Dictionaries | References
s

subject

   
Script: Latin

subject

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
bdउदां , खुला , गुबुननाव सोनारग्रा , मालायनाव सोनारग्रा
kasیَلہٕ , ؤسیع , مۄحتاج , غلام
malതുറന്ന , പരസ്യമാക്കിയ , ആരംഭിച്ച , വെളിപ്പെടുത്തിയ
 noun  
Wordnet:
benবিষয় , বিষয় , সাবজেক্ট , প্রজা
kasمَوضوٗع , مُدٕ , معاملہٕ , شعبہٕ , مٲدان , عوام , لُکھ , پَبلیٖک
malവിഷയം , പ്രജകള്‍ , ജനം , ആശ്രിതര്‍
urdموضوع , سیاق , بابت , معاملہ , امر , ضمن , سلسلہ , حوالہ , موضوع , سبجکٹ , رعایا , رعیت , عوام , عوام الناس

subject

   अधीन करणे, आधिपत्याखाली आणणे
   भोगावयास लावणे, सोसावयास भाग पाडणे
  पु. law विषय
  स्त्री. प्रजा
  पु. प्रजानन
  पु. gram. कर्ता
   अधीन
   परतंत्र, परवश
   (liable, prone)वश, प्रवण, पात्र

subject

शरीर परिभाषा  | English  Marathi |   | 

subject

शासन व्यवहार  | English  Marathi |   | 
  पु. विषय
   theme
   विषय
   आशयसूत्र
   topic
   प्रकरण

subject

भौतिकशास्त्र  | English  Marathi |   | 

subject

ग्रंथालयशास्त्र | English  Marathi |   | 

subject

परिभाषा  | English  Marathi |   | 

subject

लोकप्रशासन  | English  Marathi |   | 
  पु. विषय
  स्त्री. प्रजा
  पु./अ.व. प्रजाजन
   adj.
   (with to) अधीन
   परतंत्र, परवश
   (liable, prone) -वश, -प्रवण, -पात्र
   v.t.
   अधीन करणे, अधिपत्याखाली आणणे
   भोगावयास लावणे, सोसावयास भाग पाडणे

subject

अर्थशास्त्र | English  Marathi |   | 
  पु. विषय
  स्त्री. प्रजा
  पु. प्रजानन
   अधीन
   परतंत्र, परवश
   (liable, prone) वश, प्रवण, पात्र
   (with to)
   अधीन करणे, अधिपत्याखाली आणणे
   भोगावयास लावणे, सोसावयास भाग पाडणे

subject

न्यायव्यवहार  | English  Marathi |   | 

subject

भूगोल  | English  Marathi |   | 

subject

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Subject,s.प्रजा, प्रकृतिf. (usually in pl.).
ROOTS:
प्रजाप्रकृति
   2विषयः (विषयिन्m., as opp. to object); प्रकरण, प्रस्तावः, प्रसंगः, अर्थः, पदं, स्थानं, आस्पदं, भूमिf.,आधिष्ठानं, आधारः, आश्रयः, आशयः, भाजनं.
ROOTS:
विषयविषयिन्प्रकरणप्रस्तावप्रसंगअर्थपदंस्थानंआस्पदंभूमिआधिष्ठानंआधारआश्रयआशयभाजनं
   3नाय- -कः, कथापुरुषः-नायकः.
ROOTS:
नायकथापुरुषनायक
   4कर्ता (in gram- -mar).
   5साध्यं; ‘s. in handप्रकृतं, प्रस्तुतं, प्रस्तुतार्थः;this chapter is on the s. of Sānkhya doctrines’ सांख्य- -वादविषयकोऽयमध्यायः. -a.वशवर्तिन्, वशग, उपजीविन्, आश्रित; निघ्न, वश, अधीन, आयत्त, तंत्र in comp.
ROOTS:
साध्यंप्रकृतंप्रस्तुतंप्रस्तुतार्थसांख्यवादविषयकोऽयमध्यायवशवर्तिन्वशगउपजीविन्आश्रितनिघ्नवशअधीनआयत्ततंत्र
   2 (liable) अधीन, आयत्त, &c., अर्ह, पात्रं, आस्पदं in comp.; See
ROOTS:
अधीनआयत्तअर्हपात्रंआस्पदं
   liable;one that is born is s. to deathजातेन खलु मर्तव्यं, जातस्य हि ध्रुवो मृत्युः;not s. to angerअनायत्तो रोषस्य (Ka. 45); so अवशो विषयाणां, अदत्तावकाशो मत्सरस्य (ibid.); ‘s. to diseaseरोगाधीन, नित्य-सदा-रोगिन्, रोगपात्रं, &c. -v. t.वशीकृ 8 U, अभिभू 1 P; See
ROOTS:
जातेनखलुमर्तव्यंजातस्यहिध्रुवोमृत्युअनायत्तोरोषस्यअवशोविषयाणांअदत्तावकाशोमत्सरस्यरोगाधीननित्यसदारोगिन्रोगपात्रंवशीकृअभिभू
   subdue. 2पदं नी 1 P, अधीनी- -आयत्ती-आस्पदी-कृ;you have s. -ed yourself to troubleक्लेशस्यात्मा पदमु- -पनीतः (S. 1); ‘you have s. ed yourself (soul) to great penanceआयोजित- -स्तपासि महत्यात्मा (Ka. 173); अयत्नेनैवो- -पहासास्पदतामीश्वरो नयति जनं (Ka. 151) ‘easily s. s to ridicule’ &c.; उपहा- -सास्पदं कृ, &c.
ROOTS:
पदंनीअधीनीआयत्तीआस्पदीकृक्लेशस्यात्मापदमुपनीतआयोजितस्तपासिमहत्यात्माअयत्नेनैवोपहासास्पदतामीश्वरोनयतिजनंउपहासास्पदंकृ
   -ion,s.वशः-शं, वशता, निघ्नता, तंत्रता, आश्रितत्वं, अधीनता, &c. in comp.; ‘s. to anotherपरवशता, पराधीनता, परवत्ता, &c.
   -ive,a.विषयिन्, आधिकरणनिष्ठ.
ROOTS:
विषयिन्आधिकरणनिष्ठ

subject

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   SUBJECT , a.
(under the power of) वशः -शा -शं, वशी -शिनी-शि (न्), अधीनः -ना -नं, आयत्तः -त्ता -त्तं, अभ्यधीनः -ना -नं,भक्तः -क्ता -क्तं, तन्त्रः -न्त्रा -न्त्रं, उपजीवी -विनी -वि (न्), विवशः &c., अनुवशः &c., निघ्नः -घ्ना -घ्नं;
‘to another,’ परवशः -शा -शं,पराधीनः -ना -नं, परायत्तः &c., परतन्त्रः &c., परछन्दः -न्दा -न्दं,परवान् &c., परोपजीवी &c., नाथवान् &c. —
(liable to) अधीनः-ना -नं, योग्यः -ग्या -ग्यं, वशः -शा -शं, अर्ह in comp., नित्य in comp., आस्पदं in comp., पात्रं in comp., see obnoxious;
‘subject to disease,’ रोगाधीनः -ना -नं, नित्यरोगी &c., सदा- रोगी &c., रोगास्पदं;
‘subject to melancholy,’ नित्यविषादी&c., सदाविषादी &c. —
(To be subject) वशीभू, अधीनीभू, आय-त्तीभू, उपजीव् (c. 1. -जीवति -वितुं).
ROOTS:
वशशाशंवशीशिनीशि(न्)अधीननानंआयत्तत्तात्तंअभ्यधीनभक्तक्ताक्तंतन्त्रन्त्रान्त्रंउपजीवीविनीविविवशअनुवशनिघ्नघ्नाघ्नंपरवशपराधीनपरायत्तपरतन्त्रपरछन्दन्दान्दंपरवान्परोपजीवीनाथवान्योग्यग्याग्यंअर्हनित्यआस्पदंपात्रंरोगाधीननित्यरोगीसदारोगीरोगास्पदंनित्यविषादीसदाविषादीवशीभूअधीनीभूआयत्तीभूउपजीव्जीवतिवितुं
   SUBJECT , s.
(one that owes allegiance) प्रजा, भक्तः, वश्यः,उपजीवीm. (न्);
‘subjects, collectively,’ प्रजालोकः, प्रजा,प्रजाःf.pl.;
beloved by one's subjects,’ प्रजानुरक्तः -क्ता -क्तं,अनुरक्तप्रजः -जा -जं;
‘the protection of one's subjects,’ प्रजा-पालनं. —
(That which is treated of, a topic, head) विषयः,प्रकरणं, प्रसङ्गः, प्रस्तावः, प्रसक्तिःf., अर्थः, वृत्तान्तः, स्थानं, स्थलं,पदं, अधिकरणं, मार्गः;
‘subject in hand,’ प्रस्तुतं;
‘on such a subject,’ एवंविषयः -या -यं;
this chapter is on the subject of the heavenly bodies, &c.,’ अयं सर्गो ग्रहादिविषयकः. —
(That in which any thing inheres or exists) अधिकरणं, आधारः,आश्रयः, आशयः, आस्पदं, स्थानं, अधिष्ठानं, व्याप्यं;
‘of an infe- rence,’ व्याप्यं;
‘of any operation or act,’ आश्रयः, अधिकरणं,पात्रं, स्थानं, अधिष्ठानं, भूमिःf.
(Of a verb, in grammar) कर्त्ताm.
(Of a predicate) अनुवाद्यं. —
(Of a proposition) साध्यं.
ROOTS:
प्रजाभक्तवश्यउपजीवीन्प्रजालोकप्रजाप्रजानुरक्तक्ताक्तंअनुरक्तप्रजजाजंप्रजापालनंविषयप्रकरणंप्रसङ्गप्रस्तावप्रसक्तिअर्थवृत्तान्तस्थानंस्थलंपदंअधिकरणंमार्गप्रस्तुतंएवंविषययायंअयंसर्गोग्रहादिविषयकआधारआश्रयआशयआस्पदंअधिष्ठानंव्याप्यंपात्रंभूमिकर्त्ताअनुवाद्यंसाध्यं
   
To SUBJECT , v. a.
(Bring under the power of) वशीकृ, अधीनीकृ,आयत्तीकृ. —
(Subjugate), see To subdue. —
(Make liable) अधीनं -नां कृ, अधीनीकृ, वशीकृ, योग्यं -ग्यां कृ, आस्पदं कृ, आस्प-दीकृ;
‘to subject one to ridicule,’ उपहासास्पदं कृ, उपहासा-स्पदीकृ;
‘to subject to diseases,’ रोगाधीनीकृ, रोगाधीनं -नां कृ;
‘to a legal process,’ विवादास्पदीकृ;
‘to trial,’ अनुभवारूढं -ढां कृ.
ROOTS:
वशीकृअधीनीकृआयत्तीकृअधीनंनांकृयोग्यंग्यांआस्पदंआस्पदीकृउपहासास्पदंउपहासास्पदीकृरोगाधीनीकृरोगाधीनंकृविवादास्पदीकृअनुभवारूढंढां

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP