संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४६

ब्रह्मपुराणम् - अध्यायः ४६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


पुरषोत्तमक्षेत्र-वर्मनम्
मुनय ऊचुः
श्रोतुमिच्छामहे देव कथाशेषं महीपतेः ।
तस्मिन्क्षेत्रवरे गत्वा किं चकार नराधिपः ॥१॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
क्षेत्रसंदर्शनं चैव कृत्यं तस्य च भूपतेः ॥२॥

गत्वा तत्र महीपालः क्षेत्रे त्रैलोक्यविश्रुते ।
ददर्श रमणीयानि स्थानानि सरितस्तथा ॥३॥

नदी तत्र महापुण्या विन्ध्यपादविनिर्गता ।
स्वित्रोपलेति विख्याता सर्वपापहरा शिवा ॥४॥

गङ्गतुल्या महास्रोता दक्षिणार्मवगामिनी ।
महानदीति नाम्ना सा पुण्यतोया सरिद्विरा ॥५॥

दक्षिणस्योदधेर्गर्भं गताऽऽवर्दातिशोभिता ।
उभयोस्तटजनाकीर्णा वस्त्रालंकारभूषिताः ॥६॥

दृश्यन्ते मुनिशार्दूलाः सुसस्याः सुमनोहराः ।
हृष्टपुष्टजनाकीर्णा वस्त्रालंकारभूषिताः ॥७॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तत्र पृथक्पृथक् ।
स्वधर्मनिरताः शान्ता दृश्यन्ते शुभलक्षणाः ॥८॥

ताम्बूलपूर्णवदना मालादामविभूषिताः ।
वेदपूर्ममुखा विप्राः सष़डङ्गपदक्रमाः ॥९॥

अग्निहोत्ररताः केचित्केचिदौपासनक्रियाः ।
सर्वशास्त्रार्थकुशला यज्वानो भूरिदक्षिणाः ॥१०॥

चत्वरे राजमार्गेषु वनेषुपवनेषु च ।
सभामण्डलहर्म्येषु देवतायतनेषु च ॥११॥

इतिहासपुराणानि वेदाः साङ्गः सुलक्षणाः ।
काव्यशास्त्रकथास्तत्र श्रूयन्ते च महाजनैः ॥१२॥

स्त्रियस्तद्‌देशवासिन्यो रूपयौवनगर्विताः ।
संपूर्णलक्षमोपेता विस्तीर्णश्रोणिमण्डलाः ॥१३॥

सरोरुहमुखाः श्यामाः शरच्चन्द्रनिभाननाः ।
पीनोन्नतस्तनाः सर्वाः समृध्या चारुदर्शनाः ॥१४॥

सौवर्णवलयाक्रान्ता दिव्यैर्वस्त्रैरलंकृताः ।
कदलीगर्भसंकाशाः पद्मकिञ्जल्कसप्रभाः ॥१५॥

बिम्बाधरपुटाः कान्ताः कर्णान्तायतलोचनाः ।
सुमुखास्चारुकेशाश्च हावभावावनामिताः ॥१६॥

काश्चित्पद्मपलाशाक्ष्यः कास्चिदिन्दीवरेक्षणाः ।
विद्युद्विस्पष्टदशनास्तन्वङ्ग्यश्च तथाऽपराः ॥१७॥

कुटिलालकसंयुक्ताः सीमन्तेन विराजिताः ।
ग्रीवाभरणसंयुक्ता माल्यदामविभूषिताः ॥१८॥

कुण्डलै रत्नसंयुक्तैः कर्णपूरैर्मनोहरैः ।
देवयोषित्प्रतीकाशा दृश्यन्ते शुभलक्षणाः ॥१९॥

दिव्यगीतवरैर्धन्यैः क्रीडमाना वराङ्गनाः ।
वीणावेणुमृदङ्गैश्च पणवैश्चैव गोमखैः ॥२०॥

शङ्खदुन्दुबिनिर्घोषैर्नानावाद्यैर्मनोहरैः ।
क्रीडन्त्यस्ताः सदा हृष्टा विलासिन्यः परस्परम् ॥२१॥

एवमादि तथाऽनेकगीतवाद्यविशारदाः ।
दिवा रात्रौ समायुक्ताः कामोन्मत्ता वराङ्गनाः ॥२२॥

भिक्षुवैखानसैः सिद्धैः स्नातकैर्बह्मचारिभिः ।
मन्त्रसिद्धैस्तपःसिद्धैर्यज्ञसिद्धैर्निषेवितम् ॥२३॥

इत्येवं दृद्वशे राजा क्षेत्रं परमशोभनम् ।
अत्रैवाऽऽराधयिष्यामि भगवन्तं सनातनम् ॥२४॥

जगद्‌गुरुं परं देवं परं पारं परं पदम् ।
सर्वेश्वरेश्वरं विष्णुमनन्तमपराजितम् ॥२५॥

इदं तन्मानसं तीर्थं ज्ञातं मे पुरुषोत्तमम् ।
कल्पवृक्षो महाकायो न्यग्रोधो यत्र तिष्ठति ॥२६॥

प्रतिमा चेन्द्रनीलाख्या स्वयं देवेन गोपिता ।
न चात्र दृश्यते चान्या प्रतिमा वैष्णवी शुभा ॥२७॥

तथा यत्नं करिष्यामि यथा देवो जगत्पतिः ।
प्रत्यक्षं मम चाभ्येति विष्णुः सत्यपराक्रमः ॥२८॥

यज्ञैर्दानैस्तपोभिश्च होमैर्ध्यानैस्तथाऽर्चनैः ।
उपवासैश्च विधिवच्छरेयं व्रतमुत्तमम् ॥२९॥

अनन्यमनसा चैव तन्मना नान्यमानसः ।
विष्ण्वायतनविन्यासे प्रारम्भं च करोम्यहम् ॥३०॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे क्षेत्रवर्णनं नाम षट्चत्वारिंशोऽ्ध्यायः॥ ४६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP