वेङ्कटाचलमाहात्म्यम् - अध्यायः १४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
स्वामितीर्थस्य माहात्म्यं भूयोऽपि प्रवदाम्यहम् ॥१॥
पुरा किरातीसंसर्गात्सुमतिर्ब्राह्मणः सुराम् ॥
पीतवान्पुष्करिण्यां स स्नात्वा पापाद्विमोचितः ॥२॥
॥ ऋषय ऊचुः ॥
सुमतिः कस्य पुत्रोऽसौ कथं स च सुरां पपौ ॥
कथं किरात्यासक्तोऽभूत्सूत पौराणिकोत्तम ॥३॥
सर्वेषां विस्तरादेतद्वद त्वं कृपयाधुना ॥४॥
॥ श्रीसूत उवाच ॥
महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः ॥
यज्ञदेव इति ख्यातो वेदवेदांगपारगः ॥५॥
दयालुरातिथेयश्च शिवनारायणार्चकः ॥
सुमतिर्नामपुत्रोऽभूद्यज्ञदेवस्य तस्य वै ॥६॥
पितरं स परित्यज्य भार्यामपि पतिव्रताम् ॥
प्रययावुत्कले देशे विटगोष्ठीपरायणः ॥७॥
काचित्किराती तद्देशे वसन्ती युवमोहनी ॥
यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम् ॥८॥
तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः ॥
सुमतिं सा च जग्राह किराती निर्धनं द्विजम् ॥९॥
॥अथ सुमत्याख्यद्विजस्य किरातीसङ्गान्महापातकप्राप्तिः ॥
तया युक्तोऽथ सुमतिस्तत्संयोगैकतत्परः ॥
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ॥१०॥
दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः॥
एकेन चषकेणासौ तया सह सुरां पपौ ॥११॥
एवं स बहुकालं वै रममाणस्तया सह ॥
पितरौ निजपत्नीं च नास्मरद्विषयातुरः ॥१२॥
स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह ॥
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषभृत् ॥१३॥
ययौ चोरयितुं द्रव्यं साहसी खङ्गहस्तवान् ॥
तद्गृहस्वामिनं विप्रं हत्वा खङ्गेन साहसात् ॥१४॥
समादाय बहु द्रव्यं किरातीभवनं ययौ ॥
तं यान्तमनुयाति स्म ब्रह्महत्या भयंकरी ॥१५॥
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी ॥१६॥
अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले ॥
एवं भ्रमन्भुवं सर्वां कदाचित्सुमतिः स्वयम् ॥१७॥
स्वग्रामं प्रययौ भीत्या विप्रबन्धुर्दुरात्मवान्॥
अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति ॥१८॥
ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ॥
पितरं रक्षरक्षेति सुमतिः शरणं ययौ ॥१९॥
मा भैषीरिति तं प्रोच्य पिता रक्षितुमुद्यतः ॥
तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत ॥२०॥
॥ ब्रह्महत्योवाच॥
मैव त्वं प्रतिगृह्णीष्व यज्ञदेव द्विजोत्तम ॥
असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥२१॥
मातृद्रोही पितृद्रोही भार्यात्यागी च पातकी ॥
किरातीसंगदुष्टश्च ह्येनं मुंच दुरात्मकम् ॥२२॥
गृह्णासि चेदिमं विप्र महापातकिनं सुतम् ॥
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ॥२३॥
भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम् ॥
इमं त्यजसि चेत्पुत्रं युष्मान्मुचांमि सांप्रतम्॥२४॥
नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥
इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम् ॥२५॥
॥ यज्ञदेव उवाच ॥
बाधते मां सुतस्नेहः कथमेनं परित्यजे ॥
ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत ॥२६॥
॥ ब्रह्महत्योवाच ॥
अयं हि पतितो भूत्वा वर्णाश्रम बहिष्कृतः ॥
पुत्रेस्मिन्मा कुरु स्नेहं निन्दितं चास्य दर्शनम् ॥२७॥
इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ॥
तलेन प्रजहारास्य पुत्रं सुमतिनामकम् ॥२८॥
रुरोद ताततातेति पितरं प्रब्रुवन्मुहुः ॥२९॥
॥ अथ सुमतिं प्रति दुर्वासः कथित ब्रह्महत्यामुक्त्युपायः ॥
रुरु दुर्जनको माता भार्यापि सुमतेस्तदा ॥
एतस्मिन्नंतरे तत्र दुर्वासाः शंकरांशकः ॥३०॥
दिष्ट्या समाययौ योगी धार्मिको मुनिसत्तमः ॥
यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम्॥ ३१॥
स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ॥
दुर्वासास्त्वं महायोगिन्साक्षाद्वै शंकरांशकः ॥३२॥
त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ॥३३॥
एनं प्रहर्तुमायाता ब्रह्महत्यापि वर्तते ॥
स्याद्यथा मे पुत्रोऽयं महापातकमोचितः ॥३४॥
घोरा च ब्रह्महत्येयं यथा शीघ्रं लयं व्रजेत् ॥
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥३५॥
अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने ॥
अस्मिन्मृते तु वंशो मे समुच्छिद्येत मूलतः ॥३६॥
ततः पितृभ्यः पिण्डानां दातापि न भवेद्ध्रुवम् ॥
ततः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ॥३७॥
इत्युक्तः स तदोवाच दुर्वासाः शंकरांशकः ॥
ध्यात्वाथसुचिरं कालं यज्ञदेवं द्विजोत्तमम् ॥३८॥
॥ दुर्वासा उवाच ॥
यज्ञदेवकृतं षापमतिदूर सुतेन ते ॥
नास्य पापस्य शातिः स्यात्प्रायश्चित्तायुतैरपि ॥३९॥
तथापि ते सुतस्याहं तस्य पापस्य शान्तये ॥
प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज ॥४०॥
वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥
स्वामिपुष्करिणी चेति वर्तते मंगलप्रदा ॥४१॥
॥ अथ सुमतेः स्वामिपुष्करिणीस्नानाद्ब्रह्महत्या विमुक्तिः ॥
स्नाति चेत्तव पुत्रोऽयं पातकान्मुच्यते क्षणात् ॥
एवं श्रुत्वा मुनेर्वाक्यं यज्ञदेवो महामतिः ॥४२॥
पुत्रमादाय सुमतिं स्वामिपुष्करिणींगतः ॥
स्नापयामास सुमतिं हत्यया पीडितं सुतम् ॥४३॥
आकाशवाणी तं विप्रमुवाच मधुरस्वरा ॥
यज्ञदेव महाभाग स्नानेनानेन सुव्रत ॥४४॥
पूतोऽभवत्तव सुतः संशयं मा कृथा द्विज ॥
एवंप्रभावं तत्तीर्थं पापवृक्षकुठारकम् ॥४५॥
एवं वः कथितं विप्रा इतिहासं पुरातनम्॥
शृण्वतां पठतां चापि वाजपेयफलं लभेत् ॥४६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये स्वामिपुष्करिणीतीर्थमहिमानुवर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP