संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ११३

ब्रह्मपुराणम् - अध्यायः ११३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ त्रयोदशाधिकशततमोऽध्यायः ।
ब्रह्मतीर्थवर्णनम्
ब्रह्मोवाच
इदमप्यपरं तीर्थं देवानामपि दुर्लभम् ।
ब्रह्मतीर्थमिति ख्यातं भक्तिमुक्तिप्रदं नृणाम् ॥१॥

स्थितेषु देवसैन्येषु प्रविष्टेषु रसातलम् ।
दैत्येषु च मुनिश्रेष्ठ तथा मातृषु ताननु ॥२॥

मदीयं पञ्चमं वक्त्रं गर्दभाकृति भीषणम् ।
तद्वक्त्रं देवसैन्येषु मयि तिष्ठत्युवाच ह ॥३॥

हे दैत्याः किं पलायन्ते न भयं वोऽस्तु सत्वरम् ।
आगच्छन्तु सुरान्सर्वान्भक्षियिष्वे क्षणादिति ॥४॥

निवारयन्तं मामेव भक्षणायोद्यतं तथा ।
तं दृष्ट्वा विबुधाः सर्वे वित्रस्ता विष्णुमब्रुवन् ॥५॥

त्राहि विष्णो जगन्नाथ ब्रह्मणोऽस्य मुखं लुन ।
चक्रधृग्विबुधानाह च्छेद्मि चक्रेण वै शिरः ॥६॥

किं तु तच्छिन्नमेवेदं संहरेत्सचराचरम् ।
मन्त्रं ब्रूमोऽत्र विबुधाः श्रूयतां सर्वमेव हि ॥७॥

त्रिनेत्रः कशिरश्छेत्ता स तच धत्ते न संशयः ।
मया च शंभुः सर्वैश्च स्तुतः प्रोक्तस्तथैव च ॥८॥

यागः क्षणी दृष्टफलेऽसमर्थः, स नैव कर्तुः फलतीति मत्वा ।
फलस्य दाने प्रतिभूर्जटीति, निश्चित्य लोकः प्रतिकर्म यातः ॥९॥

ततः सुरेशः संतुष्टो देवानां कार्यसिद्धये ।
लोकानामुपकारार्थं तथेत्याह सुरान्प्रति ॥१०॥

तद्वक्त्रं पापरूपं यद्भीषणं लोमहर्षणम् ।
निकृत्य नखशस्त्रैश्च क्व स्थाप्यं चेत्यथाब्रवीत् ॥११॥

तत्रेला विबुधानाह नाहं वोढुं शिरः क्षमा ।
रसातलमथो यास्ये उदधिश्चाप्यथाब्रवीत् ॥१२॥

शेषं यास्ये क्षणादेव पुनश्चेचुः शिवं सुराः ।
त्वयैवैतद्ब्रह्मशिरो धार्यं लोकानुकम्पया ॥१३॥

अच्छेदे जगतं नाशश्छेदे दोषश्च तादृशः ।
एवं विमृश्य सोमेशो दधार कशिरस्तदा ॥१४॥

तद्दृष्ट्वा दुष्करं कर्म गौतमीं प्राप्य पावनीम् ।
अस्तुवञ्जगतामीसं प्रणयाद्भक्तितः सुराः ॥१५॥

देवष्वमित्रं कशिरोऽतिभीमं, तान्भक्षणायपगतं निकृत्य ।
नखाग्रसूच्या शकलेन्दुमौलिस्त्यागेऽपि दोषात्कृपयाऽनुधत्ते ॥१६॥

तत्र ते विबुधाः सर्वे स्थिता ये ब्रह्मणोऽन्तिके ।
तुष्टुवुर्विबुधेशानं कर्म दृष्ट्वाऽतिदैवतम् ॥१७॥

ततः प्रभृति तत्तीर्थं ब्रह्मतीर्थमिति श्रुतम् ।
अद्यापि ब्रह्मणो रूपं चतुर्मुखमवस्थितम् ॥१८॥

शिरोमात्रं तु यः पश्येत्स गच्छेद्ब्रह्मणः श्रुतम् ।
यत्र स्थित्वा स्वयं रुद्रो लूनवान्ब्रह्मणः शिरः ॥१९॥

रुद्रतीर्थं तदेव स्यात्तत्र साक्षाद्दिवाकरः ।
देवानां च स्वरूपेण स्थितो यस्मात्तदुत्तमम् ॥२०॥

सौर्य तीर्थं तदाख्यातं सर्वक्रतुफलप्रदम् ।
तत्र स्नात्वा रविं दृष्ट्वा पुनर्जन्म न विद्यते ॥२१॥

महादेवेन यच्छिन्नं ब्रह्मणः पञ्चमं शिरः ।
क्षेत्रेऽपिमुक्ते संस्थाप्य देवातानां हितं कृतम् ॥२२॥

ब्रह्मतीर्थे शिरोमात्रं यो दृष्ट्वा गौतमी तटे ।
क्षेत्रेऽविमुक्ते तस्यैव स्थापितं योऽनुपश्यति ॥
कपालं ब्रह्मणः ब्रह्महा पूततां व्रजेत् ॥२३॥


इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये ब्रह्मतीर्थब्रह्मशिरोलिङ्गशिवतीर्थसूर्यतीर्थादिषडशीतितीर्थवर्णनं नाम त्रयोदशाधिकशततमोऽध्यायः ॥११३॥

गौतमीमाहात्म्ये चतुश्चत्वारिंशत्तमोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP