संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २०२

ब्रह्मपुराणम् - अध्यायः २०२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


नरकवधवर्णनम्
व्यास उवाच
द्वारवत्यां ततः शौरिं शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मुनयो मर्त्तरावतवृष्ठगः ॥१॥

प्रविश्य द्वारकां सोऽथ समीपे च हरेस्तदा ।
कथयामास दैत्यस्य नरकस्य विचेष्टितम् ॥२॥

त्वया नाथेन देवानां मनुष्यत्वेऽपि तिष्ठता ।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥३॥

तपस्विजनरक्षायै सोऽपिष्टो धेनुकस्तथा ।
प्रलम्बाद्यास्तथा केशी ते सर्वे निहतास्त्वया ॥४॥

कंसः कुवलयापीडः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥५॥

युष्मद्देर्दण्डसंबुद्धिपरित्राते जगत्त्रये ।
यज्ञे यज्ञहविः प्राश्य तृप्तिं यान्ति दिवौकसः ॥६॥

सोऽहं सांप्रतमायातो यन्नमित्तां जनार्दन ।
तच्छ्रुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥७॥

भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्वभूतानामपघातमरिंदम ॥८॥

देवसिद्धसूरादीनां नृपाणां च जनार्दन ।
हत्वा तु सोऽसुरः कन्या रुरोध निजमन्दिरे ॥९॥

छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः ।
मन्दरस्य तथा श्रृङ्गं हृतवान्मणिपर्वतम् ॥१०॥

अमृतस्राविणी दिव्ये मातुर्मेऽमृतकुण्डले ।
जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं द्विपम् ॥११॥

दुर्नीतमेतद्‌गोविन्द मया तस्य तवोदितम् ।
यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥१२॥

व्यास उवाच
इति श्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥१३॥

संचिन्तितमुपारुह्य गरुडं गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥१४॥

आरुह्यैरावतं नागं शक्रोऽपि त्रिदशालयम् ।
ततो जगाम सुमनाः पश्यतां द्वारकौकसाम् ॥१५॥

प्राग्ज्योतिषपुरस्यास्य समन्ताच्छतयोजनम् ।
आचितं भैरवैः परसैन्यनिवारणे ॥१६॥

तांश्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरः समुत्तस्थौ तं जघान च केशवः ॥१७॥

मुरोस्तु(रस्य)तनयान्सप्त सहस्रास्तां(सा तां)स्ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश्चाकार शलभानिव ॥१८॥

हत्वा मुरं हयग्रीवं तथा पञ्चजनं द्विजाः ।
प्राग्ज्योतिषपुरं धीमांस्त्वरावान्समुपाद्रवत् ॥१९॥

नरकेनास्य तत्राभून्महासौन्येन संयुगः
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥२०॥

शस्रास्त्रवर्षं मुञ्चन्तं स भौमं नरकं बली ।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥२१॥

हते तु नरके भूमिर्गृहीत्वाऽदितिकुण्डले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥२२॥

धरण्युवाच
यदाऽहमुद्धुता नाथ त्वया शूकरमूर्तिना ।
त्वत्संस्पर्शभवः पुत्रस्तदाऽयं मय्यजायत ॥२३॥

सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।
गृहाण कुण्डले चेमे पालयास्य च संततिम् ॥२४॥

भारावतरणार्थाय ममैव भगवानिमम् ।
अंशेन लोकमायातः प्रसादसुमुख प्रभो ॥२५॥

त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽव्ययः ।
जगत्स्वरूपो यश्च त्वं स्तूयसेऽच्युत किं मया ॥२६॥

व्यापी व्याप्यः क्रिया कर्ता कार्यं च भगवान्सदा ।
सर्वभूतात्मभूतात्मा स्तूयसेऽच्युत किं मया ॥२७॥

परमात्मा त्वमात्मा च भूतात्मा चाव्ययो भवान् ।
यदा तदा स्तुतिर्नास्ति किमर्थं ते प्रवर्तताम् ॥२८॥

प्रसीद सर्वभूतात्मन्नरकेन कृतं च यत् ।
तत्क्षम्यतामदोषाय मत्सुतः स निपातितः ॥२९॥

व्यास उवाच
तथेति चोक्त्वा धरणीं भगवान्भूतभावनः ।
रत्नानि नरकावासाज्जग्राह मुनिसत्तमाः ॥३०॥

कन्यापुरे स कन्यानां षोडशातुलविक्रमः ।
शताधिकानि ददृशे सहस्राणि द्विजोत्तमाः ॥३१॥

चतुर्दंष्ट्रान्गजांश्चोग्रान्षट्‌सहस्राणि दृष्टवान् ।
काम्बोजानां तथाऽश्वानां नियुतान्येकविंशतिम् ॥३२॥

कन्यास्ताश्च तथा नागांस्तानश्वान्द्वारकां पुरीम् ।
प्रापयामास गोविन्दः सद्यो नरककिंकरैः ॥३३॥

ददृशे वारुणं छत्रं तथैव मणिपर्वतम् ।
आरोपयामास हरिर्गरुडे पतगेश्वरे ॥३४॥

आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।
अदित्याः कुण्डले दातुं जगाम त्रिदशालयम् ॥३५॥

इति श्रीमहापुराणे आदिब्राह्मे कृष्णचरिते नरकवधो नाम द्व्यधिकद्विशततमोऽध्यायः ॥२०२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP