periodical   foreign policy   foreign port   foreign possessions   foreign post office   foreign public debt office   foreign publid debt   foreign remittance   foreign ruler   foreign section   foreign securities   foreign service   foreign state   foreign tariff schedule   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP