वेङ्कटाचलमाहात्म्यम् - अध्यायः २४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ऋषय ऊचुः ॥
भगवन्राक्षसः कोऽसौ सूत पौराणिकोत्तम ॥
विष्णुभक्तं महात्मानं यो ब्राह्मणमबाधत ॥१॥
॥ श्रीसूत उवाच ॥
वक्ष्यामि राक्षसं क्रूरं तं विप्राः शृणुतादरात् ॥
यथा च राक्षसो जातो मुनीनां शापवैभवात् ॥२॥
पुरा वैकुण्ठसदृशे श्रीरङ्गे विष्णुमंदिरे ॥
वसिष्ठात्रिमुखाः सर्वे विष्णुभक्ता महौजसः ॥३॥
श्रीरङ्गनाथं देवेशं भक्तानामभयप्रदम् ॥
उपासांचक्रिरे मुक्त्यै श्रीरङ्गपुरवासिनः ॥४॥
कदाचित्तत्र गन्धर्वो वीरबाहुसुतो बली ॥
सुन्दरो नाम विप्रेंद्रा विटगोष्ठीपरायणः ॥५॥
ललनाशतसंयुक्तो विवस्त्रः सलिलाशये ॥
चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा ॥६॥
कवेरजायास्तीर्थे तु वसिष्ठो मुनिभिः सह ॥
माध्याह्निकं कर्तुमना ययौ श्रीरंगमंदिरात् ॥७॥
तानृषीनवलोक्याथ रामास्ता भयकातराः ॥
वासांस्याच्छादयामासुः सुन्दरो न तु साहसी ॥८॥
ततो वसिष्ठः कुपितः शशापैनं गतत्रपम् ॥९॥
॥ वसिष्ठ उवाच ॥
यस्मात्सुन्दर गन्धर्व दृष्ट्वाऽस्माँल्लज्जया त्वया ॥
वासो नाच्छादितं शीघ्रं याहि राक्षसतां ततः ॥१०॥
एवमुक्ते वसिष्ठेन रामाः प्राञ्जलयस्तदा ॥
प्रणिपत्य वसिष्ठं तं भक्तिनम्रेण चेतसा ॥११॥
मुनिमण्डलमध्ये तु वसिष्ठमिदमब्रुवन् ॥१२॥
॥ रामा ऊचुः ॥
भगवन्सर्वधर्मज्ञ चतुरानननन्दन ॥
दयासिन्धोऽवलोक्यास्मान्न कोपं कर्तुमर्हसि ॥१३॥
पतिरेव हि नारीणां भूषणं परमुच्यते ॥
पतिहीना तु या नारी शतपुत्रापि सा मुने ॥१४॥
विधवेत्युच्यते लोके तासां जन्म निरर्थकम् ॥
तत्प्रसादं कुरु मुने पत्यावस्माकमादरात् ॥१५॥
एकोऽपराधः क्षंतव्यो मुनिभिस्तत्त्वदर्शिभिः ॥
क्षमां कुरु दयासिन्धो युष्मच्छिष्येऽत्र सुन्दरे ॥१६॥
॥ श्रीसूत उवाच ॥
वसिष्ठः प्रार्थितस्त्वेवं सुन्दरस्यांगनाजनैः ॥
प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमः ॥१७॥
॥ अथ सुन्दराख्यस्य वसिष्ठोक्तराक्षत्वनिवृत्त्युपायः ॥
॥ वसिष्ठ उवाच ॥
न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः ॥
उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ॥१८॥
षोडशाब्दावधिः शापो भर्तुर्वै भविता ध्रुवम् ॥
षोडशाब्दावधौ चैव सुन्दरो राक्षसाकृतिः ॥१९॥
यदृच्छया वेंकटाद्रिं सर्वपापहरं शुभम् ॥
गत्वासौ चक्रतीर्थं तद्गमिष्यति सुरांगनाः ॥२०॥
आस्ते तत्र महायोगी पद्मनाभो मुनीश्वरः ॥
भक्षार्थं तं मुनिं सोऽयं राक्षसोऽभिगमिष्यति ॥२१॥
ततो ब्राह्मणरक्षार्थ प्रेरितं चक्रमुत्तमम् ॥
विष्णुनास्य शिरः कायाद्धरिष्यति न संशयः ॥२२॥
ततः स्वं रूपमासाद्य शापान्मुक्तः स सुन्दरः ॥
पतिर्वस्त्रिदिवं भूयो गन्ता नास्त्यत्र संशयः ॥२३॥
ततस्त्रिदिवमासाद्य सुन्दरोऽयं पतिर्हि वः ॥
रमयिष्यति सुन्दर्यो युष्मान्सुन्दरवेषभृत् ॥२४॥
॥ श्रीसूत उवाच ॥
इत्युक्त्वा तु वसिष्ठस्ताः सुन्दरस्य वरांगनाः ॥
स्वाश्रमं प्रययौ तूर्णं श्रीरंगेश्वरभक्तिमान् ॥२५॥
अथ रामास्तमालिंग्य सुन्दरं पतिमात्मनः ॥
रुरुदुः शोकसन्तप्ता दुःखसागरमध्यगाः ॥२६॥
दृश्यमानासु तास्वेवं सुन्दरो राक्षसोऽभवत् ॥
महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः ॥२७॥
तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ॥
ततो राक्षसवेषोऽयं सुंदरी भैरवाकृतिः ॥२८॥
भक्षयन्प्राणिनः सर्वान्देशाद्देशं वनाद्वनम्॥
भ्रमन्ननिलवेगोऽयं वेंकटाद्रिं नगोत्तमम् ॥२९॥
प्रविश्यासौ महापापी चक्रतीर्थं ततो ययौ ॥
एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा ॥३०॥
ततस्तु षोडशाब्दान्ते राक्षसोऽयं मुनीश्वराः ॥
भक्षितुं पद्मनाभं तं चक्रतीर्थनिवासिनम् ॥३१॥
उपाद्रवद्वायुवेगः सचास्तौषीज्जनार्दनम् ॥
योगिना च स्तुतो विष्णुस्तदा चक्रमचोदयत् ॥३२॥
रक्षितुं पद्मनाभं तं राक्षसेन प्रपीडितम् ॥
अथागत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत् ॥३३॥
॥ अथ सुन्दराख्यस्य राक्षसत्वविमुक्तिपूर्वकं स्वस्वरूपप्राप्तिः ॥
ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ॥
विमानवरमारुह्य सुन्दरः पुष्पवर्षितः ॥३४॥
प्राञ्जलिः प्रणतो भूत्वा ववंदे तत्सुदर्शनम् ॥
तुष्टाव श्रुतिरम्याभिर्वाग्भिरग्र्याभिरादरात् ॥३५॥
॥ सुन्दर उवाच ॥
सुदर्शन नमस्तेऽस्तु विष्णुहस्तैकभूषण ॥
नमस्तेऽसुरसंहर्त्रे सहस्रादित्यतेजसे ॥३६॥
कृपावेशेन भवतस्त्यक्वाहं राक्षसीं तनुम् ॥
स्वं रूपमभजं विष्णोश्चक्रायुध नमोऽस्तु ते ॥३७॥
अनुजानीहि मां गंतुं त्रिदिवं विष्णुवल्लभ ॥
भार्या मे परिशोचन्ति विरहातुरचेतसः ॥३८॥
त्वन्मनस्को भविष्यामि यावज्जीवं यथा ह्यहम् ॥
तथा रूपं कुरुष्व त्वं मयि चक्र नमोऽस्तु ते ॥३९॥
एवं स्तुतं विष्णुचक्रं सुन्दरेण सभक्तिकम् ॥
अनुजग्राह सहसा तथास्त्विति मुनीश्वराः ॥४०॥
चक्रायुधाभ्यनुज्ञातः सुन्दरो ब्राह्मणोत्तमम् ॥
प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ ॥४१॥
सुन्दरे तु गते स्वर्गं पद्मनाभो मुनीश्वरः ॥
तच्चक्रं प्रार्थयामास विष्ण्वायुध नमोऽस्तु ते ॥४२॥
चक्रायुध नमामि त्वां महासुरविमर्दन ॥
सन्निधानं कुरुष्व त्वं चक्रतीर्थेऽमले शुभे ॥४३॥
त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह ॥
पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम् ॥४४॥
चक्रतीर्थमिति ख्यातिं लोकेऽस्य परिकल्पय ॥
त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम् ॥४५॥
इतः परं भवत्वार्य चक्रायुध नमोऽस्तु ते ॥
भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो ॥४६॥
इति सम्प्रार्थितं चक्रं पद्मनाभेन योगिना ॥
तथैवास्त्विति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम् ॥४७॥
॥ श्रीसूत उवाच ॥
एवं वः कथितं विप्रा राक्षसस्योद्भवे मया ॥
माहात्म्यं चक्रतीर्थस्य कथितं च मलापहम् ॥४८॥
यच्छुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥४९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये चक्रतीर्थमहिमानुवर्णनंनाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : August 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP