Dictionaries | References
r

red

   
Script: Latin

red

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
malഹിംസകന്
oriଗାଢନାଲି , ହିଂସ୍ର , ହିଂସ୍ରକ , ବର୍ବର , ନୃଶଂସ|
urdسرخ , پرتشدد , ظالم , بربر , خونخوار
 noun  

red

वैज्ञानिक  | English  Marathi |   | 
   रक्त
   लाल

red

red

परिभाषा  | English  Marathi |   | 

red

red

भूगोल  | English  Marathi |   | 

red

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Red,a.रक्त, लोहित, शोण (blood-r.), रक्त- -लोहित-वर्ण, अरुण (dark r.), कषाय, शो- -णित; ‘r.-hotउत्तप्त, ज्वलत्, अभि-सं-तप्त, अग्निवर्ण; ‘r.-leadसिंदूरं;See under
   lead.-s. (R. colour) रक्तवर्णः, अरुणि- -मन्m.,लोहितः, रक्तः.
   -den,v. t.लोहि- -तीकृ 8 U, रक्तीकृ &c. -v. i.रक्तीभू 1 P, लोहितायते (D.).
ROOTS:
लोहितीकृरक्तीकृरक्तीभूलोहितायते
   -dish,a.आरक्त-लो- -हित, ईषद्रक्त, &c.
ROOTS:
   -ness,s.रक्तत्वं, लौ- -हित्यं, रक्तिमा, अरुणिमा.
ROOTS:
रक्तत्वंलौहित्यंरक्तिमाअरुणिमा

red

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   RED , a.रक्तः -क्ता -क्तं, लोहितः -ता -हिनी -तं, रक्तवर्णः -र्णा -र्णं, लोहि-तवर्णः &c., रोहितः -ता -हिणी -तं, शोणितः -ता -त, शोणः -णा -णी-णं, सिन्दूरवर्णः &c., कषायः -या -यं, मञ्जिष्ठः -ष्ठी -ष्ठं;
dark red,’ अरुणः -णा -णं, घनारुणः &c.;
pale red,’ श्वेतरक्तः -क्ता -क्तं,पाटलः -ला -लं.
ROOTS:
रक्तक्ताक्तंलोहितताहिनीतंरक्तवर्णर्णार्णंलोहितवर्णरोहितहिणीशोणितशोणणाणीणंसिन्दूरवर्णकषाययायंमञ्जिष्ठष्ठीष्ठंअरुणघनारुणश्वेतरक्तपाटललालं
   RED , s.रक्तः, लोहितः, रोहितः, शोणितः, रक्तवर्णः, अरुणः.

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP