संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १५५

ब्रह्मपुराणम् - अध्यायः १५५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


कपिलातीर्थवर्णनम्
ब्रह्मोवाच
कपिलातीर्थमाक्यातं तदेवाऽऽङ्गिरसं स्मृतम् ।
तदेवाऽऽदित्यमाख्यातं सैंहिकेयं तदुच्यते ॥१॥

गौतम्या दक्षिमे पारे आदित्यान्मुनिसत्तम ।
अयाजयन्नङ्गिरसो दक्षिणां ते भुवं ददुः ॥२॥

अङ्गिरोभ्यस्तदाऽऽदित्यास्तपसेऽङ्गिरसो ययुः ।
सा भूमिः सैंहिका भूत्वा जनान्सर्वानभक्षयत् ॥३॥

तत्रसुस्ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन् ।
विभीता ज्ञानतो ज्ञात्वा भुवं तां सैहिकीमिति ॥४॥

आदित्याननुगत्वाऽथ वाचमङ्गिरसोऽब्रुवन् ।
भुवं गृह्णान्तु या दत्ता नेत्यादित्यास्तदाऽब्रुवन् ॥५॥

निवृत्तां दक्षिणां नैव प्रतिगृह्णान्ति सूरयः ।
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ॥६॥

षष्टिर्वर्षसहस्राणि विष्ठायां जायते कृमिः ।
भूमेः स्वपरदत्ताया हरणान्नाधिकं क्वचित् ॥७॥

पापमस्ति महारौद्रं न स्वीकुर्मः पुनस्तु ताम् ।
एवं यदा स्वदत्ताया हरणे किं तदा भवेत् ॥८॥

तथाऽपि क्रयरूपेण गृह्णीमो दक्षिणां भुवम् ।
तथेत्युक्ते तु ते देवाः कपिलां शुभलक्षणाम् ॥९॥

गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः ।
भुक्तिमुक्तिप्रदः साक्षाद्विष्णुस्तिष्ठति मूर्तिमान् ॥१०॥

कपिलासंगमं तच्च सर्वाघौघविनाशनम् ।
तत्राभवद्दानतोयादापगा कपिलाभिधा ॥११॥

सस्यवत्या अपि भुवो दानाद्‌गोदानमुत्तमम् ।
लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः ॥१२॥

यत्र तीर्थे च तद्‌वृत्तं गोतीर्थं तदुदाहृतम् ।
पुण्यदं तत्र तीर्थानां शतमुक्तं मनीषिभिः ॥१३॥

तत्र स्नानेन दानेन भूमिदानफलं लभेत् ।
संगता गङ्गया तच्च कपिलासंगमं विदुः ॥१४॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये कपिलासंगमादिशततीर्थवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥१५५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP