संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३

ब्रह्मपुराणम् - अध्यायः १३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


पुरुवंश-वर्णनम्
ब्राह्मणाःऊचुः
पुरोर्वशं वयं सूत श्रोतुमिच्छाम तत्तवतः ।
द्रुह्यस्यानोर्यदोश्चैव तुर्वसोश्च पुथक् पृथक् ॥१॥

लोमहर्षण उवाच
श्रृणुध्वं मुनिशार्दूलाः पुरोर्वशं महात्मनः ।
विस्तरेणानुपूर्व्व्या च प्रथमं वदतो मम  ॥२॥

पुरोः पुत्रः सुवीरोऽभून्मनस्युस्तस्य चात्मजः ।
राजा चाभयदो नाम मनस्योरभवत् सुतः ॥३॥

तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुबाहुश्च रौद्राश्वस्तस्य चात्मजः ॥४॥

रौद्राश्वस्य दशार्णेयुः कृकाणेयुस्तथैव च ।
कक्षेयुस्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥५॥

ऋचोयुश्च जलेयुश्च स्थलेयुश्च महाबलः ।
धनेयुश्च वनेयुश्च पुत्रकाश्च दश स्त्रियः ॥६॥

भद्रा शूद्रा च मद्रा च शलदा तथा ।
खलदा च ततो विप्रा नलदा सुरसापि च ॥७॥

तथा गोचपला च स्त्रीरत्नकूटा च ता दश ।
ऋषिर्जातोऽत्रिवंशे च तासां भर्त्ता प्रभाकरः ॥८॥

भद्रायां जनयामास सुतं सोमं यशस्विनम् ।
स्वर्भानुना हते सूर्य्ये पतमाने दिवो महीम् ॥९॥

तमोऽभिभूते लोके च प्रभा येन प्रवर्त्तिता ।
स्वस्ति तेऽस्त्विति चोक्त्वा वै पतमानो दिवाकरः ॥१०॥

वचनात्तस्य विप्रर्षेर्न पपात दिवो महीम् ।
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥११॥

यज्ञेष्वत्रेर्बलञ्चैव देवैर्यस्य प्रतिष्ठितम् ।
स तासु जनयामास पुत्रिकास्वात्मकामजान् ॥१२॥

दश पुत्रान् महासत्त्वांस्तपस्युग्रे रतांस्तथा ।
ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥१३॥

स्वस्त्यात्रेय इति ख्याताः किञ्च त्रिधनवर्जिताः ।
कक्षेयोस्तनयास्त्वासंस्त्रय एव महारथाः ॥१४॥

सभानरश्चाक्षुषश्च परमन्युस्तथैव च ।
सभानरस्य पुत्रस्यु विद्वान् कालानलो नृपः ॥१५॥

कालानलस्य धर्म्मज्ञः सृञ्जयो नाम वै सुतः ।
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः ॥१६॥

जनमेजयो मुनिश्रेष्ठाः पुरञ्जयसुतोऽभवत् ।
जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः ॥१७॥

देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि ।
महामना नाम सुतो महाशालस्य विश्रुतः ॥१८॥

जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः ।
महामनास्तु पुत्रौ द्वौ जनयामास भो द्विजाः ॥१९॥

उशीनरञ्टच धर्म्मज्ञं तितिक्षुञ्च महाबलम् ।
उशीनरस्य पत्न्यस्तु पञ्च राजर्षिशजाः ॥२०॥

नृगा कृमिर्नवा दर्व्वा पञ्चमी च दृषद्वती ।
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः ॥२१॥

तपसा चव महता जाता वृद्धस्य चात्मजाः ।
नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत ॥२२॥

नवायास्तु नवः पुत्रो दर्व्वायाः सुव्रतोऽभवत् ।
दृषद्वत्यस्तु सञ्जज्ञे शिविरौशनरो नृपः ॥२३॥

शिबेस्तु शिबयो विप्रा यौधेयास्तु नृगस्य ह ।
नवस्य नवराष्ट्रन्तु कृमेस्तु कृमिला पुरी ॥२४॥

सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान्निबोधत ।
शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः ॥२५॥

वृषदर्भः सुवीरश्च केकयो मद्रकस्तथा ।
तेषां जनपदाः स्फीता केकया मद्रकास्तथा ॥२६॥

वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजास्त्विमाः ।
तितिक्षुरभवद्राजा पूर्व्वस्यां दिशि बो द्विजाः ॥२७॥

उषद्रथो महावीर्य्यः फेनस्तस्य सुतोऽभवत् ।
फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥२८॥

जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः ।
महायोगी स तु बलिल्बभूव नृपतिः पुरा ॥२९॥

पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि ।
अङ्गः प्रथमतो जज्ञे बङ्गः सुह्यस्तथैव च ॥३०॥

पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते ।
बालेया ब्राह्मणास्चैव तस्य वंशकरा भुवि ॥३१॥

बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः ।
महायोगित्वमायुश्च कल्पस्य परिमाणतः ॥३२॥

बले चाप्रतिमत्वं वै धर्म्मतत्त्वार्थदर्शनम् ।
संग्रामे चाप्यजेयत्वं धर्म्मे चैव प्रधानताम् ॥३३॥

त्रैलोक्यदर्शनञ्चापि प्राधन्यं प्रसवे तथा ।
चतुरो नियतान् वर्णास्त्वञ्च स्थापयितेति च ॥३४॥

इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ ।
कालेन महता विप्रा स्वञ्च स्तानमुपागमत् ॥३५॥

तेषां जनपदाः पञ्च अङ्गा ससुह्मकाः ।
कालिङ्गा पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य साम्प्रतम् ॥३६॥

अङ्गपुत्रो महानासीद्राजेन्द्रो दधिवाहनः ।
दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ॥३७॥

पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः ।
विद्वान् धर्म्मरथो नाम तस्य चित्ररथः सुतः ॥३८॥

तेन धर्म्मरथेनाथ तदा कालञ्जरे गिरौ ।
यजता सह शक्रेण सोमः पीतो महात्मना ॥३९॥

अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् ।
लोमपादः इति ख्यातो यस्य शान्ता सुताभवत् ॥४०॥

तस्य दाशरथिर्वोरश्चतुरङ्गो महायशाः ।
ऋष्यश्रृङ्गप्रसादेन जज्ञे वंशविवर्द्धनः ॥४१॥

चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ।
पृथुलाक्षसुतो राजा चम्पो नाम महायशा ॥४२॥

चम्पस्य तु पुरी चम्पा या मालिन्यभवत् पुरा ।
पूर्णभद्रप्रसादेन हर्य्यङ्गोऽस्य सुतोऽभवत् ॥४३॥

ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् ।
अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥४४॥

हर्य्यङ्गस्य सुतस्तत्र राजा भद्ररथः स्मृतः ।
पुत्रो भद्ररथस्यासीद्बृहत्कर्म्मा प्रजेश्वरः ॥४५॥

बृहद्दर्भः सुतस्तस्य यस्माज्जज्ञे बृहन्मनाः ।
बृहन्मनास्तु राजेन्द्रो जनयामास वै सुतम् ॥४६॥

नाम्ना जयद्रथं नाम यस्माद्दृढरथो नृपः ।
आसीद्दृढरथस्यापि विश्वजिज्जनमेजयी ॥४७॥

दायादस्तस्य वैकर्णो विकर्णस्तस्य चात्मजः ।
तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्द्धनम् ॥४८॥

एतेऽङ्गवंशजाः सर्व्वे राजानः कीर्त्तिता मया ।
सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥४९॥

ऋचेयोस्तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै ।
श्रृणुध्वं सम्प्रवक्ष्यामि वंशं राज्ञास्तु भो द्विजाः ॥५०॥

ऋचेयोस्तनयो राजा मतिनारो महीपतिः ।
मतिनारसुतास्त्वासंस्त्रयः परमधार्म्मिकाः ॥५१॥

वसुरोधः प्रतिरथः सुबाहुश्चैव दार्म्मिकः ।
सर्व्वे वेदविदश्चैव ब्रह्मण्याः सत्यवादिनः ॥५२॥

इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः ।
ब्रह्मवादिन्यधिस्त्री सा तंसुस्तामभ्यगच्छत ॥५३॥

तंसोः सुतोऽथ राजर्षिधर्म्मनेत्रः प्रतापवान् ।
ब्रह्मवादी पराक्रान्तस्तस्य भार्य्योपदानवी ॥५४॥

उपदानवी ततः पुत्रांश्चतुरोऽजनयच्छुभान् ।
दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥५५॥

दुष्यन्तस्य तु दायादो भरतो नाम वीर्य्यवान् ।
स सर्व्वदमनो नाम नागायुतबलो महान् ॥५६॥

चक्रवर्त्ति सुतो जज्ञे दुष्यन्तस्य महात्मनः ।
शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥५७॥

भरतस्य विनष्टेषु तनयेषु महीपतेः ।
मातॄणां तु प्रकोपेण मया तत्कथितं पुरा ॥५८॥

बृहस्पतेरङ्गिरसः पुप्रो वित्रो महामुनिः ।
अयाजयद्भरद्वाजो महदिभः क्रतुभिर्विभुः ॥५९॥

पूर्व्व तु वितथे तस्य कृते वै पुत्रजन्मनि ।
ततोऽथ वितथो नाम भरद्वाजात्सुतोऽभवत् ॥६०॥

तथोऽथ वितथे जाते भरतस्तु दिवं ययौ ।
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥६१॥

स चापि वितथः पुत्रान् जनयामास पञ्च वै ।
सुहोत्रञ्च सुहोतारं गर्यं गर्गं तथैव च ॥६२॥

कपिलञ्च महात्मानं सुहोत्रस्य सुतद्वयम् ।
काशिकञ्च महासत्यं तथा गृत्समतिं नृपम् ॥६३॥

तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ।
काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा ॥६४॥

बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः ।
धन्वन्तरेस्तु तनयः केतुमानिति विश्रुतः ॥६५॥

तथा केतुमनः पुत्रो विद्वान् भीमरथः स्मृतः ।
पुत्रो भीमरथस्यापि वारामस्यधिपोऽभवत् ॥६६॥

दिवोदास इति ख्यातः सर्व्वशत्रुप्रणाशनः ।
दिवोदासस्य पुत्रस्तु वीरो राजा प्रतर्दनः ॥६७॥

प्रतर्दनस्य पुत्रौ द्वौ वत्सो भर्गव एव च ।
अलर्को राजपुत्रस्तु राजा सन्मतिमान् भुवि ॥६८॥

हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः ।
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥६९॥

भद्रश्रेण्यस्य पुत्रेण चदुर्दमेन महात्मना ।
दिवोदासेन बालेति घृणयासौ विसर्ज्जितः ॥७०॥

अष्टारथो नाम नृपः सुतो भीमरथस्य वै ।
तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥७१॥

वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता ।
अलर्कः कासिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥७२॥

षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।
युवा रूपेण सम्पन्न आसीत्काशिकुलोद्वहः ॥७३॥

लोपामुद्राप्रसादेन परमायुरवाप सः ।
वयसोऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥७४॥

रम्यां निवेशयामास पुरीं वाराणसीं नृपः ।
अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥७५॥

क्षेमकस्य तु पुत्रो वै वर्षकेतुस्ततोऽभवत् ।
वर्षकेतोश्च दायादो विभुर्नाम प्रजेश्वरः ॥७६॥

आनर्त्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत् ।
सुकुमारस्य पुत्रस्तु सत्यकेतुर्महारथः ॥७७॥

सुतोऽभवनन्महातेजा राजा परमधार्म्मिकः ।
वत्सस्य वत्सभूमिस्तु भर्गभूमिस्तु भार्गवात् ॥७८॥

एते त्वङ्गिरसः पुत्रा जाता वंशेऽथ भार्गवे ।
ब्राह्मणाः क्षत्रियाच वैश्याः शूद्राश्च मुनिसत्तमाः ॥७९॥

आजमीढोऽपरो वंशः श्रूयतां द्विजसत्तमाः ।
सुहोत्रस्य बृहत्पुत्रो बृहतस्तनयास्त्रयः ॥८०॥

अजमीढो द्विमीढश्च पुरुमीढश्च वीर्य्यवान् ।
अजमीढस्य पत्न्यस्तु तिस्रो वै यशसन्विताः ॥८१॥

नीली च केशिनी चैव धूमिनी च वराङ्गनाः ।
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥८२॥

आजह्रे यो महासन्नं सर्व्वमेधमखं विभुम् ।
पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥८३॥

नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः ।
तत्तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥८४॥

जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो विप्रास्तदा नृपः ।
एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम् ॥८५॥

अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ।
ततः पीताः महात्मानो दृष्ट्वा गङ्गां महर्षयः ॥८६॥

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नावीम् ।
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत् ॥८७॥

गङ्गाशापेन देहार्द्ध यस्याः पश्चान्नदीकृतम् ।
जह्नोस्तु दयितः पुत्रो अजको नाम वीर्य्यवान् ।
अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥८८॥

बभूव मृगयाशीलः कुशिकस्तस्य चात्मजः ।
पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥८९॥

कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं विभुम् ।
लभेयमिति तं शक्रस्त्रासादभ्यत्य जज्ञिवान् ॥९०॥

स गाधिरभवद्राजा मघवा कौशिकः स्वयम् ।
विश्वामित्रस्तु गाधयो विश्वमित्रात्तथाष्टकः ॥९१॥

अष्टकस्य सुतो लौहिः प्रोक्तो ज गणो मया ।
आजमीढोऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥९२॥

अजमीढात्तु नील्यां वै सुशान्तिरुदपद्यत ।
पुरुजातिः सुशान्तश्च बाह्याश्वः पुरुजातितः ॥९३॥

बाह्याश्वतनयाः विक्रान्तः गृमिलाश्वश्च पञ्चमः ।
पञ्चैते रक्षणायालं देशानामिति विश्रुताः ॥९४॥

यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः ।
पञ्चैते रक्षणायालं देशानामिति विश्रुताः ॥९५॥

पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः ।
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥९६॥

मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ।
इन्द्रसेना यतो गर्भं ब्रध्नश्वं प्रत्यपद्यत ॥९७॥

आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः ।
सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥९८॥

सोमदत्तस्य दायादः सहदेवो महायशाः ।
सहदेवसुतश्चापि सोमको नाम विश्रुतः ॥९९॥

अजमीढसुतो जातः क्षीणे वंशे तु सोमकः ।
सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥१००॥

तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः ।
आजमीढाः स्मृताश्चैते महात्मास्तु सोमकाः ॥१०१॥

महीषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी ।
पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥१०२॥

सा च पुत्रार्थिनी देवी व्रतचर्य्यसमन्विता ।
कततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥१०३॥

हुत्वाग्निं विधिवत्सा तु पवित्रामितभोजना ।
अग्निहोत्रकुसेष्वेव सुष्वाप मुनिसत्तमाः ॥१०४॥

धूमिन्या स तया देव्या त्वजमीढः समियिवान् ।
ऋक्षं सञ्जनयामास धूम्रवर्णं सुदर्शनम् ॥१०५॥

ऋक्षात् संवरणो जज्ञे कुरुः संवरणात्तथा ।
यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ॥१०६॥

पण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् ।
तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः ॥१०७॥

कुरोश्च पुत्राश्चत्वारः सुधान्वा सुधनुस्तथा ।
परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥१०८॥

परीक्षितस्तु दायादो धार्म्मिको जनमेजयः ।
श्रुतसनोऽग्रसेनश्च भीमसेनश्च नामतः ॥१०९॥

एते सर्व्वे महाभागा विक्रान्ता बलशालिनः ।
जनमेजयस्य पुत्रस्तु सुरथो मतिमांस्तथा ॥११०॥

सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः ।
विदूरथस्य दायाद ऋक्ष एव महारथः ॥१११॥

द्वितीयस्तु भरद्वाजान्नाम्ना तेनैव विश्रुतः ।
द्वावृक्षौ सोमवंशेऽस्मिन् द्वावेव च परीक्षितौ ॥११२॥

भीमसेनास्त्रयो विप्रा द्वौ चापि नजमेजयौ ।
ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः ॥११३ ।

प्रतीपो भीमसेनात्तु प्रतीपस्य तु शान्तनुः ।
देवापिर्बाहि लकश्चैव त्रय एव महारथाः ॥११४॥

शान्तनोस्तवभवद्भीष्मस्तस्मिन् वंशे द्विजोत्तमाः ।
बाह्लिकस्य तु राजर्षेर्व्वशं श्रुणुत भो द्विजाः ॥११५॥

बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः ।
जज्ञिरे सोमदत्तात्तु भूरिर्भूरिरश्रवाः शलः ॥११६॥

उपाध्यायस्तु देवानां देवापिरभवन्मुनिः ।
च्यवनपुत्रः कृतक इष्ट आसीन्महात्मनः ॥११७॥

शान्तनुस्त्वभवनद्राजा कौरवाणां धुरन्धऱः ।
शान्तनोः सम्प्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥११८॥

गाङ्गं वेवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः ।
स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥११९॥

काली विचित्रवीर्य्यं तु जनयामास बो द्विजाः ।
शान्तनोर्दयितं पुत्रं धर्म्मात्मानमकल्मषम् ॥१२०॥

कृष्णद्वैपायनाच्चैव क्षेत्रे वैचित्रवीर्य्यके ।
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥१२१॥

धृतराष्टस्तु गान्धार्य्यां पुत्रानुत्पादयच्छतम् ।
तेषां दुर्य्योधनः श्रेष्ठः सर्ब्वेषामपि स प्रभुः ॥१२२॥

पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः ।
अभिमन्वोः परीक्षित्तु पिता पारीक्षितस्य ह ॥१२३॥

पारिक्षितस्य काश्यायां द्वौ पुत्रौ सम्बभूवतुः ।
चन्द्रापीडस्तु नृपतिः सूर्य्यापीडश्च मोभवित् ॥१२४॥

चन्द्रापॣस्य पुत्राणां शतमुत्तमधन्विनाम् ।
जानमेजयमित्येवं क्षात्रं भुवि परिश्रुतम् ॥१२५॥

तेषां ज्येष्ठस्तु तत्रासीत् पुरे वाराणसाह्वये ।
सत्यकर्णो महाबाहुर्यज्वा विपुलदक्षिणः ॥१२६ ।

सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान् ।
अपुत्रः स तु धर्म्मात्मा प्रविवेश तपोवनम् ॥१२७॥

तस्माद्वनगता गर्भं यादवी प्रत्यपद्यत ।
सुचारोर्दुहिता सूभ्रर्मालिनी ग्राहमालिनी ॥१२८॥

सम्भूते स च गर्भे च स्वेतकर्मः प्रजेश्वरः ।
अन्वगच्छत् कृतं पूर्व्वं महाप्रस्थानमच्युतम् ॥१२९॥

सा तु दुष्ट्वा प्रियं तं च पृष्ठतोऽन्वगात् ।
सुचारोर्दुहिता साध्वी वने राजीवलोचना ॥१३०॥

पथि सा सुषुवे बाला सुकुमारं कुमारकम् ।
तमपास्ताथ तत्रैव राजानं सान्वगच्छत ॥१३१॥

पतिव्रता महाभागा द्रौपदीव पुरा सती ।
कुमारः सुकुमारोऽसौ गिरिपृष्ठे रुरोद ह ॥१३२॥

दयार्थं तस्य मेघास्तु प्रादुरासन्महात्मनः ।
श्रविष्ठायास्तु पुत्रौ द्वौ पैप्पलादिश्च कौशिकः ॥१३३॥

दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले ।
निघृष्टौ तस्य पाश्वौ तु शिलायां रुधिरप्लुतौ ॥१३४॥

अजश्यामः स पार्श्वाब्यां घृष्टाभ्यां सुसमाहितः ।
अजश्यामौ तु तत्पाशौ देवेन सम्बभूवतुः ॥१३५॥

अथाजपार्श्व इति वै चक्राते नाम तस्य तौ॥
स तु रेमकशालायां द्विजाब्यामभिवार्द्धितः ॥१३६  ।

रेमकस्य तु भार्य्यां तमुद्वहत् पुत्रकारणात् ।
रेमत्याः स तु पुत्रोऽभूद्ब्राह्मणौ सचिवौ तु तौ ॥१३७॥

तेषां पुत्राश्च पौत्राश्च युगपत्तुल्यजीविनः ।
स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥१३८॥

श्लोक्रोऽपि चात्र गीतोऽयं नाहुषेन ययातिना ।
जरासंक्रमणे पूर्व्वं तदा प्रीतेन धीमता ॥१३९॥

अचन्द्रार्क्रग्रहा भूमिर्भवेदियमसंशायम् ।
अपौरवा मही नैव भविष्यति कदाचन ॥१४०॥

एष वऋ पौरवो वंशो विख्यातः कथितो मया ।
तुर्व्वसोस्तु प्रवक्ष्यामि द्रुह्योस्चानोर्यदोस्तथा ॥१४१॥

तुर्व्वसोऽस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः ।
गोभानोस्तु सुतो राजा ऐशानुरपराजितः ॥१४२॥

करन्धमस्तु ऐशानोर्मरुत्तस्तस्य चात्मजः ।
अन्यस्त्वाविक्षितो राजा मरुत्तः कथितो मया ॥१४३॥

अनपत्योऽभद्राजा यज्वा विपुलदक्षिणः ।
दुहिता संयता नाम तस्यासीत् पथिवीपतेः ॥१४४॥

दक्षिणार्थं तु सा दत्ता संवर्त्ताय महात्मने ।
दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥१४५॥

एवं ययातिशापेन जरासंक्रमणे तदा ।
पौरवं तुर्व्वसोर्वशं प्रविवेश द्विजोत्तमाः ॥१४६॥

दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः ।
करूरोमादथाह्रीदस्चत्वारस्तस्य चात्मजाः । १३.१४७  ।

पाण्ड्यश्च केरलस्चैव कालश्चोलश्च पार्थिवः ।
द्रुह्योश्च तनयो राजन् बभ्रुसेतुश्च पार्थिवः ॥१४८॥

अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते ।
यौवनाश्वेन समरे कृच्छेण निहतो बली ॥१४९॥

युद्धं सुमहदप्यासीन्मासान् परिचतुर्दश ।
अङ्गारसेतोर्दायादो गान्दारो नाम पार्थिवः ॥१५०॥

ख्यायते यस्य नाम्ना वै गान्धारविषयो महान् ।
गान्धारदेशजाश्चैव तुरगा वाजिनां वराः ॥१५१॥

अनोस्तु पुत्रो धर्म्मोऽभूद्द्युतस्तस्यात्मजोऽभवत् ।
द्युताद्वनदुहो जज्ञे प्रचेतास्तस्य चात्मजः ॥१५२॥

प्रचेतसः सुचेतास्तु कीर्त्तितास्तुर्वसोर्मया ।
बभूवुस्ते यदोः पुत्राः पञ्च देवसुतोपमाः ॥१५३॥

सहस्रादः पयोदश्च क्रोष्टा नीलोऽञ्जिकस्तथा ।
सहस्रादस्य दायादास्त्रयः परमधार्म्मिकाः ॥१५४॥

हैहयस्च हयश्चैव राजा वेणुहयस्तथा ।
हैहयस्याभवत् पुत्रो धर्म्मनेत्र इति श्रुतः ॥१५५॥

धर्म्मनेत्रस्य कार्त्तस्तु साहञ्जस्तस्य चात्मजः ।
साहञ्जनी नाम पुरी तेन राज्ञा निवेशिताः ॥१५६॥

आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ।
भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥१५७॥

दुर्दमस्य सुतो धीमान्कनको नाम नामतः ।
कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥१५८॥

कुतवीर्य्यः कृतौजाश्च कृतधन्वा तथैव च ।
कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्य्यादथार्ज्जुनः ॥१५९॥

योऽसौ बाहुसहस्रेण सप्तद्वीपेस्वरोऽभवत् ।
जिगाय पृथिवीमेको रथेनादित्यवर्च्चसा ॥१६०॥

स हि वर्षायुतं तप्त्वा तपः पमदुश्चरम् ।
दत्तमाराधयामास कार्त्तवीर्य्योऽत्रिसम्भवम् ॥१६१॥

तस्मै दत्तो वरन् प्रादाच्चतुरो भूरितेजसः ।
पूर्व्वं बाहुसहस्रं तु प्रार्थितं सु महद्वरम् ॥१६२॥

अधर्म्मोऽधीयमानस्य सद्भिस्तत्र निवारणम् ।
उग्रेण पृथिवीं जित्वा धर्म्मेणैवानुरञ्जनम् ॥१६३॥

संग्रामात् सुबहून् जित्वा हत्वा चारीन् सहस्रशः ।
संग्रामे वर्त्तमानस्य वधं चाभ्यधिकाद्रणे ॥१६४॥

तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः ।
योगाद्योगीश्वरस्येव प्रादुर्भवति मायया ॥१६५॥

तनेयं पृथिवी सर्र्वा सप्तद्वीपा सपत्तना ।
ससमुद्रा सनगरा उग्रेण विधिना जिता ॥१६६॥

तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि वै ।
प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥१६७॥

सर्व्वे यज्ञा मुनिश्रेष्ठा सहस्रशतदक्षिणाः ।
सर्व्वे काञ्चनयूपाश्च सर्व्वे काञ्चनवेदयः ॥१६८॥

सर्व्वे देवैर्म्मुनिश्रेष्ठा विमानस्तैरलङ्कृतैः ।
गन्धर्व्वैरप्सरोभिश्च नित्यमेवापशोभिताः ॥१६९॥

यस्य यज्ञे जगौ गाथां गन्धर्व्वो नारदस्तथा ।
वरीदासात्मजो विद्वान्महिम्ना तस्य विस्मितः ॥१७०॥

नारद उवाच
न नूनं सार्तवीर्य्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥१७१॥

स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी ।
रथि द्वीपाननुचरन् योगी संदृश्यते नृभिः ॥१७२॥

अनष्ट्द्रव्यता चैव न शोको न च विभ्रमः ।
प्रभावेण मया राज्ञः प्रजा धर्म्मेण रक्षतः ॥१७३॥

स सर्व्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह ।
स एव पशुपालोऽभूत् क्षेत्रपालः स एव च ॥१७४॥

स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत् ।
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥१७५॥

भाति रश्मिसहस्रेम शरदीव च भास्करः ।
स हि नागान्मनुष्येषु माहिष्मत्यां महाद्युतिः ॥१७६॥

कर्कोटकसुतान् जित्वा पुर्य्यां तस्यां न्यवेशयत् ।
स वै वेगं समुद्रस्य प्रावृट्कालेऽम्बुजेक्षणः ॥१७७॥

क्रडिन्निव भुजोद्भिन्नं प्रतिस्रोतश्चकार ह ।
लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥१७८॥

चलदूर्म्मिसहस्रेण शङ्किताभ्येति नर्म्मदा ।
तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥१७९॥

भयान्निलीना निश्चेष्टाः पातालस्था महासुराः ।
चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥१८०॥

मारुताविद्धफेनौघमावर्त्तक्षोभसङ्कुलम् ।
प्रावर्त्तयत्तदा राजा सहस्रेण च बाहुना ॥१८१॥

देवासुरसमाक्षिप्तः क्षीरोदमिव मन्दरः ।
मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥१८२॥

सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम् ।
नता निश्चलमूर्द्धानो बभूवुस्ते महोरगाः ॥१८३॥

सायाह्ने कदलीखण्डाः कम्पिता इव वायुना ।
स वै बद्ध्वा धनुर्ज्याभिरुत्सिक्तं पञ्चभिः शरैः ॥१८४॥

लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ।
निर्जित्य वशमानीय महाष्मत्यां बबन्ध तम् ॥१८५॥

श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्वर्ज्जुनेन च ।
ततो गत्वा पुलस्त्यस्तमर्ज्जुनं ददृशे स्वयम् ॥१८६॥

मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः ।
यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥१८७॥

युगान्ते तोयदस्येव स्फुटतो ह्यशनेरिव ।
अहो बल मृधे वीर्य्यं भार्गवस्य यदच्छिनत् ॥१८८॥

राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा ।
तृषितेन कदाचित् स भिक्षितश्चित्रभानुना ॥१८९॥

स भिक्षामददाद्वीरः सप्त द्वीपान् विभावसोः ।
पुराणि ग्रामघोषांश्च विषयांश्चैव सर्व्वशः ॥१९०॥

जज्वाल तस्य सर्व्वाणि चित्रभानुर्दिदृक्षया ।
स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥१९१॥

ददाह कार्त्तवीर्य्यस्तु शैलांश्चैव वनानि च ।
सशून्यमाश्रमं रम्यं वरुणस्यात्मजस्य वै ॥१९२॥

ददाह बलवद्भीतश्चित्रभानुः सहैहयः ।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥१९३॥

वशिष्ठं नाम स मुनिः ख्यात आपव इत्युत ।
तत्रापवस्तु तं क्रोधाच्छप्तवानर्ज्जुनं विभुः ॥१९४॥

यस्मान्न वर्ज्जितमिदं वनं ते मम हैहय ।
तस्मात्ते दुष्करं कर्म्म कृतमन्यो हनिष्यति ॥१९५॥

रामो नाम महाबाहुर्जामदग्न्यः प्रतापवान् ।
छित्त्वा बाहुसहस्रन्ते प्रमथ्य तरसा बलो ॥१९६॥

तपस्वी ब्राह्मणस्त्वां तु हनिष्यति स भार्गवः ।
अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥१९७॥

प्रतावेन नरेन्द्रस्य प्रजा धर्म्मेण रक्षतः ।
प्राप्तस्ततोऽस्य मृत्युर्वै तस्य शापान्महामुनेः ॥१९८॥

वरस्तथैव भो विप्राः स्वयमेव वृतः पुरा ।
तस्य पुत्रशतं त्वासीत् पञ्च शषा महात्मनः ॥१९९॥

कृतास्त्रा बलिनः शूरा धर्म्मात्मानो यशस्विनः ।
शूरसेनश्च शूरश्च वृषणो मधुपध्वजः ॥२००॥

जयध्वजश्व नाम्नासीदावन्त्यो नृपतिर्महान् ।
कार्त्तवीर्य्यस्य तनया वीर्य्यवन्तो महाबलाः ॥२०१॥

जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः ।
तस्य पुत्रशतं ख्यातास्तालजङ्घा इति स्मृताः ॥२०२॥

तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम् ।
वीतिहोत्राः सुजाताश्च भोजाश्चावन्तयः स्मृताः ॥२०३॥

तौण्डिकेराश्च विख्यातास्तालजङ्घास्तथैव च ।
भरताश्च सुजाताश्च बहुत्वान्नानुकीर्त्तिताः ॥२०४॥

वृषप्रभृतयो विप्रा यादवाः पुण्यकर्म्मिणः ।
वृषो वंशधरस्तत्र तसाय पुत्रोऽभवन्मधुः ॥२०५॥

मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशकृत् ।
वृषणाद्वृष्णयः सर्व्वे मधोस्तु माधवाः स्मृताः ॥२०६॥

यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः ।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः ॥२०७॥

कार्त्तवीर्य्यस्य यो जन्म कथयेदिह नित्यशः ।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः ॥२०८॥

कीर्त्तिता लोकवीराणां ये लोकान् धारयन्ति वै ।
भूतानीव मुनिश्रेष्ठाः पञ्चस्थावरजङ्गमान् ॥२०९॥

श्रुत्वा पञ्च विसर्गास्तु राजा धर्म्मार्थकोविदः ।
वशीभवति पञ्चानामात्मजानां तथेश्वरः ॥२१०॥

लभेत् पञ्च वरांश्चैव दुर्लभानिह लौकिकान् ।
आयुः कीर्त्तिं तथा पुत्रानैश्वर्य्यं भूतिमेव च ॥२११॥

धारणाच्छ्रवणाच्चैव पञ्चवर्गस्य भो द्विजाः ।
क्रोष्टोर्व्वशं मुनिश्रेष्ठाः श्रृणुध्वं गदतो मम ॥२१२॥

यदोर्व्वशधरस्याथ यज्विनः पुण्यकर्म्मिणः ।
क्रोष्टोर्व्वशं हि श्रुत्वैव सर्व्वपापैः प्रमुच्यते ।

यस्यान्ववायजो विष्णुर्हरिर्वृष्णकुलोद्वहः ॥२१३॥

इति श्रीब्राह्मे महापुराणे ययातिवंशानुकीर्त्तनं नाम त्रयोदशोऽध्यायः॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP