संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९८

ब्रह्मपुराणम् - अध्यायः ९८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथाष्टनवतितमोऽध्यायः
अग्नितीर्थवर्णनम्
ब्रह्मोवाच
अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम् ।
सर्विध्यनोपसमनं तत्तीर्थस्य फलं शृणु ॥१॥

जातवेदा इति ख्यातो अग्नेर्भ्राता स हव्यवाट् ।
हव्यं वहन्तं देवानां गौतम्यास्तीर एव तु ॥२॥

ऋषीणां सत्रसदने अग्नेर्भ्रातरमुत्तमम् ।
भ्रातुः प्रियं तथा दक्षं मधुर्दितिसुतो बली ॥३॥

जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्वपि ।
हव्यं देवा नैव चाऽऽपुर्मृते वै जातवेसि ॥४॥

मृते भ्रातरि स त्वग्निः प्रिये वै जातवेदसि ।
कोपेन महताऽविष्टो गाङ्गमम्भः समाविशत् ॥५॥

गङ्गाम्भसि समाविष्टे ह्यग्नौ देवाश्च मानुषाः ।
जीवमुत्सर्जयामासुराग्निजीवा यतो मताः ॥६

यत्राग्निर्जलमाविष्टस्तं देशं सर्व एव ते ।
आजग्मुर्विबुधाः सर्व ऋषः पितरस्तथा ॥७॥

विनाऽग्निना न जीवामः स्तुवन्तोऽग्निं विशेषतः ।
अग्निं जलगतं दृष्ट्वा प्रियं चोचुर्दिवोकसः ॥८॥

देवा ऊचुः
देवाञ्जीवय हव्येन कव्येन च पितॄंस्तथा ।
मानुषानन्नपाकेन बीजानां क्लेदनेन च ॥९॥

अग्निरप्याह तान्देवाञ्शक्तो यो मे गतोऽनुजः ।
क्रियमाणे भवत्कार्ये या गतिर्जातवेदसः ॥१०॥

सा वाऽपि स्यान्मम सुरा नोत्सह कार्यसाधने ।
कार्यं तु सर्वतस्तस्य भवतां जातवेदसः ॥११॥

इमां स्थितिमनुप्राप्तो न जाने मे कथं भवेत् ।
इह चामुत्र च व्याप्तौ शक्तिरप्यत्र नो भवेत् ॥१२॥

अथापि क्रियमाणे वा कार्ये सैव गतिर्मम ।
 देवास्तमूचुर्भावेन सर्वेण ऋषयस्तथा ॥१३॥

आयुः कर्मणि च प्रीतिर्वायप्तौ शक्तिश्च दीयते ।
प्रयाजाननुयाजांश्च दास्यामो हव्यवाहन ॥१४॥

देवानां त्वं मुखं श्रेष्ठमाहुत्यः प्रथमास्तवा ।
त्वया दत्तं तु यद्द्रव्यं भोक्ष्यामः सुरसत्तम ॥१५॥

ब्रह्मोवाच
ततस्तुष्टोऽभवद्वह्निर्देववाक्याद्यथाक्रमम् ।
इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा ॥१६॥

सर्वत्र वह्निरभयः समर्थोऽभूत्सुराज्ञया ।
जातवेदा बृहद्भानुः सप्तार्चिर्नीललोहितः ॥१७॥

जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते ।
जलादाकृष्य विबुधा आभि(भ्य)षिच्य वि(ञ्चन्वि)भावसुम् ॥१८॥

उभयत्र पदे वासः सर्वगोऽग्निस्ततोऽभवत् ।
यथागतं सुरा जग्मुर्वह्नितीर्थं जदुच्यते ॥१९॥

तत्र सप्त शतान्यासंस्तीर्थानि गुणवन्ति च ।
तेषु स्नानं च दानं च यः करोति जितात्मवान् ॥२०॥

अश्वमेधफलं साग्रं प्राप्नोत्यविकलं शुभम् ।
देवतीर्थं च तत्रैव आग्नेयं जातवेदसम् ॥२१॥

अग्निप्रतिष्ठितं लिङ्गं तत्राऽऽस्तेऽनेकवर्णवत् ।
तद्देवदर्शनादेव सर्वक्रतुफलं लभेत् ॥२२॥

इति श्रीमहापुराणे आदिब्राह्मो तीर्थमाहात्म्येऽग्नितीर्थवर्णनं नामाष्टनवतितमोऽध्यायः ॥९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP