संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ७९

ब्रह्मपुराणम् - अध्यायः ७९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथोनाशीतितमोऽध्यायः
वराहतीर्थवर्णनम्
नारद उवाच
न मनस्तृप्तिमाधत्ते कथाः श्रृण्वत्त्वयेरिताः ।
पृथक्तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥१॥

क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद ।
पृथक्तीर्थफलं पुण्यं सेतिहासं यथाक्रमम् ॥२॥

ब्रह्मोवाच
तीर्थानां च पृथग्भावं फलं माहात्म्यमेव च ।
सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः ॥३॥

तथाऽपि किंचिद्वक्ष्यामि श्रृणु नारद यत्नतः ।
यान्युक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च ॥४॥

तानि वक्ष्यामि संक्षेपान्नमस्कृत्वा त्रिलोचनम् ।
यत्रासौ भगवानासीत्प्रत्यक्षस्त्र्यम्बको मुने ॥५॥

त्र्बम्बकं नाम तत्तीर्थं भुक्तिमुक्तिप्रदायकम् ।
वाराहमपरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥६॥

तस्य रूपं प्रवक्ष्यामि नाम विष्णोर्यथाऽभवत् ।
पुरा देवान्पराभूय यज्ञमादाय राक्षसः ॥७॥

रसातलमनुप्राप्तः सिन्धुसेन इति श्रुतः ।
यज्ञे तलमनुप्राप्ते निर्यज्ञा ह्यभवन्मही ॥८॥

नायं लोकोऽस्ति न परो यज्ञ नष्ट इतीत्वराः ।
सुरास्तमेव विविशू रसातलमनुद्विषम् ॥९॥

नाशक्नुवंस्तु तं जेतुं देवा इन्द्रपुरोगमाः ।
विष्णु पुराणपुरुषं गत्वा तस्मै न्यवेदयन् ॥१०॥

राक्षसस्य तु तत्कर्म यज्ञभ्रंशमशेषतः ।
ततः प्रोवाच भगवान्वाराहं वपुरास्थितः ॥११॥

शङ्खचक्रगदापाणिर्गत्वा चैव रसातलम् ।
आनयिष्ये मखं पुण्यं हत्वा राक्षसपुंगवान् ॥१२॥

स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः ।
येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक् ॥१३॥

जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् ।
स वराहवपुः श्रीमान्रसातलनिवासिनः ॥१४॥

राक्षसान्दानवान्हत्वा मुखे धृत्वा महाध्वरम् ।
वाराहरूपी भगवान्मखमादाय यज्ञभुक् ॥१५॥

येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् ।
मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात् ॥१६॥

तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः ।
पथस्तस्माद्विनिःसृत्य गङ्गास्रवणमभ्यगात् ॥१७॥

प्राक्षालयच्च स्वाङ्गानि असृग्लिप्तानि नारद ।
गङ्गाम्भसा तत्र कुण्डं वाराहमभवत्ततः ॥१८॥

मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः ।
दत्तवांस्त्रिदशश्रेष्ठो मुखाद्यज्ञोऽभ्यजायत ॥१९॥

ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते ।
वाराहरूपमभवदेवं वै कारणान्तरात् ॥२०॥

तस्मात्पुण्यतमं तीर्थं वाराहं सर्वकामदम् ।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥२१॥

तत्र स्थितोऽपि यः कश्चित्पितॄन्स्मरति पुण्यकृत् ।
विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गमाप्नुयुः ॥२२॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये वराहतीर्थवर्णनं नामोनाशीतितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP