॥ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकारः ॥

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीवराह उवाच ॥
ततो देवाधिदेवोऽपि लक्ष्मीमाहूय भामिनीम् ॥
किं कार्यं वद कल्याणि विवाहार्थं सुलोचने ॥१॥
आज्ञापयस्व स्वसखी रमे कार्यं कुरु प्रियम् ॥
श्रीस्तु कृष्णवचः श्रुत्वा सखीराहूय चोदयत् ॥२॥
श्रियाज्ञप्ता ततः प्रीतिः सुगंधं तैलमाददौ ॥
श्रुतिः क्षौमं समादाय तस्थौ देवस्य सन्निधौ ॥३॥
भूषणानि समादाय स्मृतिरप्याययौ मुदा ॥
धृतिरादर्शमाधत्त शान्तिर्मृगमदं दधौ ॥४॥
यक्षकर्दममादाय ह्रीः स्थिता पुरतो हरेः ॥
कीर्तिः कनकपट्टं च सरत्नं मुकुटं दधौ ॥५॥
छत्रं दधौ तदेंद्राणी चामरं तु सरस्वती ॥
द्वितीयं चामरं गौरी व्यजने विजयाजये ॥६॥
आगतास्ताः समालोक्य श्रीरुत्थायाथ सत्वरा ॥
सुगंधं तैलमादाय देवमभ्यज्य शीर्षतः ॥७॥
उद्वर्तितं गंधचूर्णैर्देवांगं परिमृज्य च ॥
आनीतान्करिभिस्तोयकलशान्कांचनाञ्छतम् ॥८॥
वियद्गंगादितीर्थेभ्यः कर्पूरादिसुवासितान्॥
एकमेकं समादाय त्वभ्यषिंचद्रमा हरिम् ॥९॥
संधूप्य केशान्धूपेन तानाश्यामान्बबंध च ॥
सुगंधेनानुलिप्यांगं स्वर्णवर्णेन तद्विभोः ॥१०॥
पीतकौशेयकं बद्ध्वा कट्यां कांचीसमन्वितम् ॥
मुकुटादिविभूषाभिर्भूषयामास चेन्दिरा ॥११॥
अंगुलीयकरत्नानि सर्वास्वेवांगुलीषु च ॥
आदर्शं दर्शयामास धृतिर्देवस्य सन्निधौ ॥१२॥
दृष्ट्वादर्शं देवदेवो ह्यूर्ध्वपुंड्रं स्वयं दधौ ॥
आरुह्य गरुडं पश्चात्स्वयं लक्ष्मीसमन्वितः ॥१३॥
अथ ब्रह्मादिभिस्साकं श्रीनिवासस्य वियद्राजपुरगमनम् ॥
ब्रह्मेशवज्रिवरुणयमयक्षेशसेवितः ॥
वसिष्ठाद्यैर्मुनींद्रैश्च सनकाद्यैश्च योगिभिः ॥१४॥
भक्तैर्भागवतैर्युक्तो नारायणपुरीं ययौ ॥
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥१५॥
देवदुंदुभयो नेदुस्तदा देवस्य सन्निधौ ॥
जपन्तः स्वस्तिसूक्तानि मुनयस्तं समन्वयुः ॥१६॥
देवो देवगणैर्युक्तो विष्वक्सेनादिपार्षदैः ॥
सखीभिस्स्यंदनस्थाभिर्बकुलाद्याभिरन्वितः ॥
आकाशराजस्य पुरमाससाद स्वलंकृतम् ॥१७॥
॥ अथ पद्मावतीपरिणयघट्टः ॥
देवमागतमालोक्य कन्यामैरावतस्थिताम्॥
पुरीं प्रदक्षणीकृत्य गोपुरद्वारमागताम् ॥१८॥
आलोक्याकाशराजोऽपि समानीय वधूवरौ ॥
बन्धुभिः सहितस्तस्थौ देवमालोक्य केशवम् ॥१९॥
विष्णुर्मालां स्वकंठस्थां हस्तेनादाय सस्मितः ॥
कमलायाः स्कन्धदेशे मुमोच सुमनश्चिताम् ॥२०॥
आदाय मल्लिकामाला साऽस्य कंठे समर्पयत् ॥
एवं त्रिवारं तौ कृत्वा वाहनादवरुह्य च ॥२१॥
स्थित्वा पीठे क्षणं पश्चाद्गृहं विविशतुः शुभम् ॥
ब्रह्मादिदेवयूथैश्च सहितौ भूमिजाहरी ओ २२॥
मांगल्यसूत्रबंधादि सांकुरार्पणमब्जजः ॥
वैवाहिकं कारयित्वा लाजहोमान्तमेव च ॥२३॥
व्रतादेशं समाज्ञाय शयितौ कमलाहरी ॥
चतुर्थे दिवसे सर्वं समापय्य चतुर्मुखः ॥२४॥
अनुज्ञाप्य वियद्राजमारोप्य गरुडे हरिम् ॥
देवीभ्यां सहितं देवं देवैर्गन्तुं प्रचक्रमे ॥२५॥
दिव्यदुन्दुभिर्निर्घोषैः संप्राप्य वृषभाचलम् ॥
तुष्टुवुर्देवदेवेशं ब्रह्माद्या देवतागणाः ॥२६॥
शुकादयो मुनिगणास्तुष्टुवुः पुरुषोत्तमम् ॥
स्तूयमानोऽथ देवोऽपि विवेश मणिमंडपम् ॥२७॥
रमाधरणिजाभ्यां च तत्र सिंहासनं ययौ ॥२८॥
॥ अथ वधूवरयोर्वियद्राजवितीर्णप्राभृतादिकम् ॥
आकाशराजोऽपि तदा महेन्द्रादिसुरैः सह ॥
पुत्रीविष्ण्वोः प्रियार्थं तु प्राभृतं कतुमुद्यतः ॥२९॥
सौवर्णेषु कटाहेषु तंडुलाञ्छालिसंभवान्॥
मुद्गपात्राण्यनेकानि घृतकुम्भशतानि च ॥३०॥
पयोघटसहस्राणि दधिभाण्डान्यनेकशः ॥
दिव्यानि चूतकदलीनारिकेलफलानि च ॥३१॥
धात्रीफलानि कूष्माडराजरंभाफलानि च ॥
पनसान्मातुलुंगांश्च शर्करापूरितान्घटान् ॥३२॥
सुवर्णमणिमुक्ताश्च क्षौमकोट्यंबराणि च ॥
दासीदाससहस्राणि कोटिशो गास्तथैव च॥ ३३॥
हंसेन्दुशुक्लवर्णानां हयानामयुतं ददौ ॥
तुंगानां नित्यमत्तानां गजानामधिकं शतात् ॥३४॥
अंतःपुरचरा नारीर्नृत्तगीतविशारदाः ॥
ददौ चतुःसहस्राणि श्रीनिवासाय विष्णवे ॥
दत्त्वा चैतानि सर्वाणि तस्थौ देवपुरो विभुः ॥३५॥
॥ अथ श्रीनिवासकृपया वियद्राजस्य भक्तिरूपवरप्राप्तिः ॥
दृष्ट्वा देवोऽपि तत्सर्वं देवीभ्यां सहितो हरिः ॥३६॥
सुप्रीतः प्राह राजानं श्वशुरं वेंकटेश्वरः ॥
वरं वृणीष्व हे राजन्गुरो मत्तो यदीच्छसि ॥३७॥
इति श्रीशवचः श्रुत्वा वियद्राजोऽवदद्विभुम् ॥
त्वत्सेवैवेह देवैवं भूयादव्यभिचारिणी ॥३८॥
मनस्त्वत्पादकमले त्वयि भक्तिर्ममास्तु वै ॥३९॥
॥ श्रीभगवानुवाच ॥
त्वया यदुक्तं राजेन्द्र सर्वमेतद्भविष्यति ॥
इति दत्त्वा वरं तस्मै संमान्यैव यथोचितम् ॥४०॥
॥ अथ विवाहार्थमागतानां ब्रह्मादीनां स्वावासगमनम् ॥
ब्रह्मेशादिसुरान्सर्वान्समभ्यर्च्य यथोचितम् ॥
स्वर्लोकगमनायैवमनुमेने मुदा हरिः ॥
गतेषु तेषु सर्वेषु श्रिया भूमिजया युतः ॥४१॥
विहरन्स यथापूर्वं स्वामिपुष्करिणीतटे ॥
आस्ते दिव्यालये देवोप्यर्च्यमानो गुहेन वै ॥४२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे ब्रह्मादिभिः साकं श्रीनिवासस्य वियद्राजपुरगमन कमलालयापरिणयादिवर्णनंनामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP