संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २५

ब्रह्मपुराणम् - अध्यायः २५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ सर्वतीर्थमाहात्म्यवर्णनम्
मुनय ऊचुः
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
वक्तुमर्हसि धर्म्मज्ञ श्रोतुं नो वर्त्तते मनः ॥१॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयत्म् ।
विद्या तपश्च कीर्त्तिश्च स तोर्थफलमश्नुते ॥२॥

मनो विशुद्धं पुरुषस्य तीर्थं वाचां तथा चेन्द्रियनिग्रहश्च ।
एतानि तीर्थानि शरीरजानि, स्वर्गस्य मार्गं प्रतिबोधयन्ति ॥३॥

चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति ।
शतशोऽपि जलैर्धौतं सुराभाण्डमिवाशुचि ॥४॥

न तीर्थानि न दानानि न व्रतानि न चाश्रमाः ।
दुष्टाशयं दम्भरुचि पुनन्ति व्युत्थितेन्द्रियम् ॥५॥

इन्द्रियाणि वशे कृत्वा यत्र वसेन्नरः ।
तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा ॥६॥

तस्माच्छृणुध्वं वक्ष्यामि तीर्थान्यायतनानि च ।
संक्षेपेण मुनिश्रेष्ठाः पृतिव्यां यानि कानि वै ॥७॥

विस्तरेण न शक्यन्ते वक्तुं वर्षशतैरपि ।
प्रथमं पुष्करं तीर्थं नैमिषारण्यमेव च ॥८॥

प्रयागञ्च प्रवक्ष्यामि धर्म्मारण्यं द्विजोत्तमाः ।
धेनुकं चम्पकारण्यं सैन्धवारण्यमेव च ॥९॥

पुण्यञ्च मगधारण्यं दण्डकारण्यमेव च ।
गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा ॥१०॥

भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् ।
लोहाकुलं सकेदारं मन्दरारण्यमेव च ॥११॥

महाबलंम कोटितीर्थं सर्व्वपापहरं तथा ।
रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम् ॥१२॥

योगतीर्थं सोमतीर्थं तीर्थं साहोटक्रं तथा ।
तीर्थं कोकामुकं पुण्यं बदरोशैलमेव च ॥१३॥

सोमतीर्थ तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा ।
कोटितीर्थञ्चाग्निपदं तीर्थ पञ्चशिखं तथा ॥१४॥

धर्म्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् ।
गङ्गाद्वारं पञ्चकूटं मघ्यकेसरमेव च ॥१५॥

चक्रप्रभं मतङ्गञ्च क्रुशदण्डञ्च विश्रुतम् ।
दंष्ट्राकुण्डं विष्णुतीर्थं सार्व्वकामिकमेव च ॥१६॥

तीर्थं मत्स्यतिलञ्चैव वदरी सुप्रभं तथा ।
ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा ॥१७॥

चतुःस्रोतश्चतुःश्रृङ्गं शैलं द्वादशधारकम् ।
मानसं स्थूलश्रृङ्गञ्च स्थूलदण्डं तथोर्व्वशी ॥१८॥

लोकपालं मनुवरं सोमाह्वं शैलमेव च ।
सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम् ॥१९॥

महास्रोतं क्रोटरक्रं पञ्चधारं त्रिधारकम् ।
सप्तधारैकधारञ्च तीर्थं चामपकण्टकम् ॥२०॥

सालग्रामं चक्रतीर्थं कोटिद्रुममनुत्तमम् ।
विल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा ॥२१॥

शङ्खप्रभं देवसुण्डं तीर्थं वज्रायुधं तथा ।
अग्निप्रभञ्च पुन्नागं देवप्रभमनुत्तमम् ॥२२॥

विद्याधरं सगान्धर्व्वं श्रीतीर्तं ब्रह्मणो ह्रदम् ।
सातीर्थं लोकपालाख्यं मणिपूरगिरं तथा ॥२३॥

तीथै पञ्चह्रदञ्चैव पुण्यं पिण्डारकं तथा ।
मलव्यं गोप्रभावञ्च गोवरं व़मूलकम् ॥२४॥

स्नानदण्डं प्रयागञ्च गह्यं विष्णुपदं तथा ।
कन्याश्रमं वायुकुण्डं जम्बूमार्ग तथोत्तमम् ॥२५॥

गभस्तितीर्थञ्च तथा ययातिपतनं शुचि ।
कोटितीर्थं भद्रवटं महाकालवनं तथा ॥२६॥

नर्म्मदातीर्थमपरं तीर्थव्रज्रं चतथार्व्वुदम् ।
पिङ्गुतीर्थं सवासिष्ठं तीर्थञ्च पृथुसङ्गमम् ॥२७॥

तीर्थं दौर्व्वासिकं नाम तथा पिञ्जरकं शुभम् ।
ऋषितुङ्गं वसुतीर्थं कुमारिकम् ॥२८॥

शत्रुतीर्थं पञ्चनदं रेणुकातीर्थमेव च ।
पैतामहञ्च विमलं रुद्रपादं तथोत्तमम् ॥२९॥

मणिमत्तञ्च कामाख्यं कृष्णतीर्थं कुशावितम् ।
यजनं याजनञ्चैव तथैव ब्रह्मवालुकम् ॥३०॥

पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् ।
दीर्घसत्रं हयपदं तीर्थ चानशनं तथा ॥३१॥

गङ्गोद्‌भेदं शिवोद्‌भेदं नर्म्मदोद्‌भेदमेव च ।
वस्त्रापदं दारुबलं छायारोहणमेव च ॥३२॥

सिद्धेश्वरं मित्रबलं कालिकाश्रममेव च ।
वटावटं भद्रवटं कौशाम्बी च दिवाकरम् ॥३३॥

द्वीपं सारस्वतञ्चैव विजयं कामदं तथा ।
रुद्रकोटिं सुमनसं तीर्थं सद्रादनामितम् ॥३४॥

स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् ।
सततं पऋतिवीसर्व्व पारिप्लवपृथूदकौ ॥३५॥

दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् ।
कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम् ॥३६॥

पुण्‍रीकं सोमतीर्थं मृञ्जवाटं तथोत्तमम् ।
बदरीवनमासीनं रत्नमुलकमेव च ॥३७॥

लोकद्वारं पञ्चतीर्थं कपिलातीर्थमेव च ।
सूर्य्यतीर्थं शङ्खिनी च गवां भवनमेव च ॥३८॥

तीर्थञ्च यक्षराजस्य ब्रह्मवर्त्तं सुतीर्थकम् ।
कामेश्वरं मातृतीर्थं तीर्थं शीतवनं तथा ॥३९॥

स्नानलोमाप़हञ्चैव माससंसरकं तथा ।
दशाश्वमेधं केदारं ब्रह्मोतुम्बरमेव च ॥४०॥

सप्तर्षिकुण्डञ्च तथा तीर्थं देव्याः सुजम्बुकम् ।
ईहास्पदं कोटिकूटं किन्दानं किञ्जपं तथा ॥४१॥

कारण्डवं चावेध्यञ्च त्रिविष्टपमथापरम् ।
पाणिखातं मिश्रकञ्च मधूवटमनोजवौ ॥४२॥

कौशिकी देवतीर्तञ्च तीर्थञ्च ऋणमोचनम् ।
दिव्यञ्च नृगधूमाख्यं तीर्थं विष्णुपदं तथा ॥४३॥

अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् ।
श्रीकुञ्जं शालितीर्थञ्च मधूवटमनोजवौ ॥४४॥

ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च ।
ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम् ॥४५॥

सौगन्धिकवनञ्चैव मणितीर्थं सरस्वती ।
ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम् ॥४६॥

त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् ।
शाकम्भरी देवतीर्थं सुवर्णक्षिं कर्लि ह्रदम् ॥४७॥

क्षीरस्रवं विरूपाक्षं भृगुतीर्थं कुशोद्‌भवम् ।
ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्व्वतमेव च ॥४८॥

कुब्जाम्बकं भद्रवटं वसिष्ठपदमेव च ।
स्वर्गद्वारं प्रजाद्वारं कालिकाश्रममेव च ॥४९॥

रुद्रावर्त्तं सुगन्धाश्वं कपिलावनमेव च ।
भद्रकर्णह्रदञ्चैव शङ्कुकर्णह्रदं तथा ॥५०॥

सप्तसारस्वतञ्चैव तीर्थेमौशनसं तथा ।
कपालमोचनञ्चैव अवकीर्णञ्च काम्यकम् ॥५१॥

चतुःसामुद्रिकञ्चैव शतिकञ्च सहस्रिकम् ।
रेणुकं पञ्चवटकं विमोचनमथौजसम् ॥५२॥

स्थाणुतीर्थं कुरोस्तीर्थं स्वर्गद्वारं कुशध्वजम् ।
विश्वेश्वरं मानवकं कूपं नारायणाश्रयम् ॥५३॥

गङ्गाह्रदं बटञ्चैव वदरीपाटनं तथा ।
इन्द्रमार्गमेकरात्रं क्षीरकावासमेव च ॥५४॥

सोमतीर्थं दधीचञ्च श्रुततीर्थञ्च भो द्विजाः ।
कोटितीर्थस्थलीञ्चैव भद्रकालीह्रदं तथा ॥५५॥

अरुन्धतीवनञ्चैव ब्रह्मावर्त्तं तथोत्तमम् ।
अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा ॥५६॥

वोरं प्रमोक्षं सिन्धूत्थमृषिकुल्या सकृत्तिकम् ।
उर्व्वीसंक्रमणञ्चैव मायाविद्योद्‌भवं तथा ॥५७॥

महाश्रमो वैतसिकारूपं सुन्दरिकाश्रमम् ।
बाहुतीर्थं चारुनदीं विमलीसोकमेव च ॥५८॥

तीर्थं पञ्चदञ्चैव मार्कण्डेयस्य धीमतः ।
सोमतीर्थ सितोदञ्च तीर्थं मतस्योदरी तथा ॥५९॥

सूर्य्यप्रभं सूर्यतीर्थमसोकवनमेव च ।
अरुणास्पदं कामदञ्च सुक्रतीर्थं सवालुकम् ॥६०॥

पिशाचमोचऩञ्चैव सुभद्राह्रदमेव च ।
कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च ॥६१॥

ज्येष्ठस्थानह्रदञ्चैव पुण्यं ब्रह्मसरं तथा ।
जैगीषव्यगुहा चैव हरिकेशवनं तथा ॥६२॥

अजामुखसरञ्चैव घण्टाकर्णह्रदं तथा ।
पुण्डरीकह्रदञ्चैव वापी कर्कोटकस्य च ॥६३॥

सुवर्णास्योदपानञ्च विनायकह्रवं तथा ।
कुण्डं घर्घरिकायाश्च श्यामाकूपञ्च चन्द्रिका ॥६४॥

श्मशानस्तम्भकूपञ्च विनायकह्रदं तथा ।९
कूपं सिन्धूद्भञ्चैव पुण्यं ब्रह्मसरं तथा ॥६५॥

रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् ।
भक्तह्रदं क्षीपसरः प्रेताधारं कुमारकम् ॥६६॥

ब्रह्मावर्त्तं कुशावर्त्तं दधिकर्णोदपानकम् ।
श्रृङ्गतीर्थं महातीर्थं तीर्थंश्रेष्ठा महानदी ॥६७॥

दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् ।
दक्षिणं चोत्तरञ्चैव गोमयं रूपशीतिकम् ॥६८॥

कपिलाह्रदं गृध्रवटं सावित्रीह्रदमेव च ।
प्रभासनं सीतवनं योनिद्वारञ्च धेनुकम् ॥६९॥

धन्यकं कोकिलाख्यञ्च मतङ्गह्रदमेव च  ।
पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम् ॥७०॥

ब्रह्मस्थानं सपतकुण्डं मणिरत्नह्रदं तथा ।
कौशिक्यं भरतञ्चैव तीर्थं ज्येष्ठालिका तथा ॥७१॥

विश्वेश्वरं कल्पसरः कन्यासंवेद्यमेव च ।
निश्चिवाप्रभवश्चैव वसिष्ठाश्रमममेव च ॥७२॥

देवकूटञ्च कूपञ्च वसिष्ठाश्रममेव च ।
वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिलो ॥७३॥

कुमारधारा श्रीधारा गौरीसिखरमेव च ।
शुनः कुण्डोऽथ तीर्थञ्च नन्दितीर्थं तथाव च ॥७४॥

कुमारवासं श्रीवाससमौर्विशीतीर्थमेव च ।
कुम्भकर्णह्रदञ्चैव कौशिकीह्रदमेव च ॥७५॥
धर्म्मतीर्थं कामतीर्थं तीर्थमुद्‌दालकं तथा ।
सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम् ॥७६॥

शोणोद्‌भवं वंशगुल्ममृषभं कलतीर्थकम् ।
पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम् ॥७७॥

रामतीर्थं पितृवनं विरजातीर्थमेव च ।
मार्गण्डेयवनञ्चैव कृष्णतीर्तं तथा वटम् ॥७८॥

रोहिणीकूपप्रवरमिन्द्रद्युम्नसरञ्च यत् ।
सानुगर्त्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा ॥७९॥

इषुतीर्थं वार्षभञ्व कावेरीह्रदमेव च ।
कन्यातीर्तञ्च गोकर्णं गायत्रीस्थानमेव च ॥८०॥

बदरीह्रदमन्यच्च मध्यस्थानं विकर्णकम् ।
जीतीह्रदं देवकूपं कुशप्रवणमेव च ॥८१॥

सर्व्वदेवव्रतञ्चैव कन्याश्रमह्रदं तथा ।
तथान्यद्वालखिल्यानां सपूर्व्वाणां तथापरम् ॥८२॥

तथान्यच्च महर्षीणामखण्डितह्रदं तथा ।
तीर्थेष्वेतेषु विधिवत् सम्यक् श्रद्धासमन्वितः ॥८३॥

स्नानं करोति यो मर्त्त्यः सोपवासो जितन्द्रियः ।
देवानृषीन्मनुष्यांश्च पितॄत् सन्तर्प्य च क्रमात् ॥८४॥

अभ्यर्च्च्य देवतास्तत्र स्तित्वा च रजनीत्रयम् ।
पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाह ॥८५॥

प्राप्नोति हयमेधस्य नरो नास्त्यत्र संशयः ।
यस्त्विदं शृणुयान्नित्यं तीर्थमाहात्म्यमुत्तमम् ।
पठेच् श्रावयेद्‌वापि सर्व्वपापैः प्रमुच्यते ॥८६॥

इति श्रीब्राह्मे महापुराणे तीर्थमाहात्म्यवर्णनं नाम पञ्चविंशोऽध्यायः॥ २५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP