संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १२३

ब्रह्मपुराणम् - अध्यायः १२३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ त्रयोविंशत्यधिकशततमोऽध्यायः
रामतीर्थवर्णनम्
ब्रह्मोवाच
रामतीर्थमिति ख्यातं भ्रूणहत्याविनाशनम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥१॥

इक्ष्वाकुवंशप्रभवः क्षत्रियो लोकविश्रुतः ।
बलवान्मतिमाञ्शुरो यथा शक्रः पुरंदरः ॥२॥

पितृपैतामहां राज्यं कुर्वन्नास्ते यथा बलिः ।
तस्य तिस्रो महिष्यः स्यू राज्ञो दशरथस्य हि ॥३॥

कौशल्या च सुमित्रा च कैकेयी च महामते ।
एताः कुलीनाः सुभगा रूपलक्षणसंयुताः ॥४॥

तस्मिन्राजनि राज्ये तु स्थितेऽयोध्यापतौ मुने ।
वसिष्ठे ब्रह्मविचछ्रेष्ठे पुरोधसि विशेषत ॥५॥

न च व्याधिर्न दुर्भिक्षं न चावृष्टिर्न चाऽऽधयः ।
ब्रह्मक्षत्रविशां नित्यं शूद्राणां च विशेषतः ॥६॥

आश्रमाणां तु सर्वेषामानन्दोऽभूत्पृथक्पृथक् ।
तस्मिञ्शासति राजेन्द्र इक्ष्वाकूणां कुलोद्वहे ॥७॥

देवानां दानवानां तु राज्यार्थे विग्रहोऽभवत् ।
क्वापि तत्र प्रापुर्देवाः क्वापि तथेतरे ॥८॥

एवं प्रवर्तमाने तु त्रैलोक्यमतिपीडितम् ।
अभून्नारद तत्राहमवदं दैत्यदावान् ॥९॥

देवांश्चापि विशेषेण न कृतं तैर्मदीरितम् ।
पुनश्च संगरस्तेषां बभूव सुमहान्मिथः ॥१०॥

विष्णुं गत्वा सुराः प्रोचुस्तथेशानं जगन्मयम् ।
तावूचतुरुभौ देवानसुरादैत्यदानवान् ॥११॥

तपसा बलिनो यान्तु पुनः कुर्वन्तु संगरम् ।
तथेत्याहुर्ययुः सर्वे तपसे नियतव्रताः ॥१२॥

ययुस्तु राक्षसान्देवाः पुनस्ते मत्सरान्विताः ।
देवानां दानवानां च संगरोऽभूत्सुदारुणः ॥१३॥

न तत्र देवा जेतारो नैव दैत्याश्च दानवाः ।
संयुगे वर्तमाने तु वागुवाचाशरीरिणी ॥१४॥

आकाशवागुवाच
येषां दशरथो राजा ते जेतारो न चेतरे ॥१५॥

ब्रह्मोवाच
इति श्रुत्वा जयायोभौ जग्मतुर्देवदानवौ ।
तत्र वायुस्त्वरन्प्राप्तो राजानमवदत्तदा ॥१६॥

वायुरुवाच
आगन्तव्यं त्वया राजन्देवदानवसंगरे ।
यत्र राजा दशरथो जयस्तत्रेति विश्रुतम् ॥१७॥

तस्मात्त्वं देवपक्षे स्या भवेयुर्जयिनः सुराः ॥१८॥

ब्रह्मोवाच
तद्वायुवचनं श्रुत्वा राजा दशरथो नृपः ।
आगम्यते मया सत्यं गच्छ वायो यथासुखम् । १२३.१९॥

गते वायौ तदा दैत्या आजग्मुर्भूपतिं प्रति ।
तेऽप्यूचुर्भगवन्नस्मत्साहाय्यं कर्तुमर्हसि ॥२०॥

राजन्दशरथ श्रीमन्विजयस्त्वयि संस्थितः ।
तस्मात्त्वं वै दैत्यपतेः साहाय्यं कर्तुमर्हसि ॥२१॥

ततः प्रोवाच नृपतिर्वायुना प्रार्थितः पुरा ।
प्रतिज्ञातं मया तच्च यान्तु दैत्याश्च दानवाः ॥२२॥

स तु राजा तथा चक्रे गत्वा चैव त्रिविष्टपम् ।
युद्धं चक्रे तथा दैत्यैर्दानवैः सह राक्षसैः ॥२३॥

पश्यत्सु देवसंघेषु नमुचेर्भ्रातरस्तदा ।
राजान्तिके स्थिता सुभ्रूः कैकेय्याऽज्ञायि नारद ॥२४॥

भिन्नाक्षं तं रथं राजा न जानाति स संभ्रमात् ।
राजान्तिके स्थिता चक्रे हस्तं तदा स्वकम् ॥२५॥

न ज्ञापितं तया राज्ञे स्वयामालोक्य सुव्रता ।
भग्नमक्षं समालक्ष्य चक्र हस्तं तदा स्वकम् ॥२६॥

अक्षवन्मुनिसार्दूल तदेतन्महादद्भुतम् ।
रथेन रथिनां श्रेष्ठस्तया दत्तकरेण च ॥२७॥

जितवान्दैत्यदनुजान् देवैः प्राप्य वरान्बहून् ।
ततो देवैरनुज्ञातस्त्वयोध्यां पुनरभ्यगात् ॥२८॥

स तु मध्ये महाराजो मार्गे वीक्ष्य तदा प्रियाम् ।
कैकेय्याः तद्दृष्ट्वा विस्मयं परमं गतः ॥२९॥

ततस्तस्यै वरान्प्रादात्त्रींस्तु नारद सा अपि ।
अनुमान्य नृपप्रोक्तं कैकेयी वाक्यमब्रवीत् ॥३०॥

कैकेय्युवाच
त्वयि तिष्ठन्ति राजेन्द्र त्वया दत्ता वरा अमी ॥३१॥

विभूषणानि राजेन्द्रो दत्त्वा स प्रियया सह ।
रथेन विजयी राजा ययौ स्वनगरं सुखी ॥३२॥

योषितां किमदेयं हि प्रियाणामुचितगमे ।
स कदाचिद्दशरथो मृगयाशीलिभिर्वृतः ॥३३॥

अटन्नरण्ये शर्वर्यां वारिबन्धमथाकरोत् ।
सप्तव्यसनहीनेन भवितव्यं तु भूभुजा ॥३४॥

इति जानन्नपि च तच्चकार तु विधेर्वशात् ।
गर्तं प्रविश्य पानार्थमागतान्निशितैः शरैः ॥३५॥

मृगान्हन्ति महाबाहुः श्रृणु कालविपर्ययम् ।
गर्तं प्रविष्टे नृपतौ तस्मिन्नेव नगोत्तमे ॥३६॥

वृद्धो वैश्रवणो नाम न श्रृणोति न पश्यति ।
तस्य भार्या तथाभूता तावब्रूतां तदा सुतम् ॥३७॥

मातापितरावूचतुः
आवां तृषार्तौरात्रिश्च कृष्णा चापि प्रवर्तते ।
वृद्धानां जीवितं कृत्स्नं बालस्त्वमसि पुत्रक ॥३८॥

अन्धानां बधिराणां च वृद्धानां धिक्च जीवितम् ।
जराजर्जरदेहानां धिग्धिक्पुत्रक जीवितम् ॥३९॥

तावत्पुंभिर्जीवितव्यं यावल्लक्ष्मीर्दृढं वपुः ।
यावदाज्ञाऽप्रतिहता तीर्थादावन्यथा मृतिः ॥४०॥

ब्रह्मोवाच
इत्येतद्वचनं श्रुत्वा वृद्धयोर्गुरुवत्सलः ।
पुत्रः प्रोवाच तद्दुःखं गिरा मधुरया हरन् ॥४१॥

पुत्र उवाच
मयि जीवति किं नाम युवयोर्दुःखमीदृशम् ।
न हरत्यात्मजः पित्रोर्यश्चरित्रैर्मनोरुजम् ॥४२॥

तेन किं तनुजेनेह कुलोद्वेगविधायिना ॥४३॥

ब्रह्मोवाच
इत्युक्त्वा पितरौ नत्वा तावाश्वास्य महामनाः ।
तरुस्कन्धे समारोप्य वृद्धौ च पितरौ तदा ॥४४॥

हस्ते गृहीत्वा कलशं जगाम ऋषिपुत्रकः ।
स ऋषिर्नतु राजानं जानाति नृपतिर्द्विजम् ॥४५॥

उभौ सरभसौ तत्र द्विजा वारि समाविशत् ।
सत्वरं कलशे न्युब्जे वारि गृह्णान्तमाशुगैः ॥४६॥

द्विजं राजा द्विषं मत्वा विव्याध निशितैः शरैः ।
वनद्विपोऽपि भूपानामवध्यस्तद्विदन्नपि ॥४७॥

विव्याध तं नृपः कुर्यान्न किं किं विधिवञ्चितः ।
स विद्धो मर्मदेशे तु दुःखितो वाक्यमब्रवीत् ॥४८॥

द्विज उवाच
केनेदं दुःखदं कर्म कृतं सद्ब्राह्मणस्य मे ।
मैत्रो ब्राह्मण इत्युक्तो नापराधोऽस्ति कश्चन ॥४९॥

ब्रह्मोवाच
तदेतद्वचनं श्रुत्वा मुनेरार्तस्य भूपतिः ।
निश्चेष्टश्य निरुत्साहो शनैस्तं देशमभ्यगात् ॥५०॥

तं तु दृष्ट्वा द्विजवरं ज्वलन्तमिव तेजसा ।
असावप्यभवत्तत्र सशल्य इव मुर्च्छितः ॥५१॥

आत्मानमात्मना कृत्वा स्थिरं राजाऽब्रवीदिदम् ॥५२॥

राजोवाच
को भवान्द्विजशार्दूल किमर्थमिह चाऽऽगतः ।
वद पापकृते मह्यं वद मे निष्टकृतिं पराम् ॥५३॥

ब्रह्महा वर्णिभिः किंतु श्वपचैरपि जातुचित् ।
न स्प्रष्टव्यो महाबुद्धे द्रष्टव्यो न कदाचन ॥५४॥

ब्रह्मोवाच
तद्राजवचनं श्रुत्वा मुनिपुत्रोऽब्रवीद्वचः ॥५५॥

मुनिपुत्र उवाच
उत्क्त्रमिष्यन्ति मे प्राणा अतो वक्ष्यामि किंचन ।
स्वच्छन्दवृत्तिताज्ञाने विद्धि पाकं च कर्मणाम् ॥५६॥

आत्मार्थं तु न शोचामि वृद्धौ तु पितरौ मम ।
तयोः शुश्रषकः कः स्यादन्थयोरेकपुत्रयोः ॥५७॥

विना मया महारण्ये कथं तौ जीवयिष्यतः ।
ममाभाग्यमहो कीदृक्पितृशुश्रूषणे क्षतिः ॥५८॥

जाता मेऽद्य विना प्राणैर्हा विधे किं कृतं त्वया ।
तथाऽपि गच्छ तत्र त्वं गृहीतकलशस्त्वरन् ॥५९॥

ताभ्यां देह्युदपानं त्वं यथा तौ न मरिष्यतः ॥६०॥

ब्रह्मोवाच
इत्येवं ब्रुवतस्तस्य गताः प्राणा महावने ।
विसृज्य सशरं चापमादाय कलशं नृपः ॥६१॥

 तत्रागात्स तु वेगेन यत्र वृद्धौ महावने ।
वृद्धौ चापि तदा रात्रौ तावन्योन्यं समूचतुः ॥६२॥

वृद्धावूचतुः
उद्विग्नः कुपितो वा स्यादथवा भक्षितः कथम् ।
न प्राप्तश्चाऽऽवयोर्यष्टिः किं कुर्मः का गतिर्भवेत् ॥६३॥

न कोऽपि तादृशः पुत्रो विद्यते सचराचरे ।
यः पित्रोरन्यथा वाक्यं न करोत्यपि निन्दितः ॥६४॥

वज्रादपि कठोरं वा जीवितं तमपश्यतोः ।
शीघ्रां न यान्ति यत्प्राणास्तदेकायत्तजीवयोः ॥६५॥

ब्रह्मोवाच
एवं बहुविधा वाचो वृद्धयोर्वदतोर्वने ।
तदा दशरथो राजा शनैस्तं देशमभ्यगात् ॥६६॥

पादसंचारशब्देन मेनाते सुतमागतम् ॥६७॥

वृद्धावूचतुः
कुतो वत्स चिरात्प्राप्तस्त्वं दृष्टिस्त्वं परायमम् ।
न ब्रूषे किंतु रुष्टोऽसि वृद्धयोरन्धयोः सुतः ॥६८॥

ब्रह्मोवाच
सशल्य इव दुःखार्तः शोचन्दुष्कृतमात्मनः ।
स भीत इव राजेन्द्रस्तावुवाचाथ नारद ॥६९॥

उदपानं च कुरुतां तच्छ्रुत्वा नृपभाषितम् ।
नायं वक्ता सुतोऽस्माकं को भवांस्तत्पुरा वद ॥७०॥

पश्चात्पिबावः पानीयं ततो राजाऽब्रवीच्च तौ ॥७१॥

राजोवाच
तत्र तिष्ठति वां पुत्रो यत्र वारिसमाश्रयः ॥७२॥

तच्छ्रुत्वोचतुरार्तौ तौ सत्यं ब्रूहि न चान्यथा ।
आचचक्षे ततो राजा सर्वमेव यथातथम् ॥७३॥

ततस्तु पतितौ वृद्धौ तत्राऽऽवां नय मा स्पृश ।
ब्रह्मघ्नस्पर्शनं पापं न कदाचिद्विनश्यति ॥७४॥

निन्ये वै श्रवणं वृद्धं सभार्यं नृपसत्तमः ।
यत्रासौ पतितः पुत्रस्तं स्पृष्ट्वा तौ विलेपतुः ॥७५॥

वृद्धावूचतुः
यथा पुत्रवियोगेन मृत्युर्नो विहितस्तथा ।
त्वं चापि पाप पुत्रस्य वियोगान्मृत्युमाप्स्यसि ॥७६॥

ब्रह्मोवाच
एवं तु जल्पतोर्ब्रह्मन्गताः प्राणास्ततो नृपः ।
अग्निना योजयामास वृद्धौ च ऋषिपुत्रकम् ॥७७॥

ततो जगाम नगरं दुःखितो नृपतिर्मुने ।
वसिष्ठाय च तत्सर्वं न्यवेदयदशेषतः ॥७८॥

नृपाणां सूर्यंवश्यानां वसिष्ठो हि परा गतिः ।
वसिष्ठोऽपि द्विजश्रेष्ठैः संमन्त्र्याऽऽह च निष्कृतिम् ॥७९॥

वसिष्ठ उवाच
गालवं वामदेवं च जाबालिमथ कश्यपम् ।
एतानन्यान्समाहूय हयमेधाय यत्नतः ॥८०॥

यजस्व हयमेधैश्च बहुभिर्बहुदक्षिणैः ॥८१॥

ब्रह्मोवाच
अकरोद्वयमेधांश्च राजा दशरथो द्विजैः ।
एतस्मिन्नन्तरे तत्र वागुवाचाशरीरिणी ॥८२॥

आकाशवाण्युवाच
पूतं शरीरमभवद्राज्ञो दशरथस्य हि ।
व्यवहार्यश्च भविता भविष्यन्ति तथा सुताः ॥
ज्येष्ठपुत्रप्रसादेन राजाऽपापो भविष्यति ॥८३॥

ब्रह्मोवाच
ततो बहुतिथे काले ऋष्यश्रृङ्गान्मुनीश्वरात् ।
देवानां कार्यसिद्ध्यर्थं सुता आसन्सुरोपमाः ॥८४॥

कौशल्यायां तथा रामः सुमित्रायां च लक्ष्मणः ।
शत्रुघ्नश्चापि कैकेय्यां भरतो मतिमत्तरः ॥८५॥

ते सर्वे मतिमन्तश्च प्रिया राज्ञो वशे स्थिताः ।
तं राजानमृषिः प्राप्य विश्वामित्रः प्रजापतिः ॥८६॥

रामं च लक्ष्मणं चापि अयाचत महामते ।
यज्ञसंरक्षणार्थाय ज्ञाततन्महिमा मुनिः ॥८७॥

चिरप्राप्तसुतो वृद्धो राजा नैवेत्यभाषत ॥८८॥

राजोवाच
महता दैवयोगेन कथंचिद्वार्धके मुने ।
जातावानन्दसंदोहदायकौ मम बालकौ  ॥८९॥

सशरीरमिदं राज्यं दास्ये नैव सुताविमौ ॥९०॥

ब्रह्मोवाच
वसिष्ठेन तदा प्रोक्तो राजा दशरथस्त्विति ॥९१॥

वसिष्ठ उवाच
रघवः प्रार्थनाभङ्गं न राजन्क्वापि शिक्षिताः ॥९२॥

ब्रह्मोवाच
रामं च लक्ष्मणं चैव कथंचिदवदन्नृपः ॥९३॥

राजोवाच
विश्वामित्रस्य ब्रह्मर्षेः कुरुतां(तं)यज्ञरक्षणम् ॥९४॥

ब्रह्मोवाच
वदन्निति सुतौ सोष्णं निश्वसन्ग्लपिताधरः ।
पुत्रौ समर्पयामास विश्वामित्रस्य शास्त्रकृत् ॥९५॥

तथेत्युक्त्वा दशरथं नमस्य च पुनः पुनः ।
जग्मतू रक्षणार्थाय विश्वामित्रेण तौ मुदा ॥९६॥

ततः प्रहृष्टः स मुनिर्मुदा प्रादात्तदोभयोः ।
माहेश्वरीं महाविद्यां धनुर्विद्यापुरःसराम् ॥९७॥

शास्त्रीमास्त्रीं लौकिकीं च रथविद्यां गजोद्भवाम् ।
अश्वविद्यां गदाविद्यां मन्त्राह्वानविसर्जने ॥९८॥

सर्वविद्यामधावाप्य उभौ तौ रामलक्ष्मणौ ।
वनौकसां हितार्थाय जघ्नतुस्ताटकां वने ॥९९॥

अहल्यां शापनिर्मुक्तां पादस्पर्शाच्च चक्रतुः ।
यज्ञविध्यवंसनायाताञ्जघ्नतुस्तज्ञ राक्षसान् ॥१००॥

कृतविद्यौ धनुष्पाणी चक्रतुर्यज्ञरक्षणम् ।
ततो महामखे वृत्ते विश्वामित्रो मुनीश्वरः ॥१०१॥

पुत्राभ्यां सहितो राज्ञो जनकं द्रष्टुमभ्यगात् ।
चित्रामद्रशयत्तत्र राजमघ्ने नृपात्मजः ॥१०२॥

रामः सौमित्रिसहितो धनुर्विद्यां गुरोर्मताम् ।
तत्प्रीतो जनकः प्रादात्सीतां लक्ष्मीमयोर्निजाम् ॥१०३॥

तथैव लक्ष्मणस्यापि भरतस्यानुजस्य च ।
शत्रुघ्नभरतादीनं वसिष्ठादिमते स्थितः ॥१०४॥

राजा दशरथः श्रीमान्विवाहमकरोन्मुने ।
ततो बहुतिथे काले राज्यं तस्य प्रयच्छति ॥१०५॥

नृपतौ सर्वलोकानामनुमत्या गुरोरपि ।
मन्थरात्मकदुर्दैवप्रेरिता मत्सराकुला ॥१०६॥

कैकेयी विघ्नमातस्थे वनप्रव्राजनं तथा ।
भरतस्य च तद्राज्यं राजा नैव च दत्तवान् ॥१०७॥

पितरं सत्यवाक्यं तं कुर्वन्रामो महावनम् ।
विवेश सीतया सार्धं तथा सौमित्रिणा सह ॥१०८॥

सतां च मानसं शुद्धं स विवेश स्वकैर्गुणैः ।
तस्मिर्न्विनिर्गते रामे वनवासाय दीक्षिते ॥१०९॥

समं लक्ष्मणसीताभ्यां राज्यतृष्णाविवर्जिते ।
तं रामं चापि सौमित्रिं सीतां च गुणशालिनीम् ॥११०॥

दुःखेन महताऽऽविष्टो ब्रह्मोशापं च संस्मरन् ।
तदा दशरथो राजा प्राणांस्तत्याज दुःखितः ॥१११॥

कृतकर्मविपाकेन राजा नीतो यमानुगैः ।
तस्मै राज्ञे महाप्राज्ञ यावत्स्थावरजङ्मे ॥११२॥

यमसद्मन्यनेकानि तामिस्रादीनि नारद ।
नरकाण्यथ घोराणि भीषणानि बहूनि च ॥११३॥

तत्र क्षिप्तस्तदा राजा नरकेषु पृथक्पृथक् ।
पच्यते छिद्यते राजा पिष्यते चूणर्यते तथा ॥११४॥

शोष्यते दश्यते भूयो दह्यते च निमज्ज्यते ।
एवमादिषु घोरेषु नरकेषु च पच्यते ॥११५॥

रामोऽपि गच्छन्नध्वानं चित्रकूटमथागमत् ।
तत्रैव त्रीणि वर्षाणि व्यतीतानि महामते ॥११६॥

पुनः स दक्षिणामाशामाक्रामद्दण्डकं वनम् ।
विख्यातं त्रिषु लोकेषु देशानां तद्धि पुण्यदम् ॥११७॥

प्राविशत्तन्महारण्य भीषणं दैत्यसेवितम् ।
तद्भयादृषिभिस्त्यक्तं हत्वा दैत्यांस्तु राक्षसान् ॥११८॥

विचरन्दण्डकारण्ये ऋषिसेव्यमथाकरोत् ।
तत्रेदं वृत्तमाख्यास्ये श्रृणु नारद यत्नतः ॥११९॥

तावच्चनैस्त्वगाद्रामो यावद्योजनपञ्चकम् ।
गौतमीं समनुप्राप्तो राजाऽपि नरके स्थितः ॥१२०॥

यमः स्वकिंकरानाह रामो दशरथात्मजः ।
गौतमीमभितो याति पितरं तस्य धीमतः ॥१२१॥

आकर्षन्त्वथ राजानां नरकान्नात्र संशयः ।
उत्तीर्य गौतमीं याति यावद्योजनपञ्चकम् ॥१२२॥

रामस्तावत्तस्य पिता नरके नैव पच्यताम् ।
यदेतन्मद्वचः पुण्यं न कुर्युर्यदि दूतकाः ॥१२३॥

ततश्च नरके घोरे यूयं सर्वे निमज्जथ ।
या काऽप्युक्ता परा शक्तिः शिवस्य समवायिनी ॥१२४॥

तामेव गौतमीं सन्तो वदन्त्त्यम्भःस्वरूपिणीम् ।
हरिब्रह्ममहेशानां मान्या वन्द्या च सैव यत् ॥१२५॥

निस्तीर्यते न केनापि तदतिक्रमजंत्वघम् ।
पापिनोऽप्यात्मजः कश्चिद्यश्च(स्य)गङ्गामनुस्मरेत् ॥१२६॥

सोऽनेकदुर्गनिरयान्निर्गतो मुक्ततां व्रजेत् ।
किं पुनस्तादृशः पुत्रो गौतमीनिकटे स्थितः ॥१२७॥

यस्यासौ नरके पक्तुं न कैरपि हि शक्यते ।
दक्षिणाशापतेर्वाक्यं निशम्य यमकिंकराः ॥१२८॥

नरके पच्यमानं तमयोध्याधिपतिं नृपम् ।
उत्तर्य घोरनरकाद्वचनं चेदमब्रुवन् ॥१२९॥

यमकिंकरा ऊचुः
धन्योऽसि नृपशार्दूल यस्य पुत्रः स तादृशः ।
इह चामुत्र विश्रान्तिः सुपुत्रः केन लभ्यते ॥१३०॥

ब्रहमोवाच
स विश्रान्तः शनै राजा किंकरान्वाक्यमब्रवीत् ॥१३१॥

राजोवाच
नरकेष्वथ घोरेषु राजानमिदमब्रवीत् ॥१३२॥

ब्रह्मोवाच
तत्र कश्चिच्छान्तमना राजानमिदमब्रवीत् ॥१३३॥

यमदूत उवाच
वेदशास्त्रपुराणादावेतद्गोप्यं प्रयत्नतः ।
प्रकाश्यते तदपि ते सामर्थ्यं पुत्रतीर्थयोः ॥१३४॥

रामस्तव सुतः श्रीमान्गौतमीतीरमागतः ।
तस्मात्त्वं नरकाद्घोरादाकृष्टेऽसि नरोत्तम ॥१३५॥

यदि त्वां तत्र गौतम्यां स्मरेद्रामः सलक्ष्मणः ।
स्नानं कृत्वाऽथ पिण्डादि ते दद्यात्स नृपोत्तम ॥
ततस्त्वं सर्वपापेभ्यो मुक्तो यासि त्रिविष्टपम् ॥१३६॥

तत्र गत्वा भवद्वाक्यमाक्ख्यास्ये स्वसुतौ प्रति ।
भवन्त एव शरणमनुज्ञां दातुमर्हथ ॥१३७॥

ब्रह्मोवाच
तद्राजवचनं श्रुत्वा कृपया यमकिंकरा ।
आज्ञां च प्रददुस्तस्मै राजा प्रागात्सुतौ प्रति ॥१३८॥

भीषणं यातनादेहमापन्नो निःश्वसन्मुहुः ।
निरीक्ष्य स्वयं लज्जमानः कृतं कर्म च संस्मरन् ॥१३९॥

स्वेच्छया विहरन्गङ्गामाससाद च राघवः ।
गौतम्यास्तटमाश्रित्य रामो लक्ष्मण एव च ॥१४०॥

सीतया सह वैदेह्या सस्नौ चैव यथाविधि ।
नैव तत्राभवद्भोज्यं भक्ष्यं वा गौतमीतटे ॥१४१॥

तद्दिने तत्र वसतां गौतमीतीरवासिनाम् ।
तद्दृष्ट्वा दुःखितो भ्राता लक्ष्मणो राममब्रवीत् ॥१४२॥

लक्ष्मण उवाच
पुत्रौ दशरथस्याऽऽवां तवापि बलमीदृशम् ।
नास्ति भोज्यमथास्माकं गङ्गातीरनिवासिनाम् ॥१४३॥

राम उवाच
भ्रातर्यद्विहितं कर्म नैव तच्चान्यथा भवेत् ।
पृथिव्यामन्नपूर्णायां वयमन्नाभिलाषिणः ॥१४४॥

सौमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् ।
अवज्ञया महीदेवांस्तर्पयन्त्यर्चयन्ति न ॥१४५॥

ते ये लक्ष्मण जायन्ते सर्वदैव बुभुक्षिताः ।
स्नात्वा देवानथाभ्यर्च्य होतव्यश्च हुताशनः ॥
ततः स्वसमये देवो विधास्यत्यशनं तु नौ ॥१४६॥

ब्रह्मोवाच
भ्रात्रोः संजल्मपतोरेवं पश्यतोः कर्मणो गतिम् ।
शनैर्दशरथो राजा तं देशमुपजग्मिवान् ॥१४७॥

तं दृष्ट्वा लक्ष्मणः शीघ्रं तिष्ठ तिष्ठेति चाब्रवीत् ।
धनुराकृष्य कोपेन रक्षस्त्वं दानवोऽथवा ॥१४८॥

आसन्नं च पुनर्दुष्ट्वा याहि यात्द्य(ह्य)त्र पुण्यभाक् ।
रामो दशरथी राजा धर्मभाक्पश्य वर्तते ॥१४९॥

गुरुभक्तः सत्यसंधो देवब्राह्मणसेवकः ।
त्रैलोक्यरक्षादक्षोऽसौ वर्तते यत्र राघवः ॥१५०॥

न तत्र त्वादृशामस्ति प्रवेशः पापकर्मणाम् ।
यदि प्रविशसे पाप ततो वधमवाप्स्यसि ॥१५१॥

तत्पुत्रवचनं श्रुत्वा शनैराहूय वाचया ।
उवाचाधोमुखो भूत्वा स्नुषां पुत्रौ कृताञ्जलिः ॥
मुहुरन्तर्विनिध्यायन्गतिं दुष्कृतकर्मणः ॥१५२॥

राजोवाच
अहं दशरथो राजा पुत्रौ मे श्रृणुतं वचः ।
तिसृभिर्ब्रह्महत्याभिर्वृतोऽहं दुःखभागतः ॥
छिन्नं पश्यत मे देहं नरकेषु च पातितम् ॥१५३॥

ब्रह्मोवाच
ततः कृताञ्जली रामः सीतया लक्ष्मणेन च ।
भूमौ प्रणेमुस्ते सर्वे वचनं चैतदब्रुवन् ॥१५४॥

सीतारामलक्ष्मण ऊचुः
कस्येदं कर्मणस्तात फलं नृपतिसत्तम ॥१५५॥

ब्रह्मोवाच
स च प्राह यथावृत्तं ब्रह्महत्यात्रयं तथा ॥१५६॥

राजोवाच
निष्कृतिर्ब्रह्महन्तॄणां पुत्रौ क्वापि न विद्यते ॥१५७॥

ब्रह्मोवाच
ततो दुःखेन महताऽऽवृताः सर्वे भुवं गताः ।
राजानं वनवासं च मातरं पितरं तथा ॥१५८॥

दुःखागमं कर्मगतिं नरके पातनं तथा ।
एवमाद्यथ संस्मृत्य मुमोह नृपतेः सुतः ॥
विसंज्ञं नृपतिं दृष्ट्वा सीता वाक्यमथाब्रवीत् ॥१५९॥

सीतोवाच
न शोचन्ति महात्मानस्त्वादृशा व्यसनागमे ।
चिन्तयन्ति प्रतीकारं दैव्यमप्यथ मानुषम् ॥१६०॥

शोचद्भिर्युगसाहस्रं विपत्तिर्नैव तीर्यते ।
व्यामोहमाप्नुवन्तीह न कदाचिद्विचक्षणाः । १२३.१६१॥

किमनेनात्र दुःखेन निष्फलेन जनेश्वर ।
देहि हत्यां प्रथमतो या जाता ह्यतिभीषणा ॥१६२॥

पितृभक्तः पुण्यशीलो वेदवेदाङ्गपारगः ।
अनागा यो हतो विप्रस्तत्पापस्यात्र निष्कृतिम् ॥१६३॥

आचराणि यताशास्त्रं मा शोकं कुरुतं युवाम् ।
द्वितीयां लक्ष्मणो हत्यां गृह्णातु त्वपरांभवान् ॥१६४॥

ब्रह्मोवाच
एतद्वर्मयुतं वाक्यं सीतया भाषितं दृढम् ।
तथेति चाऽऽहतुरुभौ ततो दशरथोऽब्रवीत् ॥१६५॥

दशरथ उवाच
त्वं हि व्रहमविदः कन्या जनकस्य त्वयोनिजा ।
भार्या रामस्य किं चित्रं यद्युक्तमनुभाषसे ॥१६६॥

न कोऽपि भवतां किंतु श्रमः स्वल्पोऽपि विद्यते ।
गौतम्यां स्नानदानेन पिण्डनिर्वपणेन च ॥१६७॥

तिसृभिर्ब्रह्महत्याभिर्मुक्ता यामि त्रिविष्टपम् ।
त्वया जनकसंभूते स्वकुलोचितमीरितम् ॥१६८॥

प्रापयन्ति परं पारं भवाब्धेः कुलयोषितः ।
गोदावर्याः प्रसादेन किं नामास्त्यत्र दुर्लभम् ॥१६९॥

ब्रह्मोवाच
तथेति क्रियमाणे तु पिण्डदानाय शत्रुहा ।
नैवापश्यद्भक्ष्यभोज्यं ततो लक्ष्मणब्रवीत् ॥१७०॥

लक्ष्मणः प्राह विनयादिङ्गुद्याश्च फलानि च ।
सन्ति तेषां च पिण्याकमानीतं तत्क्षणादिव ॥१७१॥

पिष्याकेनाथ गङ्गायां पिण्डं दातुं तथा पितुः ।
मनः कुर्वस्ततो रामो मन्दोऽभूद्दुःखितस्तदा ॥१७२॥

दैवी वागभवत्त दुःखं त्यज नृपात्मज ।
राज्यभ्रष्टो वनं प्राप्तः किं वै निष्किंचनो भवान् ॥१७३॥

अशठो धर्मनिरतो न शोचितुमिहार्हसि ।
वित्तशाठ्येन यो धर्मं करोति स तु पातकी ॥१७४॥

श्रूयते सर्वशास्त्रेषु यद्राम श्रृणु यत्नतः ।
यदन्नः पुरुषो राजंस्तदन्नास्तस्य देवताः ॥१७५॥

पिण्डे निपतिते भूमौ नापश्यत्पितरं तदा ।
शवं च पतितं यत्र शवतीर्थमनुत्तमम् ॥१७६॥

महापातकसंघातविघातकृदनुस्मृतिः ।
तत्राऽऽगच्छँल्लोकपाला रुद्रादित्यास्तथाऽशिवनौ ॥१७७॥

स्वं स्वं विमानमारूढास्तेषां मध्येऽतिदीप्तिमान् ।
विमानवरमारूढः स्तूयमानश्च किंनरैः ॥१७८॥

आदित्यसदृशाकारस्तेषां मध्ये बभौ पिता ।
तमदृष्ट्वा स्वपितरं देवान्दृष्ट्वा विमानिनः ॥१७९॥

कृताञ्जलिपुटो रामः पिता मे क्वेत्यभाषत ।
इति(ततो)दिव्याऽभवद्वाणी रामं संबोघ्य सीतया ॥१८०॥

तिसृभिर्ब्रह्महत्याभिर्मुक्तो दशरथो नृपः ।
वृतं पश्य सुरैस्तात देवा अप्यूचिरे च तम् ॥१८१॥

देवा ऊचुः
धन्योऽसि कृतकृत्योऽसि राम स्वर्गं गतः पिता ।
नानानिरयसंघातात्पूर्वजानुद्वरेत्तु यः ॥१८२॥

स धन्योऽलंकृतं तेन कृतिना भुवनत्रयम् ।
एनं पश्य महाबाहो मुक्तपापं रविप्रभम् ॥१८३॥

सर्वसंपत्तियुक्तोऽपि पापी दग्धद्रुमोपमः ।
निष्किंचनोऽपि सुकृती दृश्यते चन्द्रमौलिवत् ॥१८४॥

ब्रह्मोवाच
दृष्ट्वाऽब्रवीत्सुतं राजा आशीर्भिरभिनन्द्य च ॥१८५॥

राजोवाच
कृतकृत्योऽसि भद्रं ते तारितोऽहं त्वयाऽनघ ।
धन्यः स पुत्रो लोकेऽस्मिन्पितॄणां यस्तु तारकः ॥१८६॥

ब्रह्मोवाच
ततः सुरगणाः प्रोचुर्देवानां कार्यसिद्धये ।
रामं च पुरुषश्रेष्ठं गच्छ तात यथासुखम् ॥
ततस्तद्वचनं श्रुत्वा रामस्तानब्रवीत्सुरान् ॥१८७॥

राम उवाच
गुरौ पितरि मे देवाः किं कृत्यमवशिष्यते ॥१८८॥

देवा ऊचुः
नदी न गङ्गा तुल्या न त्वाया सदृशः सुतः ।
न शिवेन समो देवो न तारेण समो मनुः ॥१८९॥

त्वया राम गुरूणां च कार्यं सर्वमनुष्ठितम् ।
तारिताः पितरो राम त्वया पुत्रेण मानद ॥
गच्छन्तु सर्वे स्वस्थानं त्वं च गच्छ यथासुखम् ॥१९०॥

ब्रह्मोवाच
तद्देववचनाद्धृष्टः सीतया लक्ष्मणाग्रजः ।
तद्दृष्ट्वा गङ्गामाहात्म्यं विस्मितो वाक्यमब्रवीत् ॥१९१॥

राम उवाच
अहो गङ्गाप्रभावोऽयं त्रैलोक्ये नोपमीयते ।
वयं धन्या यतो गङ्गा दृष्टाऽस्माभिस्त्रिपावनी ॥१९२॥

ब्रह्मोवाच
हर्षेण महता युक्तो देवं स्थाप्य महेश्वरम् ।
तं षोडशीभिरीशानमुपाचरैः प्रयत्नतः ॥१९३॥

संपूज्याऽऽवरणैर्युक्तं षट्त्रिंशत्कलमीश्वरम् ।
कृताञ्जलिपुटो भूत्वा रामस्तुष्टाव संकरम् ॥१९४॥

राम उवाच
नमामि शंभुं पुरुषं पुराणं, नमामि सर्वज्ञमपारभावम् ।
नमामि रुद्रं प्रभुमक्षयं तं, नमामि शर्वं शिरसा नमामि ॥१९५॥

नमामि देवं परमव्य्यं तमुमापतिं लोकगुरुं नमामि ।
नमामि दारिद्र्यविदारणं तं, नमामि रोगापहरं नमामि ॥१९६॥

नमामि कल्याणमचिन्त्यरूपं, नमामि विश्वोद्भवबीजरूपम् ।
नमामि विश्वस्थितिकारणं तं, नमामि संहारकरं नमामि ॥१९७॥

नमामि गौरीप्रियमव्ययं तं, नमामि नित्यं क्षरमक्षरं तम् ।
नमामि चिद्रूपममेयभावं, त्रिलोचनं तं शिरसा नमामि ॥१९८॥

नमामि कारुण्यकरं भवस्य, भयंकरं वाऽपि सदा नमामि ।
नमामि दातारमभीप्सितानां, नमामि सोमेशमुमेशमादौ ॥१९९॥

नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् ।
नमामि पुण्यं सदसद्व्यतीतं, नमामि तं पापहरं नमामि ॥२००॥

नमामि विश्वस्य हिते रतं तं, नमामि रूपाणि बहूनि धत्ते ।
यो विश्वगोप्ता सदसत्प्रणेता, नमामि तं विश्वपतिं नमामि ॥२०१॥

यज्ञेश्वरं संप्रति हव्यकव्यं, तथा गतिं लोकसदाशिवो यः ।
आराधितो यश्च ददाति सर्वं,नमामि दानप्रियमिष्टदेवम् ॥२०२॥

नमामि सोमेश्वरमस्वत्त्रमुमापतिं तं विजयं नमामि ।
नमामि विघ्नेश्वरनन्दिनाथं, पुत्रप्रियं तं शिरसा नमामि ॥२०३॥

नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि ।
नमामि गङ्गाधरमीशमीड्यमुमाधवं देववरं नमामि ॥२०४॥

नमाम्यजादीशपुरंदरादिसुरासुरैर्चितपादपद्म ।
नमामि देवीमुखवादनानामीक्षार्थमक्षित्रितयं य ऐच्छत् ॥२०५॥

पञ्चामृतैर्गन्धसुधूपदीपैर्विचित्रपुष्पैर्विविधैश्च मन्त्रैः ।
अन्नप्रकारैः सकलोपचारैः, संपूजितं सोममहं नमामि ॥२०६॥

ब्रह्मोवाच
ततः स भगवानाह रामं शंभुः सलक्ष्मणम् ।
वरान्वृणीष्व भद्रं ते राम प्राह वृषध्वजम् ॥२०७॥

स्तोत्रेणानेन ये भक्त्या तोष्यन्ति त्वां सुरोत्तम ।
तेषां सर्वाणि कार्याणि सिद्धिं यान्तु महेश्वर ॥२०८॥

येषां च पितरः शंभो पतिता नरकार्णवे ।
तेषां पिण्डादिदानेन पूता यान्तु त्रिविष्टिपम् ॥२०९॥

जन्मप्रभृति पापानि(यच्चापि)मनोवाक्कायिकं त्वघम् ।
अत्र तु स्नानात्रेण तत्सद्यो नाशमाप्नुयात् ॥२१०॥

अत्र ये भक्तितः शंभो ददत्यर्थिभ्य अण्वपि ।
सर्वं तदक्षयं शंभो दातॄणां फलकृद्भवेत् ॥२११॥

ब्रह्मोवाच
एवमस्त्विति तं रामं शंकरो हृषितोऽब्रवीत् ।
गते तस्मिन्सुरश्रेष्ठे रामोऽप्यनुचरैः सह ॥२१२॥

गौतमी यत्र चोत्पन्ना शनैस्तं देशमभ्यगात् ।
ततः प्रभृति तत्तीर्थं रामतीर्थमुदाहृतम् ॥२१३॥

दयालोरपतत्त(द्य)त्र लक्ष्मणस्य कराच्छरः ।
तद्बाणतीर्थमभवत्सर्वापद्विनिवारणम् ॥२१४॥

यत्र सौमित्रिणा स्नानं शंकरस्यार्चनं कृतम् ।
तत्तीर्थं लक्ष्णणं जातं तथा सीतासमुद्भवम् ॥२१५॥

नानाविधाशेषपापसंघनिर्मूलनक्षमम् ।
यदङ्घ्रिसङ्गादभवद्गङ्गा त्रैलोक्यपावनी ॥२१६॥

स यत्र स्नानमकरोत्तद्वैशिष्ट्यं किमुच्यते ।
तद्रामतीर्थमदृशं तीर्थं क्वापि न विद्यते ॥२१७॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये रामतीर्थादितीर्थवर्णनं नाम त्रयोविंशाधिकशततमोऽध्यायः ॥१२३॥

गौतमीमाहात्म्ये चतुष्पञ्चाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP