संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्|

वेङ्कटाचलमाहात्म्यम् - अध्यायः ३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अथ सुवर्णमुखरीं प्रति शक्रादिस्तुतिः ॥
॥ भरद्वाज उवाच ॥
तदा दिव्यविमानस्थाः शक्रमुख्या दिवौकसः ॥
अगस्त्यमनुयान्तीं तामनुजग्मुर्महापगाम् ॥१॥
नवावतारां तां दिव्यां सर्वे च मुनिपुंगवाः ॥
कृताञ्जलिपुटाः स्तोत्रैरनुयाताः सिषेविरे ॥२॥
सिद्धचारणगन्धर्वाः संभृताश्च सहस्रश ॥
तां नदीं तं मुनीन्द्रं च प्रशशंसुः शुभैःस्तवैः ॥३॥
सुधोपमानममलं दिष्ट्या लब्धमिदं जलम् ॥
इत्यौत्सुक्यरसायत्ता ननन्दुर्धरणीजनाः ॥४॥
तदा निदेशाद्देवस्य पद्मयोनेः समीरणः ॥
शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ॥५॥
॥ अथ वायुकथितसुवर्णमुखरीनामनिष्पत्तिः ॥
॥ वायुरुवाच ॥
सुवर्णमिव लोकानां भागधेयादियं नदी ॥
नीता भुवमगस्त्येन मुखरीकृतदिङ्मुखा ॥६॥
तस्माद्यास्यति विख्यातिं सर्वलोकाभिनन्दिताम् ॥
सुवर्णमुखरी नाम्ना धाम्नि कैवल्यसंपदः ॥७॥
एषा सुवर्णमुखरी सरित्सु सकलास्वपि ॥
विशिष्टा सेवनीया च ब्रह्मणो वचनं त्विदम् ॥८॥
अथागस्त्यकृतस्वानीतसुवर्णमुखरीमहिमानुवर्णनम् ॥
॥ भरद्वाज उवाच ॥
श्रुत्वेत्थं पवनेनोक्तं वचनं कुम्भसम्भवः ॥
तुतोष विस्मयाक्रान्तः स्वान्तःपुलकितांगकः ॥९॥
एवमेषा दिव्यनदी स्नानपानादिकल्पनैः ॥
सौख्यावहा मनुष्याणां प्रतिष्ठामगमद्भुवि ॥१०॥
आज्ञया पद्मगर्भस्य तटिन्याकाशवाहिनी ॥
सुवर्णमुखरीनाम्ना पुनात्यात्मैकसंश्रयान् ॥११॥
बहून्गिरीन्द्रान्वनमण्डलं च देशाननेकान्सररिदुत्तमेयम् ॥
क्रमादतिक्रम्य निषेव्यमाणा महानदीभिर्गिरिसंभवाभिः ॥१२॥
रोगाहतानामधिकातुराणामनामयैकप्रतिपादकानि ॥
अन्तर्बहिः संभृतभूरितापनिवारणानि प्रियकारणानि ॥१३॥
विहारलोलद्विरदप्रकाण्डशुण्डामहाघातरयोत्थितेन ॥
पुष्पोपहारं पृषतोत्करेण हर्षाद्ददातीव दिवाकरस्य ॥१४॥
सौगंधिकाम्भोरुहकैरवाणां सौरभ्यसंवासितदिङ्मुखानाम् ॥
द्विरेफभाग्यैकनिकेतनानामाधारभूतान्प्रतिनिर्मलानि ॥१५॥
लीलावगाहोत्सुकनाकनारीसीमन्तसिन्दूररजोऽरुणानि ॥
तत्केशपाशच्युतपारिजातप्रसूनगन्धैरधिवासितानि ॥१६॥
सा बिभ्रती संभृतमंगलानि स्वादून्यपंकान्यतिनिर्मलानि ॥
सुधोपमानानि सुरेन्द्रसूनोः पयांसि पापप्रतिघातुकानि ॥१७॥
अगस्त्यशैलात्समवाप्तजन्मा नीता भुवं कुम्भसमुद्भवेन ॥
प्रशस्ततीर्थौघविराजमाना समाययौ दक्षिणवारिराशिम् ॥१८॥
शीकराक्षतविन्यासै रत्नदीपार्पणैरपि ॥
प्रत्युद्ययुस्तामम्भोधेर्वीचयोऽभिमुखागताः ॥१९॥
तरंगहस्तैरालिंग्य संभाव्यैनां समागताम् ॥
चकार सरितां नाथः प्रियमाघोषभाषणैः ॥२०॥
प्राप्तायामनुकूलायां तदा तस्यामपांनिधेः ॥
प्रहृष्टेन तरंगेण जीवनं ववृधेतराम् ॥२१॥
इत्थं संसृज्य सरितमगस्त्यस्तामुदन्वता ॥
स्तुत्वा ययौ समामन्त्र्य कृतकृत्यो यदृच्छया ॥२२॥
॥ अर्जुन उवाच ॥
त्वयैष कथितो ब्रह्मन्महानद्याः समुद्भवः ॥
अस्याः प्रभावं भगवन्निदानीं श्रोतुमुत्सहे ॥२३॥
॥ अथ भरद्वाजवर्णितसुवर्णमुखरीमाहात्म्यम् ॥
॥ भरद्वाज उवाच ॥
अहो निवर्हणं सर्वश्रेयसामेककारणम् ॥
शृणु माहात्म्यमस्यास्ते कथयिष्यामि पाण्डव ॥२४॥
पाश्चात्त्यं जन्म संप्राप्य ज्ञानिनां कर्मणः क्षये ॥
सुवर्णमुखरीस्नानं सिद्ध्येद्ब्रह्मत्वकारणम् ॥२५॥
एतां सुवर्णमुखरीं योजनानां शतैरपि ॥
स्मृत्वा मनुष्यः पापेभ्यो मुच्यते नात्र संशयः ॥२६॥
निःक्षिप्तमस्थि जन्तूनां सुवर्णमुखरीजले ॥
सोपानतां समायाति ब्रह्मलोकाधिरोहणे ॥२७॥
स्मरन्तः स्वर्णमुखरीं यत्र कुत्रापि मानवाः ॥
तोयान्तरेषु स्नात्वापि लभन्ते फलमुत्तमम् ॥२८॥
तावदेवाभिभूयन्ते नराः पातककोटिभिः॥
सुवर्णमुखरीस्नानं यावत्तल्लभ्यते शुभम् ॥२९॥
दिव्यान्तरिक्षभौमानि तीर्थानि निजसिद्धये ॥
स्मरन्त्यहरहः प्रातः सुवर्णमुखरीं नदीम् ॥३०॥
अगस्त्याचलसंभूता दक्षिणोदधिगामिनी ॥
पापानि स्वर्णमुखरी स्मरणादेव नाशयेत् ॥३१॥
सुवर्णमुखरीस्नानलोलुपेनान्तरात्मना ॥
वाञ्छंति मर्त्यतामेव देवाः शक्रपुरोगमाः ॥३२॥
सुवर्णमुखरीतोयपुष्टसस्यान्नभोजिनः ॥
न लिप्यन्ते महापापैर्दुर्भोजनशतोद्भवैः ॥४३॥
अपि निष्कमितं पीतं सुवर्णमुखरीजलम् ॥
नाशयेदद्रितुल्यानि ह्याशु पापानि देहिनाम् ॥३४॥
प्राप्याऽपि मानुषं जन्म सुवणमुखरीजले ॥
ये वा स्नानं न कुर्वन्ति तेषां जन्म निरर्थकम् ॥३५॥
सुवर्णमुखरीस्नानं यदेकं विधिना कृतम् ॥
जाह्नवीस्नानकोटीनां समं भवति पर्वसु ॥३६॥
गोविंद इव देवेषु नक्षत्रेष्विव चन्द्रमाः ॥
नरेष्विव महीपालो भूरुहेष्विव कल्पकः ॥३७॥
महाभूतेष्विव वियन्मायेवाखिलशक्तिषु ॥
गायत्रीव च मन्त्रेषु वज्रं देवायुधेष्विव ॥३८॥
तत्त्वेष्विवात्मनस्तत्त्वं रुद्राध्यायो यजुष्ष्विव ॥
अनन्त इव नागेषु हिमाचल इवाद्रिषु ॥३९॥
पोत्रिक्षेत्रमिव क्षेत्रेष्विन्द्रियेष्विव मानसम् ॥
नदीष्वपि च सर्वासु सुवर्णमुखरी वरा ॥४०॥
नित्यं स्मरेन्नमस्कुर्यात्कीर्तयेन्मनसार्चयेत् ॥
शुद्धिक्षेम शिवापेक्षी सुवर्णमुखरीं शुभाम् ॥४१॥
अगस्त्याचलसंभूतां दक्षिणोदधिगामिनीम् ॥
समस्तपापहन्त्रीं त्वां सुवर्णमुखरीं श्रये ॥४२॥
महापातकविप्लुष्टं गात्रं मम तवोदकैः ॥
क्षालयामि जगद्धात्रि श्रेयसा योजयस्व माम् ॥४३॥
इति सूक्तद्वयं सम्यगुच्चार्य नियतो नरः ॥
सुवर्णमुखरीतोये स्नात्वा शुद्धः प्रमोदते ॥४४॥
ब्रह्मणा निर्मिता पूर्वमगस्त्येन समाहृता ॥
स्वयं मन्दाकिनी मूर्ता सुवर्णमुखरी वरा ॥४५॥
एवंप्रभावा दिव्येयं कीर्तनीया शुभार्थिभिः ॥
मनसा भक्तियुक्तेन स्नातव्या शुभकांक्षिभिः ॥४६॥
सोमसूर्योपरागेषु स्नानदानादिकं कृतम् ॥
स्यादमेयफलं पार्थ सुवर्णमुखरीतटे ॥४७॥
संक्रान्तावयने पुण्ये व्यतीपातेऽथ वासरे ॥
सुवर्णमुखरीस्नानं कुलकोटिं समुद्धरेत् ॥४८॥
जन्मर्क्षे जन्मदिवसे सुवर्णमुखरीजले ॥
स्नात्वा विधिवदाप्नोति क्षेमारोग्यसुखश्रियः ॥४९॥
दुःस्वप्नविघ्नजं भूतग्रहदुःस्थानजं तथा ॥
सुवर्णमुखरीतोये स्नात्वा तरति किल्बिषम् ॥५०॥
सुवर्णमुखरीतीरे गोपादप्रमितां भुवम् ॥
दत्त्वा सर्वमहीदानाद्यत्फलं तदवाप्नुयात् ॥५१॥
धेनुं सवस्त्रालंकारां सुवर्णमुखरीतटे ॥
दत्त्वा विप्राय विधिवद्याति ब्रह्म सनातनम् ॥५२॥
पुण्यकालेषु दानानि विधेयान्यखिलान्यपि ॥
इहामुत्र फलप्राप्त्यै सुवर्णमुखरीतटे ॥५३॥
जपो होमस्तपो दानं पितृकर्म सुरार्चनम् ॥
कृतं भवेच्छतगुणं सुवर्णमुखरीतटे ॥५४॥
अन्यत्ते कथयिष्यामि विधेयं व्रतमुत्तमम् ॥
सुवर्णमुखरीतीरे प्रतिवर्षं सुखार्थिभिः ॥५५॥
मेघकाले रविकरैस्तिरोधानमुपागतः ॥
यदोदेति मुनिः श्रीमान्मित्रावरुणनन्दनः॥ ५६॥
तस्मिन्दिने ये नियताः स्नानमस्यां प्रकुर्वते ॥
तैः कल्पं च सुरावासे स्थीयते कुरुनन्दन ॥५७॥
तदागस्त्यस्य यद्रूपं सुवर्णेन विनिर्मितम् ॥
विधिना ददते पार्थ ते यांति ब्रह्म शाश्वतम् ॥५८॥
॥ अर्जुन उवाच ॥
विधिना केन कर्तव्यं व्रतमेतन्महामुने ॥
तन्ममाचक्ष्व सकलं जिज्ञासोस्तु महात्मनः ॥५९॥
॥ अथागस्त्यप्रतिमादानविधिः ॥
॥ भरद्वाज उवाच ॥
अगस्त्यस्योदयदिनं ज्ञात्वा नियतमानसः ॥
स्वशक्त्या कारयेद्रूपं तस्य हेम्ना महामुनेः ॥६०॥
सुवर्णभास्वरच्छायं जटाबन्धमनोहरम् ॥
दधानं करपद्माभ्यामक्षमालां कमण्डलुम् ॥६१॥
वसानं मृदुलं वल्कं मृगचर्मोत्तरीयकम् ॥
सौम्यं भस्मांकरुचिरं रुद्राक्षकृतभूषणम् ॥६२॥
एवं विधाय तद्रूपं स्नात्वा नियतमानसः ॥
आचार्यं गन्धपुष्पाद्यैरलङ्कृत्य यथाविधि ॥६३॥
शालेयतण्डुलानां तामाढकस्योपरि स्थिताम् ॥
वस्त्रद्वयसमायुक्तां प्रतिमां प्रतिपूजयेत् ॥६४॥
विन्ध्यसंस्तम्भनो वार्धिचुलकीकृतिपेशलः ॥
ब्रह्मादिसर्वदेवानां तेजसा सुप्रकाशितः ॥६५॥
अगस्त्यः कुम्भसंभूतो देवासुरनमस्कृतः ॥
प्रीतिमाप्नोतु महतीं दानेनानेन मे प्रभुः ॥६६॥
इमं मन्त्रं समुच्चार्य धारापूर्वं सदक्षिणम् ॥
दत्त्वा विमुक्तः पापेभ्यो याति ब्रह्म सनातनम् ॥६७॥
जन्मान्तरकृतैर्नूनमिह जन्मकृतैरपि ॥
महापापोपपापौघैर्मुच्यते नात्र संशयः ॥६८॥
ब्रह्माद्याः सकला देवाः सनकाद्या महर्षयः ॥
चराचराणि भूतानि प्रीतिं यांति न संशयः ॥६९॥
कृत्वा व्रतमिदं पुण्यमगस्त्यस्य च सन्मुनेः ॥
प्रीत्यर्थं भोजयेद्विप्रान्यथाशक्ति सदक्षिणम् ॥७०॥
तस्मिन्कर्मणि चाशक्तो यथाशक्ति महीसुरान् ॥
स्वर्णधान्यादिदानेन तोषयेद्भक्तिसंयुतः ॥७१॥
तिथिं न वितथीकुर्यात्तां यत्नेन समाचरेत् ॥
यत्किञ्चिदपि चावश्यं कर्म कुर्याच्च पूरुषः ॥७२॥
महामुनेरगस्त्यस्य परिपक्वं तपःफलम् ॥
नदी सुवर्णमुखरी कीर्तनीया सुरासुरैः ॥७३॥
एवं ते कथितः सम्यङ्महानद्याः समुद्भवः ॥
प्रभावश्च तदाचक्ष्व यद्भूयः श्रोतुमिच्छसि ॥७४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वेंकटाचलमाहात्म्ये सुवर्णमुखरीप्रभावप्रशंसानाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP