वेङ्कटाचलमाहात्म्यम् - अध्यायः १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
भूयोपि संप्रवक्ष्यामि स्वामितीर्थस्य वैभवम् ॥
युष्माकमादरेणाऽहं नैमिषारण्यवासिनः ॥१॥
नन्दोनाम महाराजः सोमवंशसमुद्भवः ॥
धर्मेण पालयामास सागरान्तां धरामिमाम् ॥२॥
तस्य पुत्रः समभवद्धर्मगुप्त इति स्मृतः ॥
राज्यरक्षाधुरं नन्दो निजपुत्रे निधाय सः ॥३॥
जितेंद्रियो जिताहारः प्रविवेश तपोवनम् ॥
ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ॥४॥
मेदिनीं पालयामास धर्मज्ञो नीतितत्परः ॥
ईजे वहुविधैर्यज्ञैर्देवानिन्द्र पुरोगमान् ॥५॥
ब्राह्मणानां ददौ वित्तं क्षेत्राणि च बहूनि सः ॥
सर्वे स्वधर्मनिरतास्तस्मिन्राजनि शासति ॥६॥
कदाचिन्नाभवन्पीडास्तस्मिंश्चोरादिसंभवाः ॥
कदाचिद्धर्मगुप्तोऽयमारुह्य तुरगोत्तमम् ॥७॥
वनं विवेश विप्रेंद्रा मृगयारसकौतुकी ॥
तमालतालहिन्तालकुरवाकुलदिङ्मुखे ॥८॥
विचचार वने तस्मिन्सिंसहव्याघ्रभयानके ॥
मत्तालिकुलसन्नादसंमूर्च्छितदिगन्तरे ॥९॥
पद्मकल्हारकुमुदनीलोत्पलवनाकुले ॥
तटाके रससंपूर्णे तपस्विजनमण्डिते ॥१०॥
तस्मिन्वने सञ्चरतो धर्मगुप्तस्य भूपतेः ॥
अभूद्विभावरी विप्रास्तमसावृतदिङ्मुखा ॥११॥
राजाऽपि पश्चिमां सन्ध्यामुपास्य विनयान्वितः ॥
जजाप च वने तत्र गायत्रीं वेदमातरम् ॥१२॥
सिंहव्याघ्रादिभीत्यास्मिन्वृक्षमेकं समाश्रिते ॥
राजपुत्रे तदभ्याशमृक्षः सिंहभयार्दितः ॥१३॥
अन्वधावत वृक्षं तमेकः सिंहो वनेचरः ॥
अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत् ॥१४॥
आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम् ॥
वृक्षस्थितं महात्मानं महाबलपराक्रमम् ॥१५॥
उवाच भूपतिं दृष्ट्वा ऋक्षोयं वनगोचरः ॥
मा भीतिं कुरु राजेंद्र वत्स्यावो रजनीमिह ॥१६॥
महासत्त्वो महाकायो महादंष्ट्रसमाकुलः ॥
वृक्षमूलं समायातः सिंहोऽयमतिभीषणः ॥१७॥
रात्र्यर्धं भज निद्रां त्वं रक्ष्यमाणो मयोद्यतः ॥
ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते ॥१८॥
इति तद्वाक्यमाकर्ण्य सुप्ते नन्दसुते हरिः ॥
प्रोवाच ऋक्षं सुप्तोऽयं नृपो मे त्यज्यतामिति ॥१९॥
तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः ॥
भवान्धर्मं न जानीते मृगराज वनेचर ॥२०॥
विश्वासघातिनां लोके महाकष्टं भवत्यहो ॥
न हि मित्रद्रुहां पापं नश्येद्यज्ञायुतैरपि ॥२१॥
ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ॥
विश्वासघातिनां पापं न नश्येज्जन्मकोटिभिः ॥२२॥
नाहं मेरुं महाभारं मन्ये पञ्चास्य भूतले ॥
महाभारमिमं मन्ये लोकविश्वासघातकम् ॥२३॥
एवमुक्तोऽथ ऋक्षेण सिंहस्तूष्णीं बभूव ह ॥
धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे ॥२४॥
ततः सिंहोऽब्रवीद्भूपमेनमृक्षं त्यजस्व मे ॥
एवमुक्तोऽथ सिंहेन राजा सुप्तमशंकितः ॥२५॥
स्वांकन्यस्तशिरस्कं तमृक्षं तत्याज भूतले ॥
पात्यमानस्ततो राज्ञा समालम्बितपादपः ॥२६॥
ऋक्षः पुण्यवशाद्वृक्षान्न पपात महीतले ॥
स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत ॥२७॥
कामरूपधरो राजन्नहं भृगुकुलोद्भवः ॥
ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम् ॥२८॥
कस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ॥
मच्छापादतिशीघ्रं त्वमुन्मत्तश्चर भूतले ॥२९॥
इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत ॥
न सिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ॥३०॥
हिमवद्गिरिमासाद्य कदाचित्तं वधूसखः ॥
अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा ॥३१॥
गौतमोऽप्युटजाद्दैवात्समिदाहरणाय वै ॥
निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत् ॥३२॥
यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ॥
अतः सिंहत्वमद्यैव भविता ते न संशयः ॥३३॥
इति गौतमशापेन सिंहत्वमगमत्पुरा ॥
कुबेरसचिवो यक्षो भद्रनामा भवान्पुरा ॥३४॥
कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि ॥
अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम् ॥३५॥
एतत्सर्वमहं ध्यानाज्जानामि हि मृगाधिप ॥
इत्युक्तो ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः ॥३६॥
यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम् ॥
ध्यानकाष्ठमसावाह प्रांजलिः प्रणतो मुनिम् ॥३७॥
अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने ॥
गौतमः शापकाले मे शापान्तमपि चोक्तवान् ॥३८॥
ध्यानकाष्ठेन संवाद ऋक्षरूपेण ते यदा ॥
तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि ॥३९॥
इति मामब्रवीद्ब्रह्मन्गौतमो मुनिपुङ्गवः ॥
अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने ॥४०॥
ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा ॥
इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट् ॥४१॥
विमानवरमारुह्य प्रययावलकापुरीम् ॥
उन्मत्तरूपं तं दृष्ट्वा मन्त्रिणस्तु नृपोत्तमम्॥४२॥
पितुः सकाशमानिन्यू रेवातीरे नृपोत्तमम् ॥
तस्मै निवेदयामासुर्मतिभ्रंशं सुतस्य च ॥४३॥
ज्ञात्वा तु पुत्रवृत्तान्तं पिता वै नंदनस्तदा ॥४४॥
॥ अथ जैमिनिवाक्यात्स्वामितीर्थस्नातस्य धर्मगुप्तस्योन्मादनिवृत्तिः ॥
पुत्रमादाय सहसा जैमिनेरन्तिकं ययौ ॥
तस्मै निवेदयामास पुत्रवृत्तान्तमादितः ॥४५॥
भगवञ्जैमिने पुत्रो ममाद्योन्मत्ततां गतः ॥
अस्योन्मादविनाशाय ब्रूह्युपायं महामुने ॥४६॥
इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुंगवः ॥
ध्यात्वा तु सुचिरं कालं नृपनन्दनमब्रवीत् ॥४७॥
ध्यानकाष्ठस्य शापेन ह्युन्मत्तस्ते सुतोऽभवत् ॥
तस्य शापस्य मोक्षार्थमुपायं प्रब्रवीमि ते ॥४८॥
सुवर्णमुखरीतीरे वेंकटेनाम पर्वते ॥
सर्वपापहरे पुण्ये नानाधातुविनिर्मिते ॥४९॥
स्वामिपुष्करिणी चेति तीर्थमस्ति महत्तरम् ॥
पवित्राणां पवित्रं हि मंगलानां च मंगलम् ॥५०॥
श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम् ॥
नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महामते ॥५१॥
उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ॥
इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुंगवम् ॥५२॥
नन्दः पुत्रं समादाय स्वामिपुष्करिणीं ययौ ॥
तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ॥५३॥
स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः ॥
स्वयं सस्नौ स नन्दोऽपि स्वामिपुष्करिणीजले ॥५४॥
उषित्वा दिनमेकं तु सहपुत्रः पिता तदा ॥
सेवित्वा वेंकटेशं च श्रीनिवासं कृपानिधिम् ॥५५॥
पुत्रमापृच्छ्य नन्दस्तं प्रययौ तपसे वनम् ॥
गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः ॥५६॥
प्रददौ वेंकटेशस्य बहुवित्तानि भक्तितः ॥
ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा ॥५७॥
प्रययौ मन्त्रिभिः सार्धं स्वां पुरीं तदनन्तरम् ॥
धर्मेण पालयामास राज्यं निहतकण्टकम् ॥५८॥
पितृपैतामहं विप्रा धर्मगुप्तोतिधार्मिकः ॥
उन्मादैरप्यपस्मारैर्ग्रहैर्दुष्टैश्च ये नराः ॥५९॥
ग्रस्ता भवन्ति विप्रेन्द्रास्तेऽपि चात्र निमज्जनात् ॥
पुष्करिण्यां विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम् ॥६०॥
स्वामिपुष्करिणीं त्यक्त्वा तीर्थमन्यद्व्रजेत्तु यः ॥
स्निग्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते ॥६१॥
स्वामितीर्थं स्वामितीर्थं स्वामितीर्थमिति द्विजाः ॥
त्रिःपठन्तो नरा एवं यत्र क्वापि जलाशये ॥६२॥
स्नांति सर्वे नरास्ते वै यास्यन्ति ब्रह्मणः पदम् ॥
एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा ॥६३॥
यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥६४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहाल्ये स्वामिपुष्करिणीमहिमानुवर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥ छ ॥

N/A

References : N/A
Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP