संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|वैष्णवखण्ड|वेङ्कटाचलमाहात्म्यम्|

वेङ्कटाचलमाहात्म्यम् - अध्यायः ४०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ अथ व्यासप्रोक्ताकाशगंगास्नानकालनिर्णयः ॥
॥ श्रीसूत उवाच ॥
अंजनापि वरं लब्ध्वा भर्त्रा साकं मुमोद ह ॥
ब्रह्मादीनागतान्दृष्ट्वा विस्मयाविष्टमानसा ॥१॥
पत्या साकं ततः स्वस्था चांजना मंजुभाषिणी ॥
ब्रह्मादिभिरनुज्ञातो व्यासो वेदविदां वरः ॥२॥
अञ्जना तामुवाचेदं मेघगम्भीरया गिरा ॥३॥
॥ व्यास उवाच ॥
अञ्जने शृणु मद्वाक्यं सर्वलोकोपकारकम् ॥
मतङ्गस्य ऋषेर्वाक्यं श्रुत्वा निर्मलचेतसा ॥४॥
यस्मात्तु वेंकटं गत्वा तपः कृत्वा सुदुष्करम् ॥
प्रसूयते त्वया पुत्रः शूरस्त्रैलोक्यविक्रमः ॥५॥
इदं तीर्थोत्तमं तस्मात्प्रत्यक्षदिवसे तव ॥
गंगाद्यानि च तीर्थानि समायांति जगत्त्रये ॥६॥
वेंकटाद्रिसमं तीर्थं ब्रह्माण्डे नास्ति किञ्चन ॥
तत्राप्यत्यन्तपुण्या वै स्वामिपुष्करिणी शुभा ॥७॥
ततोऽधिकमिदं तीर्थं प्रत्यक्षं दिवसे तव ॥
स्नानार्थं ये समायांति चित्राऋक्षसमन्विते ॥८॥
मेषं पूषणि संप्राप्ते पूर्णिमायां शुभे दिने ॥
शृणु तेषां फलं देवि वक्ष्यामि तव सुव्रते ॥९॥
गंगादिसर्वतीर्थेषु द्वादशाब्दं वरानने ॥
यत्फलं विद्यते देवि तत्फलं भवति धुवम् ॥१०॥
दानानि कुर्वतां पुंसां तेषां शृणु फलोन्नतिम् ॥
स्थाने तूक्तं फलं देवि विद्धि तेषां वरानने ॥११॥
॥ अञ्जनोवाच ॥
कार्याणि यानि दानानि वेंकटाद्रौ नगोत्तमे ॥
तानि सर्वाणि विप्रेन्द्र वद वेदविदां वर ॥१२॥
॥ अथ व्यासप्रोक्तश्रीवेंकटाचलकरणीयदानप्रशंसा ॥
॥ व्यास उवाच ॥
अन्नदानं वस्त्रदानं द्वयमेतत्प्रशस्यते ॥
पितुः श्राद्धं विशेषेण वेंकटाद्रौ नगोत्तमे ॥१३॥
सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः ॥
सर्वलोकं समासाद्य मोदन्ते मुनिसत्तमाः ॥१४॥
शालग्रामशिलादानं ये कुर्वन्ति नगोत्तमे ॥
अंगभंगमवाप्नोति स्वानुभूतिं च विन्दति ॥१५॥
यो ददाति द्विजेन्द्राय गोदानं च कुटुम्बिने ॥
रोमसंख्याप्रमाणेन विष्णुलोके विराजते ॥१६॥
भूमिं ददाति यो देवि ब्राह्मणाय कुटुम्बिने ॥
तस्याश्च पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥१७॥
कन्यां ददाति यो देवि श्रोत्रियाय द्विजातये ॥
विष्णुलोकं समासाद्य मोदते पितृभिः सह ॥१८॥
प्रपां कुर्वन्ति ये देवि शीतलोदकसंयुताम् ॥
तेषां पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥१९॥
तिलं ददाति विप्राय श्रोत्रियाय कुटुंबिने ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥२०॥
धान्यदानं प्रशंसन्ति विप्रा वेदविदां वराः ॥
बहुपुत्रा भविष्यन्ति धान्यदानं प्रकुर्वताम् ॥२१॥
गन्धचम्पकपुष्पादीञ्छत्रव्यजनचामरान् ॥
ताम्बूलघनसारादीन्यो ददाति द्विजातये ॥२२॥
भुक्त्वा भोगं चिरं कालं स्वर्गलोकं ततो व्रजेत् ॥
दिव्यवर्षसहस्रं च भुक्त्वा भोगाननेकशः ॥२३॥
सार्वभौमस्ततो भूत्वा तत्र भुक्त्वा चिरं महीम् ॥
ततो विप्रत्वमासाद्य वेदवेदान्तपारगः ॥२४॥
ततो मुक्तिं समायाति प्रसादाच्चक्रपाणिनः ॥
इत्येतत्कथितं देवि वेंकटाचलवैभवम् ॥२५॥
य एतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत् ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥२६॥
इत्येतत्कथितं पूर्वं व्यासेनैव महात्मना ॥
शृणुयाद्वा पठेद्वापि कृतकृत्यो भविष्यति ॥२७॥
तस्यैव वंशजाः सर्वे मुक्तिं यान्ति न संशयः ॥२८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्येऽञ्जनावरलब्ध्याकाशगंगा स्नानकालनिर्णयादिवर्णनंनाम चत्वारिंशोऽध्यायः ॥४०॥

॥ समाप्तमिदं स्कान्दपुराणान्तर्गतं श्रीवेंकटाचलमाहात्म्यम् ॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP