संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १३९

ब्रह्मपुराणम् - अध्यायः १३९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


खड्गतीर्थवर्णनम्
ब्रह्मोवाच
खड्गतीर्थमिति ख्यातं गौतम्या उत्तरे तटे ।
तत्र स्नानेन दानेन मुक्तिभागी भवेन्नरः ॥१॥

तत्र वृत्तं प्रवक्ष्यामि श्रृणु नारद यत्नतः ।
पैलूष इति विख्यातः कवषस्य सुतो द्विजः ॥२॥

कुटुम्बभारात्परितो ह्यर्थार्थो परिधावति ।
न किमप्याससादासौ ततो वैराग्यमस्थितः ॥३॥

अत्यन्तविमुखे दैवे व्यर्थीभूते तु पौरुषे ।
न वैराग्यादन्यदस्ति पाण्डतस्यावलम्बनम् ॥४॥

इति संचिन्तयामास तदाऽसौ निःश्वसन्मुहुः ।
क्रमागतं धनं नास्ति पोष्याश्च बहवो मम ॥५॥

मानी चाऽऽत्मा न कष्टार्हो हा धिग्दुर्दैवचोष्टितम् ।
स कटाचिद्धृत्तियुतो वृत्तिभिः परिवर्तयन् ॥६॥

न लेभे तद्धनं वृत्तोर्विरागमगमत्तदा ।
सेवा निषिद्धा या काचिद्‌गहना दुष्करं तपः ॥७॥

बलादाकर्षतीयं मां तृष्णा सर्वत्र दुष्कृते ।
त्वयाऽपकृतमज्ञानात्तस्मात्तृष्णे नमोऽस्तु ते ॥८॥

एवं विचिन्त्य मेधावी तृष्णाछेदाय किं भवेत् ।
इत्यालोच्य स पैलूषः पितरं वाक्यमब्रवीत् ॥९॥

पैलूष उवाच
ज्ञानासिना क्रोधलोभौ संसृतिं चातिदुस्तराम् ।
छेद्‌मीमां केन हे तात तमुपायं वद प्रभो ॥१०॥

कवष उवाच
ईश्वराज्ज्ञानमन्विच्छेदित्येषा वैदिकी श्रुतिः ।
तस्मादाराधयेशानं ततो ज्ञानमवाप्स्यसि ॥११॥

ब्रह्मोवाच
तथेत्युक्त्वा स पैलूषो ज्ञानायेश्वरमार्चयत् ।
ततस्तुष्टो महेशानो ज्ञानं प्रादाद्‌द्विजातये ॥
प्राप्तज्ञानो महाबुद्धिर्गाथाः प्रोवाच मुक्तिदाः ॥१२॥

पैलूष उवाच
क्रोधस्तु प्रथमं शत्रुर्निष्फलो देहनाशनः ।
ज्ञानखड्गेन तं छित्त्वा परमं सुखमाप्नुयात् ॥१३॥

तृष्णा बहुविधा माया बन्धनी पापकारिणी ।
छित्त्वैतां ज्ञानखड्गेन सुखं तिष्ठति मानवः ॥१४॥

सङ्गस्तु परमोऽधर्मो देवादीनामिति श्रुतिः ।
असङ्गस्याऽऽत्मनोऽप्यस्य सङ्गोऽयं परमो रिपुः ॥१५॥

छित्त्वैनं ज्ञानखड्गेन शिवैकत्वमवाप्नुयात् ।
संशयः परमो नाशो धर्मार्थानां विनाशकृत् ॥१६॥

छित्त्वैनं संशयं जन्तुः परमेप्सितमाप्नुयात् ।
पिशाचीव विशत्याशा निर्दहत्यखिलं सुखम् ॥
पूर्णाहन्तासिना छित्त्वा जीवन्मुक्तिमवाप्नुयात् ॥१७॥

ब्रह्मोवाच
ततो ज्ञानमवाप्यासौ गङ्गीतीरं समाश्रितः ।
ज्ञानखड्गेन निर्मोहस्ततो मुक्तिमवाप सः ॥१८॥

ततः प्रभृति तत्तीर्थं खड्गतीर्थमिति स्मृतम् ।
ज्ञानतीर्थं तच कवषं पैलूषं सर्वकामदम् ॥१९॥

इत्यादिषट्‌सहस्राणि तीर्थान्याहुमहर्षयः ।
अशेषपापतापौघहराणीष्टप्रदानि च ॥२०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये खड्गतीर्थवर्णनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः ॥१३९॥

गौतमीमाहात्म्ये सप्ततितमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP