वेङ्कटाचलमाहात्म्यम् - अध्यायः १७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
वेंकटाद्रेस्तु माहात्म्यं भूयोऽपि प्रवदाम्यहम् ॥
युष्माकं सावधानेन शृणुध्वं सुसमाहिताः ॥१॥
पृथिव्यां यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ॥
तानि सर्वाणि वर्तंते वेंकटाह्वयभूधरे ॥२॥
तस्मिन्नगोत्तमे पुण्ये वसन्तं पुरुषोत्तमम् ॥
शंखचक्रधरं देवं पीताम्बरधरं शुभम् ॥३॥
कौस्तुभालंकृतोरस्कं भक्तानामभयप्रदम् ॥
देवदेवं विशालाक्षं वेदवेद्यं सनातनम् ॥४॥
अंगकोसलकर्णाटकाशीगुर्जरदेशगाः ॥
चोलकेरलपाण्ड्यादिसर्वदेशसमुद्भवाः ॥५॥
सकुटुंबाश्च सेवार्थमायान्ति प्रतिवत्सरम् ॥
देवाश्च ऋषयः सिद्धा योगिनः सनकादयः ॥६॥
ये भाद्रपदमासे तु वेंकटेशमहोत्सवे ॥
सेवां कुर्वन्ति ते सर्वे निष्पापा उत्तमोत्तमाः ॥७॥
तत्र श्रीवेंकटेशस्य ब्रह्मा लोकपितामहः ॥
चकार कन्यामासे तु ध्वजारोपमहोत्सवम् ॥८॥
प्रतिवर्षं च तत्सेवा निमित्तं सर्वमानवाः ॥
सर्वे देवाश्च गंधर्वाः सिद्धाः साध्या महौजसः ॥९॥
ब्रह्मोत्सवे भगवतः समायांति द्विजोत्तमाः ॥
विद्यानां वेदविद्येव मंत्राणां प्रणवो यथा ॥१०॥
प्राणवत्प्रियवस्तूनां धेनूनां कामधेनुवत् ॥
तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥११॥
शेषवत्सर्वनागानां पक्षिणां गरुडो यथा ॥
देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा ॥१२॥
तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥
भूरुहाणां सुरतरुर्भार्येव सुहृदां यथा ॥१३॥
तीर्थानां तु यथा गंगा तेजसां तु रविर्यथा ॥
तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥१४॥
आयुधानां यथा वज्रं लोहानां कांचनं यथा ॥
वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ॥१५॥
तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥
नानेन सदृशो लोके विष्णुप्रीतिविवर्धनः ॥१६॥
न माधवसमो मासो न कृतेन समं युगम् ॥
न च वेदसमं शास्त्रं न तीर्थं गंगया समम् ॥१७॥
न जलेन समं दानं न सुखं भार्यया समम्॥
न कृषेस्तु समं वित्तं न लाभो जीवितात्परः ॥१८॥
न तपोऽनशनादन्यन्न दानात्परमं सुखम् ॥
न धर्मस्तु दयातुल्यो न ज्योतिश्चक्षुषा समम् ॥१९॥
न तृप्तिरशनातुल्या न वाणिज्यं कृषेः समम् ॥
न धर्मेण समं मित्रं न सत्येन समं यशः ॥२०॥
यथा तथा भगवतः स्थानेन सदृशं न हि ॥२१॥
यत्कीर्तनं सकलपापहरं मुनीन्द्रा यद्वन्दनं सकलसौख्यदमेव लोके ॥
यात्रापि यं प्रति सुरैरपि पूजनीया तादृङ्महान्भवति वेंकटशैलमुख्यः ॥२२॥
तस्यानुभावं प्रवदामि भूयः समस्ततीर्थानि वसंति यत्र ॥
एवं समस्तेषु च मुख्यतीर्थं श्रीस्वामिनामास्ति सरोवरं तत् ॥२३॥
माहात्म्यमेतस्य मयोच्यते कथं यत्पश्चिमे रोधसि भूवराहः ॥
आलिंग्य कान्तामतिसौम्यमूर्तिर्विराजते विश्वजनोपकारी ॥२४॥
श्रीस्वामिपुष्करिण्यां च दक्षिणे वेंकटेश्वरः ॥
आलिंगितवपुर्लक्ष्म्या वरदो वर्तते चिरम् ॥२५॥
एवं वः कथितं विप्राः क्षेत्रमाहात्म्यमुत्तमम् ॥
यः शृणोति सदा भक्त्या विष्णुलोके महीयते ॥२६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये क्षेत्रमहिमानुवर्णनंनाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP