Dictionaries | References ल लक्ष्यः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 लक्ष्यः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तद् अन्तिमं स्थानं यस्य क्रमणेन धावनादिसु प्रतियोगितासु विजयं निर्धार्यते। Ex. धावनस्पर्धायां एकस्मिन् एव समये द्वौ धावकौ लक्ष्ये समुपस्थितौ। ONTOLOGY:भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:लक्ष्यम् समवसरणम् वयुना दिष्टः दिष्टम् अन्तःWordnet:asmগন্তব্য স্থান benলক্ষ্য gujમંજિલ kanಗುರಿ kasمُقام , مٔنٛزِل , پَل kokमोख marअंतिम स्थान oriଲକ୍ଷ୍ୟସ୍ଥଳ telగోల్ urdمنزل , مقام , گول noun यद् उद्देश्यरूपेण स्थाप्यते। Ex. अस्मिन् संवत्सरे गोधूमस्य उत्पादनस्य लक्ष्यः दशलक्षं टनपरिमाणम् अस्ति। ONTOLOGY:ज्ञान (Cognition) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:गन्तव्यःWordnet:benলক্ষ্য gujલક્ષ્ય hinलक्ष्य kasحَد kokउद्दिश्ट urdمقصد , نیت , ارادہ noun एकं ऐन्द्रजालम् । Ex. लक्ष्यः इति ऐन्द्रजालं शस्त्रे क्रियते SYNONYM:लक्ष्यम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP