संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८६

ब्रह्मपुराणम् - अध्यायः ८६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ षडशीतितमोऽध्यायः
चक्रतीर्थगणिकासंगमवर्णनम्
ब्रह्मोवाच
अस्ति ब्रह्मन्महातीर्थं चक्रतीर्थमिति श्रुतम् ।
तत्र स्नानान्नरो भक्त्या हरेर्लोकमवाप्नुयात् ॥१॥

एकादश्यां तु शक्लायामुपष्य पृथिवीपते ।
गणिकासंगमे स्नात्वा प्राप्नुयादक्षयं पदम् ॥२॥

पुरा तत्र यथा वृत्तं तन्मे निगदतः श्रृणु ।
असीद्विश्वधरो नाम वैश्यो बहुधनान्वितः ॥३॥

उत्तरे वयसि श्रेष्ठस्तस्य पुत्रोऽभवदृषे ।
गुणवात्रूपसंपन्नो विलासी शुभदर्शनः ॥४॥

प्राणेभ्योऽपि प्रियः पुत्रः काले पञ्चत्वमागतः ।
तथा दृष्ट्वा तु तं पुत्रं दंपती दुःखपीडितौ ॥५॥

कुर्वाते स्म तदा तेन सहैव मरणे मतिम् ।
हा पुत्र हन्त कालेन पापेन सुदुरात्मना ॥६॥

यौवने वर्तमानाऽपि नीतोऽसि गुणसागर ।
आवयोश्च तथैव त्वं प्राणेऽभ्योऽपि सुदुर्लभः ॥७॥

इत्थं तु रुदितं श्रुत्वा दंपत्योः करुणं यमः ।
त्यक्त्वा निजपुरं तूर्णं कृपयाऽऽविष्टमानासः ॥८॥

गोदावर्याः शुभे तीरे स्थितो ध्यायञ्जनार्दनम् ।
अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः ॥९॥

इयत इति मे पृथ्वी कथ्यतां केन पूरिता(?) ।
न कश्चिन्म्रियते जन्तुर्भाराक्रान्ता वसुंधरा ॥१०॥

ततो देवी गता तूर्णं वसुधा मुनिसत्तम ।
यत्रास्ति सुरसंयुक्तं शक्रः परपुरंजयः ॥
दृष्ट्वा वसुन्धरामिन्द्रः प्रणिपत्येदमब्रवीत् ॥११॥

इन्द्र उवाच
किमागमनकार्यं त इति मे पृथ्वि कथ्यताम् ॥१२॥

धरोवाच
भारेण गुरुणा शक्र पीडिताऽहं विना वधम् ।
कारणं प्रष्टुमायाता किमिदं कथ्ग्तां मम ॥१३॥

ब्रह्मोवाच
इति श्रुत्वा महीवाक्यमिन्द्रो वचनमब्रवीत् ॥१४॥

इन्द्र उवाच
कारणं यदि नाम स्यात्तदानीं ज्ञायते मया ।
सुराणां हि पतिर्यस्मादहं सर्वासु(?)मेदिनि ॥१५॥

ब्रह्मोवाच
अथ पृथ्वी तदा वाक्यं श्रुत्वा चाऽऽह शचीपतिम् ।
यम आदिश्यतां तर्हि यथा संहरते प्रजाः ॥१६॥

इति श्रुत्वा वचो मह्य आदिष्टाः सिद्धकिन्नराः ।
यमस्याऽऽनयने शीघ्रं महेन्द्रेण महामुने ॥१७॥

ततस्ते सत्वरं याताः सर्वे वैवस्वतं पुरम् ।
नैवापश्यन्यमं तत्र ते सिद्धाः सह किंनरैः ॥
तथाऽऽगत्य पुनर्वेगाद्वार्ता शक्रे निवेदिता ॥१८॥

सिद्धकिंनरा ऊचुः
यमो यमपुरे नाथ अस्माभिर्नावलोकितः
महताऽपि सुयत्नेन वीक्ष्यमाणः समन्ततः ॥१९॥

ब्रह्मोवाच
इति श्रुत्वा वचस्तेषां पृष्टः शक्रेण वै तदा ।
सविता स पिता तस्य यमः कुत्राऽऽस्त इत्यथ ॥२०॥

सूर्य उवाच
शक्र गोदावरीतीरे कृतान्तो वर्ततेऽधुना ।
चरंस्तत्र तपस्तीव्रं न जाने किं नु कारणम् ॥२१॥

ब्रह्मोवाच
इति श्रुत्वा वचो भानोः शक्रः शङ्कामुपाविशत् ॥२२॥

शक्र उवाच
अहो कष्टं महाकष्टं नष्टा मे सुरनाथता ।
गोदावर्यां तपः कुर्याद्यमो वै दुष्टचेष्टितः ॥
जिघृक्षुर्मत्पदं नूनं देवा इति मतिर्मम ॥२३॥

ब्रह्मोवाच
इत्युक्त्वा सहसेन्द्रेण आहूतश्चाप्सरोगणः ॥२४॥

इन्द्र उवाच
का भवतीषु कालस्य स्थितस्य तपसी द्विषः ।
तपः प्रणाशने शक्ता इति मे शीघ्रमुच्यताम् ॥२५॥

ब्रह्मोवाच
इति शक्रवचः श्रुत्वा नोचे काऽपि महामुने ।
अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम् ॥२६॥

इन्द्र उवाच
उत्तरं नाब्रवीत्किञ्चिद्यामस्तर्हि वयं स्वयम् ।
सज्जा भवन्तु विबुधाः सैन्यैरान्तु मा चिरम् ॥
घातयामो वयं शत्रुं तपसा स्वर्गकामुकम् ॥२७॥

ब्रह्मोवाच
इत्युक्ते सति देवानां सेना प्रादुर्बभूव ह ।
इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा ॥२८॥

प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि ।
चक्रं यत्राभवत्तत्र चक्रतीर्थमनुत्तमम् ॥२९॥

अथेन्द्रं मेनका प्राह शङ्कितेति वचस्तदा ॥३०॥

मेनकोवाच
कालावलोकने नालं काचिदस्ति सुरेश्वर ।
मरणं च वरं देव भवतो न यमात्पुनः ॥३१॥

रूपयौवनमत्तेयं गणिकायाचनं प्रभो ।
प्रेषणं तत्प्रयच्छैषा स्वामित्वं मन्यते त्वया ॥३२॥

ब्रह्मोवाच
इति श्रुत्वा वचस्तस्याः शक्रः सुरवरेश्वरः ।
आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा ॥३३॥

शक्र उवाच
गणिके गच्छ मे कार्यं सुन्दरि मा चिरम् ।
कृतकृत्याऽऽगता भूयो वल्लभा मे यथा शची ॥३४॥

ब्रह्मोवाच
इत्याकर्ण्य वचः शक्रादुत्पत्य गणिका दिशः ।
क्षणेन यमसांनिध्यमायाता चारुरूपिणी ॥३५॥

यमान्तिकमनुप्राप्ता द्योतयन्ती दिशो दश ।
सलींलं ललितं बाला जगौ हिन्दोलकंकलम्(चञ्चला) ॥३६॥

ततश्चचाल कालस्य मनो लोलं चलाचलम् ।
अथोन्मील्य यमो नेत्रे कामपावकपूरिते ॥३७॥

तस्यां व्यापारयामास श्रेयःशत्रौ महामुने ।
ततो विलीय सा सद्यः सरित्त्वमगमत्तदा ॥३८॥

गौतम्यां तु समागम्य गणिकागणकिंकरैः ।
गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः ॥३९॥

गच्छन्तीं गणकां दृष्ट्वा विमानस्थां दिवं प्रति ।
विस्मयं परमं प्राप्तः कालस्तरललोचनः ॥
आऽऽदित्येन चाऽऽगत्य एवमुक्तो यमस्तदा ॥४०॥

सूर्य उवाच
कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् ।
पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः ॥
पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः ॥४१॥

ब्रह्मोवाच
इति श्रुत्वा यमो वाक्यं पितुर्वचनमब्रवीत् ॥४२॥

एतन्न गर्हितं कर्म कुर्यामहमिदं ध्रुवम् ।
कर्मण्यस्मिन्महाक्रूरे समादेष्टुं न वाऽर्हसि ॥४३॥

इति श्रुत्वा च तद्वाक्यं भानुर्वचनमब्रवीत् ।
किं नाम गर्हितं कर्म तव कर्तुमलं यम ॥४४॥

किं न दृष्टा त्वया यान्ती गणिका गणकिंकरैः ।
गीयमाना दिवं सद्यो गौतमीतोयमाप्लुता ॥४५॥

त्वया चात्र तपस्तीव्रं कृतं पुत्र सुदुष्करम् ।
नैवान्तं तस्य पश्यामि तस्माद्गच्छ निजं पुरम् ॥४६॥

भूतहाऽपि भगवान्भानुस्तत्र स्नात्वा गतो दिवम् ।
यमोऽपि संगमे स्नात्वा ततो निजपुरं ययौ ॥४७॥

भूतहाऽपि ततः शङ्कां तत्याज च महामुने ।
तथा दृष्ट्वा यमं यान्तं चक्रे प्रयाणकम् ॥४८॥

भगवान्यत्र गोविन्दो वनमालाविभूषितः ।
इति यः श्रृणुयान्मर्त्यः पठेद्वाऽपि समाहितः ॥४९॥

आपदस्तस्य नश्यन्ति दीर्घमायुरावाप्नुयात् ॥५०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये चक्रतीर्थगणिकासंगमवर्णनं नाम ष़डशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP