संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५३

ब्रह्मपुराणम् - अध्यायः १५३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


भावतीर्थवर्णनम्
ब्रह्मोवाच
भावतीर्थमिति प्रोक्तं यत्र साक्षाद्‌भवः स्थितः ।
अशेषजगदन्तस्थो भूतात्मा सच्छिदाकृतिः ॥१॥

तत्रेमां श्रृणु वक्ष्यामि कथां पुण्यतमां शुभाम् ।
सूर्यवंशकरः श्रीमान्क्षत्रियाणां धुरंधरः ॥२॥

प्राचीनबर्हिराख्यातः सर्वधर्मेषु पारगः ।
तिस्रः कोट्योऽर्धकोटिश्च वर्षाणां राज्य आस्थितः ॥३॥

तस्येदृशं व्रतं चाऽऽसीद्यदहं यौवनच्युतः ।
भवेयं प्रियया वाऽपि पुत्रैर्वा प्रियवस्तुभिः ॥४॥

वियुज्येयं ततो राज्यं त्यक्ष्येऽहं नात्र संशयः ।
विवेकिनां कुलीनानामिदमेवोचितं नृणाम् ॥५॥

स्थीयते विजने क्वापि विरक्तैर्विभवक्षये ।
तस्मिन्प्रशासति महीं न वियोगः प्रियैः क्वचित् ॥६॥

नाऽऽधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम् ।
तस्मिञ्शासति राज्यं तु न च कश्चिद्वियुज्यते ॥७॥

ततः पुत्रार्थमकरोद्यज्ञं राजा महामतिः ।
ततः प्रसन्नो भगवान्वरं प्रादाद्यथेत्सितम् ॥८॥

गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः ।
पुत्रं देहीति राजा वै भवं प्राह स भार्यया ॥९॥

भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम् ।
ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद ॥१०॥

चक्षुर्दीप्त्याऽभवत्पुत्रो महीमा नाम विश्रुतः ।
येनाकारि स्तुतिः पुण्या महिम्न(?)इति विश्रुता ॥११॥

किमलभ्यं भगवति प्रसन्ने त्रिपुरान्तके ।
यं नित्यमनुवर्तन्ते हरिब्रह्मादयः सुराः ॥१२॥

प्राप्तपुत्रश्च नृपतिस्तीर्थश्रैष्ठ्यमयाचत ।
महापापमहारोगमहाव्यसनिनां नृणाम् ॥१३॥

नानाविपद्‌गणार्तानां सर्वाभिमतलब्धये ।
प्रादाज्ज्यैष्ट्यं भवश्चापि भावतीर्थं तदुच्यते ॥१४॥

तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात् ।
भवप्रसादादभवत्सुतः प्राचीनबर्हिषः ॥१५॥

महिमा गौतमीतीरे भावतीर्थं तदुच्यते ।
तत्र सप्ततितीर्थानि पुण्यान्यखिलदानि च ॥१६॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भावतीर्थादिसप्ततितीर्थवर्णनं नाम त्रिपञ्चाशदधिकशततमोऽध्यायः ॥१५३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP