वेङ्कटाचलमाहात्म्यम् - अध्यायः १६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
वेंकटाख्ये महापुण्ये तृषार्तानां विशेषतः ॥
जलदानमकुर्वाणस्तिर्यग्योनिमवाप्नुयात् ॥१॥
तस्माद्वेंकटशैलेन्द्रे यथाशक्त्यनुसारतः ॥
जलदानं हि कर्तव्यं सर्वेषां जीवनं महत् ॥२॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥
विप्रस्य गृहगोधायाः संवादं परमाद्भुतम् ॥३॥
॥ अथ हेमांगस्य जलदानाकरणेन गृहगोधिकात्वप्राप्तिः ॥
पुरा चेक्ष्वाकुवंशेऽभूद्धेमांग इति भूमिपः ॥
ब्रह्मण्यो ब्रह्मभूयिष्ठो जितामित्रो जितेंद्रियः ॥४॥
यावन्तो भूमिकणिका यावन्तस्तोयबिन्दवः ॥
यावन्त्युडूनि गगने तावतीर्गा ददात्यसौ ॥५॥
येनेष्टयज्ञदर्भैश्च भूमिर्बर्हिष्मती स्मृता ॥
गोभूतिलहिरण्याद्यैस्तोषिता बहवो द्विजाः ॥६॥
तेनादत्तानि दानानि न विद्यन्त इति श्रुतम् ॥
तेनादत्तं जलं चैकं सुखलभ्यधिया द्विजाः ॥७॥
बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना ॥
अमूल्यं सर्वतोलभ्यं तद्दातुः किं फलं लभेत् ॥८॥
इति दुर्धीर्हेतुवादैर्न जलं दत्तवान्विभुः ॥
अलभ्यदाने पुण्यं स्यादित्यवादीत्सयुक्तिकम् ॥९॥
स आनर्च द्विजान्व्यङ्गान्दरिद्रान्वृत्तिकर्शितान् ॥
नानर्च श्रोत्रियान्विप्रान्ब्रह्मज्ञान्ब्रह्मवादिनः ॥१०॥
प्रख्यातान्पूजयिष्यन्ति सर्वलोकाः सहार्हणैः ॥
अनाथानामविद्यानां व्यङ्गानां च कुटुंबिनाम् ॥११॥
दरिद्राणां गतिः का वा तस्मात्ते मद्दयास्पदाः ॥
इति दुष्टेषु पात्रेषु दत्तवान्किमपि स्वकम् ॥१२॥
तेन दोषेण महता चातकत्वं त्रिजन्मसु ॥
एकजन्मनि गृध्रत्वं श्वत्वं वा सप्त जन्मसु ॥१३॥
प्राप्य पश्चाद्गृहे जातो भूपोऽयं गृहगोधिका ॥
श्रुतकीर्तेस्तु भूपस्य मिथिलाधिपतेर्द्विजाः ॥१४॥
गृहद्वारप्रतोल्यां स्म वर्तते कीटकाशनः ॥
अष्टाशीतिषु वर्षेषु स्थितं तेन दुरात्मना ॥१५॥
॥ अथ श्रुतदेवपादोदकसेवनेन हेमांगस्य जातिस्मरणम् ॥
विदेहाधिपतेर्गेहं कदाचिदृषिसत्तमः ॥
श्रुतदेव इति ख्यातः श्रान्तो मध्याह्न आगमत् ॥१६॥
तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः ॥
मधुपर्कः सुसंपूज्य तस्य पादावनेजनीः ॥१७॥
अपो मूर्ध्नावहत्क्षिप्रं तदोत्क्षिप्तैश्च बिन्दुभिः ॥
दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका ॥१८॥
सद्यो जातिस्मृतिरभूत्कृतकर्मातिदुःखिता ॥
त्राहि त्राहीति चुक्रोश ब्राह्मणं गृहमागतम् ॥१९॥
तिर्यग्जन्तुरवं श्रुत्वा ब्राह्मणो विस्मितोऽभवत् ॥
कुतः क्रोशसि गोधे त्वं दशेयं केन कर्मणा ॥२०॥
उपदेवोऽथ देवो वा त्वं नृपोऽथ द्विजोत्तमः ॥
कस्त्वं ब्रूहि महाभाग त्वामद्याहं समुद्धरे ॥२१॥
इत्युक्तः स नृपः प्राह श्रुतदेवं महाप्रभुः ॥
अहमिक्ष्वाकुकुलजः शस्त्रविद्याविशारदः ॥२२॥
यावन्तो भूमिकणिका यावन्तस्तोयबिन्दवः ॥
यावन्त्युडूनि गगने तावतीर्गा अदामहम् ॥२३॥
सर्वैर्यज्ञैर्मया चेष्टं पूर्तान्याचरितानि मे ॥
दानान्यपि च दत्तानि धर्मजातं स्वनुष्ठितम् ॥२४॥
तथापि दुर्गतिर्जाता न मे चोर्ध्वगतिर्विभो ॥
त्रिवारं चातकत्वं मे गृध्रत्वं चैकजन्मनि ॥२५॥
सप्तजन्मसु च श्वत्वं प्राप्तं पूर्वं मया द्विज ॥
धरतानेन भूपेन चापः पादावनेजनीः ॥२६॥
बिन्दवो दूरमुत्क्षिप्तास्तैः सिक्तोऽहं कथंचन ॥
तदा जन्मस्मृतिरभूत्तेन मे हतपाप्मनः ॥२७॥
गोधाजन्मानि भाव्यानीत्यष्टाविंशति मे द्विज ॥
दृश्यन्ते देवदिष्टानि बिभ्यते जन्मभिर्भृशम् ॥२८॥
न कारणं प्रपश्यामि तन्मे विस्तरतो वद ॥
इत्युक्तः स द्विजः प्राह ज्ञातं विज्ञानचक्षुषा ॥२९॥
॥ अथ श्रुतदेवदत्तपुण्येन हेमांगस्य गोधिकात्वविमुक्तिः ॥
शृणु भूप प्रवक्ष्यामि तव दुर्गतिकारणम् ॥
न जलं तु त्वया दत्तं वेंकटाह्वयभूधरे ॥३०॥
तज्जलं सुलभं मत्वा न मौल्यमिति निश्चितः ॥
नाध्वगानां द्विजादीनां घर्मकालेऽप्यजानता ॥३१॥
तथा पात्रं समुत्सृज्य ह्यपात्रे प्रतिपादितम् ॥
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥३२॥
तुलसीं तु समुत्सृज्य बृहती पूज्यते नु किम् ॥
अनाथव्यंगपंगुत्वं न प्रयोजकतामियात् ॥३३॥
पंग्वाद्या येप्यनाथा हि दयापात्रं हि केवलम् ॥
तपोनिष्ठा ज्ञाननिष्ठाः श्रुतिशास्त्रपरायणाः ॥३४॥
विष्णुरूपाः सदा पूज्या नेतरे तु कदाचन ॥
तत्रापि ज्ञानिनोऽत्यर्थं प्रिया विष्णोः सदैव हि ॥३५॥
ज्ञानिनामपि भूपाल विष्णुरेव सदा प्रियः ॥
तस्माज्ज्ञानी सदा पूज्यः पूज्यात्पूज्यतरः स्मृतः ॥३६॥
न जलं तु त्वया दत्तं साधवो वा न सेविताः ॥
तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनन्दन ॥३७॥
वेंकटाद्रौ कृतं पुण्यं तुभ्यं दास्यामि शान्तये ॥
भूतं भव्यं भवत्तेन कर्मजातं विजेष्यसि ॥३८॥
इत्युक्त्वाप उपस्पृश्य ददौ पुण्यमनुत्तमम् ॥
यद्दत्तं ब्राह्मणेनापि स्नानं चैकदिने कृतम् ॥३९॥
तेन ध्वस्ताखिलाऽऽगास्तु त्यक्त्वा च गृहगोधिका ॥
रूपं कर्मोचितं घोरं सद्योऽदृश्यत पूरुषः ॥४०॥
दिव्यं विमानमारूढो दिव्यस्रग्वस्त्रभूषणः ॥
पश्यतामेव साधूनां मैथिलस्य गृहान्तरे ॥४१॥
बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च ॥
अनुज्ञातो ययौ राजा स्तूयमानोऽमरैर्दिवम् ॥४२॥
तत्र भुक्त्वा महाभोगान्वर्षायुतमतन्द्रितः ॥
स एव चेक्ष्वाकुकुले ककुत्स्थोऽभून्महारथः ॥४३॥
सप्तद्वीपप्रतीपालो ब्रह्मण्यः साधुसंमतः ॥
देवेन्द्रस्य समो विष्णोरंश एवं महाप्रभुः ॥४४॥
बोधितस्तु वसिष्ठेन सर्वान्धर्मान्मनोहरान् ॥
अनुष्ठायाखिलान्राजा तेन ध्वस्ताशुभादिकः ॥४५॥
दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान् ॥
तस्माद्वेंकटशैलेन्द्रः पुण्यः पापविनाशनः ॥४६॥
तस्मिंश्च जलदानं तु विष्णुलोकप्रदायकम् ॥
एवं वः कथितं विप्रा जलदानस्य वैभवम् ॥
वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥४७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये जलदानवैभववर्णनंनाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP