Dictionaries | References

क्रीडाङ्गणम्

   
Script: Devanagari

क्रीडाङ्गणम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  क्रीडायाः स्थलम्।   Ex. अस्माकं विद्यालयस्य क्रीडाङ्गणं बृहद् अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  क्रीडार्थे विनिर्मितं स्थानं यत्र दर्शकानां कृते आसनव्यवस्था अस्ति।   Ex. वानखेडे इति क्रीडाङ्गणे भारतपाकिस्थानयोः मध्ये क्रिकेटस्य प्रतियोगिता प्रचलति।
ONTOLOGY:
संबंधसूचक (Relational)विशेषण (Adjective)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP