संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३४

ब्रह्मपुराणम् - अध्यायः १३४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


चक्रतीर्थवर्णनम्
ब्रह्मोवाच
चक्रतीर्थमिति ख्यातं स्मरणात्पापनाशनम् ।
तस्य प्रभावं वक्ष्यामि श्रृणु यत्नेन नारद ॥१॥

ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने ।
गौतम्यास्तीरमाश्रित्य सत्रयज्ञमुपासते ॥२॥

तत्र विघ्न उपक्रान्ते रक्षोभिरतिभीषणे ।
मामभ्येत्यथ मुनयो रक्षःकृत्यं न्यवेदयन् ॥३॥

तदाऽहं प्रमदारूपं माययाऽऽसृज्य नारद ।
यस्याश्च दर्शनादेव नाशं यान्त्यथ राक्षसाः ॥४॥

एवमुक्त्वा तु तां प्रादामृषिभ्यः प्रमदां मुने ।
मद्वाक्यादृषयो मायामादाय पुनरागमन् ॥५॥

अजैका या समाख्याता कृष्णलोहितरूपिणी ।
मुक्तकेशीत्यभिधया साऽऽस्तेऽद्यपि स्वरूपिणी ॥६॥

लोकत्रितयसंमोहदायिनी कामरूपिणी ।
तद्‌बलात्स्वस्थमनसः सर्वे च मुनिपुंगवाः ॥७॥

गौतमीं सरितां श्रेष्ठां पुनर्यज्ञाय दीक्षिताः ।
पुनस्तन्मखनाशाय राक्षसाः समुपागमन् ॥८॥

यज्ञवाटान्तिके मायां दृष्ट्वा राक्षसपुंगवाः ।
ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च ॥९॥

माहेश्वरी महामाया प्रभावेणातिदर्पिता ।
तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान् ॥१०॥

मायारूपां तु प्रमदां भक्षयामास नारद ।
तदद्‌भुतमतीवाऽऽसीत्तन्मायाबलदर्शिनाम् ॥११॥

मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः ।
प्रादाद्विष्णुश्चक्रमथो मुनीनां रक्षणाय तु ॥१२॥

चक्रं तद्राक्षसानाजौ दैत्यांश्च दनुजांस्तथा ।
चिच्छेद तद्भयादेव मृता राक्षसपुंगवाः ॥१३॥

ऋषिभिस्तन्महासत्रं संपूर्णमभवत्तदा ।
विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम् ॥१४॥

ततः प्रभृति तत्तीर्थं चक्रतीर्थमुदाहृतम् ।
तत्र स्नानेन दानेन सत्रयागफलं लभेत् ॥१५॥

तत्र पञ्च शतान्यासंस्तीर्थानां पापहारिणाम् ।
तेषु स्नानं तथा दानां प्रत्येकं मुक्तिदायकम् ॥१६॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये चक्रतीर्थादिपञ्चशततीर्थवर्णनं नाम चतुस्त्रिंशदधिकशततमोऽध्यायः ॥१३४॥

गौतमीमाहात्म्ये पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP