वेङ्कटाचलमाहात्म्यम् - अध्यायः ११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
अथातः संप्रवक्ष्यामि स्वामिपुष्करिणीं शुभाम्॥
लक्षीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ॥१॥
काश्यपाख्यो द्विजः पूर्वमस्मिंस्तीर्थवरे शुभे ॥
स्नात्वातिमहतः पापाद्विमुक्तो नरकप्रदात् ॥२॥
॥ ऋषय ऊचुः ॥
मुने काश्यपनामासावकरोत्किं हि पातकम् ॥
स्नात्वा तीर्थवरे ह्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ॥३॥
एतन्नः श्रद्दधानानां ब्रूहि सूत कृपाबलात् ॥
त्वद्वचोऽमृततृप्तानां न पिपासापि विद्यते ॥४॥
॥ श्रीसूत उवाच ॥
श्रीस्वामिपुष्करिण्याश्च माहात्म्यप्रतिपादकम्॥
इतिहासं प्रवक्ष्यामि पठतां पापनाशनम् ॥५॥
॥ अथ परीक्षिद्वृत्तान्तः ॥
अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ॥
अध्यास्त हास्तिनपुरं पालयन्धर्मतो महीम् ॥६॥
स राजा जातु विपिने चचार मृगयारतः ॥
षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ॥७॥
नष्टमेकं स विपिने मार्गयन्मृगमादरात् ॥
ध्यानारूढं मुनिं दृष्ट्वा प्राह भूपालकोत्तमः ॥८॥
मया बाणेन विपिने मृगो विद्धोऽधुना मुने ॥
दृष्टः स किं त्वया विद्वन्विद्रुतो भयकातरः ॥९॥
समाधिनिष्ठो मौनित्वान्न किंचिदपि सोऽब्रवीत् ॥
ततो धनुरटन्या स स्कन्धे तस्य महामुनेः ॥१०॥
निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ ॥
मुनेस्तस्य सुतः कश्चिच्छृंगीनाम बभूव वै ॥११॥
सखा तस्य कृशाख्योऽभूच्छृंगिणो द्विजसत्तमः ॥
सखायं शृंगिणं प्राह कृशाख्यः स सखा ततः ॥१२॥
पिता तव मृतं सर्पं स्कन्धेन वहतेऽधुना ॥
मा भूद्दर्पस्तव सखे मा क्रुध्यस्त्वमिदं वृथा ॥१३॥
सोऽभवत्कुपितः शृंगी दित्सुः शापं नृपाय वै ॥
मत्ताते शवसर्पं यो न्यस्तवान्मूढचेतनः ॥१४॥
स सप्तरात्रान्म्रियतां संदष्टस्तक्षकाहिना[१] ॥
शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ॥१५॥
शमीकाख्यः पिता तस्य शप्तं श्रुत्वा सुतेन तम् ॥
नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुंगवः ॥१६॥
रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ॥
अराजके वयं लोके स्थास्यामः कथमञ्जसा ॥१७॥
क्रोधेन पातकं भूयाद्दयया प्राप्यते सुखम् ॥
यः समुत्पादितं कोपं क्षमयैव निरस्यति ॥१८॥
इह लोके परत्रासावत्यंतं सुखमश्नुते ॥
क्षमायुक्ता हि पुरुषा लभंते श्रेय उत्तमम् ॥१९॥
ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ॥
भो गौरमुख गत्वा त्वं वद भूपं परीक्षितम् ॥२०॥
इमं शापं मत्सुतोक्तं तक्षकाधिपदंशनम् ॥
पुनरायाहि शीघ्रं त्वं मत्समीपं महामते ॥२१॥
एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ॥
समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ॥२२॥
दृष्ट्वा सर्पं पितुः स्कंधे त्वया विनिहितं मृतम् ॥
शमीकस्य सुतः शृङ्गी शशाप त्वां रुषान्वितः ॥२३॥
एतद्दिनात्सप्तमेऽह्नि तक्षकेण महाहिना ॥
दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ॥२४॥
एवं शशाप त्वां राजञ्छृंगी तस्य मुनेः सुतः ॥
एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदंतिकम् ॥२५॥
इतीरयित्वा तं भूपमाशु गौरमुखो ययौ ॥
गते गौरमुखे पश्चाद्राजा शोकपरायणः ॥२६॥
अभ्रंलिहमथोत्तुङ्गमेकस्तंभं सुविस्तृतम् ॥
मध्ये गङ्गं व्यतनुत मण्डपं नृपपुङ्गवः ॥२७॥
महागारुडमन्त्रज्ञैरोषधिज्ञैश्चिकित्सकैः ॥
तक्षकस्य विषं हन्तुं यत्नं कुर्वन्समाहितः ॥२८॥
अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ॥
आस्ते तस्मिन्नृपस्तुङ्गे मण्डपे विष्णुभक्तिमान् ॥२९॥
तस्मिन्नवसरे विप्रः काश्यपो मान्त्रिकोत्तमः ॥
राजानं रक्षितुं प्रायात्तक्षकस्य महाविषात् ॥३०॥
सप्तमेऽहनि विप्रेन्द्रो दरिद्रो धनकामुकः ॥
अत्रांतरे तक्षकोऽपि विप्ररूपी समाययौ ॥३१॥
मध्येमार्गं विलोक्याथ काश्यपं प्रत्यभाषत ॥
ब्राह्मण त्वं कुत्र यासि वद मेऽद्य महामुने ॥३२॥
इति पृष्टस्तदाऽवादीत्काश्यपस्तक्षकं द्विजः ॥
परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ॥३३॥
धक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम् ॥
इत्युक्तः स च तं विप्रं तक्षकः पुनरब्रवीत् ॥३४॥
तक्षकोऽहं द्विजश्रेष्ठ मया दष्टश्चिकित्सितुम् ॥
न शक्योब्दशतेनाऽपि महामन्त्रायुतैरपि ॥३५॥
चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ॥
अनेकयोजनोच्छ्रायं दशाम्युज्जीवय द्रुमम्॥ ३६॥
ततो भवान्समर्थो हीत्येवं मे भाति हे द्विज ॥
इतीरयित्वा तं वृक्षमदशत्तक्षकस्तदा ॥३७॥
अभवद्भस्मसात्सोऽपि वृक्षोत्यन्तसमुच्छ्रितः ॥
पूर्वमेव नरः कश्चित्तं वृक्षमधिरूढवान् ॥३८॥
तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ॥
तन्नरं न विजज्ञाते तौ च काश्यपतक्षकौ ॥३९॥
काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ॥
मन्मन्त्रशक्तिं पश्यन्तु सर्वे विप्रादयोऽधुना ॥४०॥
इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ॥
आजीवयन्मन्त्रशक्त्या काश्यपो मान्त्रिकोत्तमः ॥४१॥
स नरस्तेन वृक्षेण साकमुज्जीवितोऽभवत् ॥
अथाब्रवीत्तक्षकस्तं काश्यपं मन्त्रकोविदम् ॥४२॥
यथा न मुनिवाङ्मिथ्या भवेदेवं कुरु द्विज ॥
यत्ते राजा धनं दद्यात्ततोऽपि द्विगुणं धनम् ॥४३॥
ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम ॥
इत्युक्त्वानर्घरत्नानि तस्मै दत्त्वा स तक्षकः ॥४४॥
न्यवर्तयत्काश्यपं तं ब्राह्मणं मन्त्रकोविदम् ॥
अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ॥४५॥
स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ॥
सोऽब्रवीत्तक्षकः सर्पान्सर्वानाहूय तत्क्षणे ॥४६॥
यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ॥
उपहारफलान्याशु प्रयच्छत परीक्षिते ॥४७॥
तथेत्युक्त्वा सर्वसर्पा ददू राज्ञे फलान्यमी ॥
तक्षकोऽपि तथा तत्र कस्मिंश्चिद्बदरीफले ॥४८॥
कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ॥
अथ राजा प्रदत्तानि सर्वैर्ब्राह्मणरूपकैः ॥४९॥
परीक्षिन्मन्त्रिवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ॥५०॥
कौतूहलेन जग्राह स्थूलमेकं करे फलम् ॥
तस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत ॥५१॥
मिथ्या ऋषिवचो माभूदिति तत्रत्यमानवाः ॥
अन्योऽन्यमवदन्सर्वे ब्राह्मणाश्च नृपास्तदा ॥५२॥
एवं वदत्सु सर्वेषु फले तस्मिन्नदृश्यत ॥
साधु रक्तः कृमिः सर्वै राज्ञा चापि परीक्षिता ॥५३॥
अयं किं मां दशेदद्य क्रिमिरित्युक्तवान्नृपः ॥
निदधे तत्फलं कण्ठे सकृमि द्विजसत्तमाः ॥५४॥
तक्षकोऽस्मिन्स्थितः कण्ठे कृमिरूपी फले तदा ॥
निर्गत्य तत्फलादाशु नृपदेहमवेष्टयत् ॥५५॥
तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात् ॥
अनन्तरं नृपो विप्रास्तक्षकस्य विषाग्निना ॥५६॥
दग्धोभूद्भस्मसादाशु सप्रासादो बलीयसा ॥
कृत्वौर्ध्वदेहिकं तस्य नृपस्य सपुरोहिताः ॥५७॥
मंत्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ॥
राजानमभ्यषिञ्चन्वै जगद्रक्षणवाच्छया ॥५८॥
तक्षकाद्रक्षितुं भूपमायातः काश्यपाभिधः ॥
यो ब्राह्मणो मुनिश्रेष्ठः स सर्वैर्निंदितो जनैः ॥५९॥
बभ्राम सकलान्देशाञ्छिष्टैः सर्वैश्च दूषितः ॥
अवस्थानं न लेभे स ग्रामे वाप्याश्रमेऽपि वा ॥६०॥
यान्यान्देशानसौ यातस्तत्र तत्र महाजनैः ॥
तत्तद्देशान्निरस्तः सञ्छाकल्यं शरणं ययौ ॥६१॥
प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ॥
इदं विज्ञापयामास शाकल्याय महात्मने॥६२॥
॥ काश्यप उवाच ॥
भगवन्सर्वधर्मज्ञ शाकल्य हरिवल्लभ ॥
मुनयो ब्राह्मणाश्चान्ये मां निन्दंति सुहृज्जनाः ॥६३॥
नास्याहं कारणं जाने किं मां निन्दंति मानवाः ॥
ब्रह्महत्या सुरापानगुरुस्त्रीगमनं तथा ॥६४॥
स्तेयं संसर्गदोषो वा मया नाचरितं क्वचित् ॥
अन्यान्यपि च पापानि न कृतानि मया मुने ॥६५॥
तथाऽपि निन्दंति जना वृथा मां बान्धवादयः ॥
जानासि चेत्त्वं शाकल्य मया दोषं कृतं वद ॥६६॥
उक्तोऽथ काश्यपेनैव शाकल्याख्यो महामुनिः ॥
क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ॥६७॥
अथ शाकल्योक्तधर्माः ॥
॥ शाकल्य उवाच ॥
परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ॥
आयासीदर्धमार्गे तु तक्षकेण निवारितः ॥६८॥
चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ॥
यो न रक्षति लोकेस्मिंस्तमाहुर्ब्रह्मघातकम् ॥६९॥
क्रोधात्कामाद्भयाल्लोभान्मात्सर्यान्मोहतोऽपि वा ॥
यो न रक्षति विप्रेंद्र विषरोगातुरं नरम् ॥७०॥
ब्रह्महा च सुरापी वा स्तेयी च गुरुतल्पगः ॥
संसर्गदोषदुष्टश्च नापि तस्य विनिष्कृतिः ॥७१॥
कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ॥
कृतघ्नस्याऽपि शास्त्रेषु प्रायश्चित्तं तु विद्यते ॥७२॥
विषरोगातुरं यस्तु समर्थोऽपि न रक्षति ॥
न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ॥७३॥
न तेन सह पङ्क्तौ च भुञ्जीत सुकृती जनः ॥
न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ॥७४॥
तत्संभाषणमात्रेण महापातकभाग्भवेत् ॥
परीक्षित्स महाराजः पुण्यश्लोकश्च धार्मिकः ॥७५॥
विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ॥
व्यासपुत्राद्धरिकथां श्रुतवान्भक्तिपूर्वकम् ॥७६॥
अरक्षित्वा नृपं तं तु वचसा तक्षकस्य यत् ॥
निवृत्तस्तेन विप्रेन्द्रैर्बान्धवैरपि दूष्यसे ॥७७॥
स परीक्षिन्महाराजो यद्यपि क्षणजीवितः ॥
तथापि यावन्मरणं बुधैः कार्यं चिकित्सितम् ॥७८॥
यावत्कण्ठगताः प्राणा मुमूषोर्मानवस्य हि ॥
तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः ॥७९॥
इति प्राहुः पुरा श्लोकं भिषग्विद्याब्धिपारगाः ॥
ततश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ॥८०॥
अर्धमार्गे निवृत्तश्च तेन त्वं गर्हितो ह्यसि ॥
शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ॥८१॥
॥ काश्यप उवाच ॥
ममैतद्दोषशांत्यर्थमुपायं वद सुव्रत ॥
येन मां प्रतिगृह्णीयुर्बान्धवाः ससुहृज्जनाः ॥८२॥
कृपां मयि कुरुष्व त्वं शाकल्य हरिवल्लभ ॥
काश्यपेनैवमुक्तस्तु शाकल्योऽपि मुनीश्वरः ॥८३॥
क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ॥८४॥
॥ शाकल्य उवाच ॥
अस्य पापस्य शान्त्यर्थमुपायं प्रवदामि ते ॥
तत्कर्तव्यं त्वया शीघ्रं विलम्बं मा कृथा द्विज ॥८५॥
सुवर्णमुखरीतीरे लक्ष्मीपतिनिवासभूः ॥
वेंकटाद्रिरिति ख्यातः सर्वलोकेषु पूजितः ॥८६॥
तस्मिञ्छेषगिरौ पुण्ये सुरासुरनमस्कृते ॥
ब्रह्महत्यासुरापानस्वर्णस्तेयादिनाशके ॥८७॥
स्वामिपुष्करिणी चेति सर्वपापापनोदिनी ॥
उत्तरे श्रीनिवासस्य वर्तते मंगलप्रदा॥ ८८॥
तं गत्वा वेंकटं शैलं स्वामिपुष्करिणीं शुभाम् ॥
स्नात्वा संकल्पपूर्वं तु वराहस्वामिनं हरिम् ॥८९॥
सेवित्वा पश्चिमे तीरे निर्गत्य हरिमन्दिरम् ॥
गत्वा तत्र विधानेन स्वर्णाचलनिवासिनम् ॥९०॥
श्रीनिवासं परं देवं भक्तानामभयप्रदम्॥
शङ्खचक्रधरं देवं वनमालाविभूषितम् ॥९१॥
दृष्ट्वा निर्धूतपापोऽसि संशयं मा कृथा द्विज ॥
शाकल्येनैवमुक्तस्तु काश्यपो मुनिपुंगवः ॥९२॥
गत्वा वेंकटशैलेन्द्रं सुरासुरनमस्कृतम् ॥
पुष्करिण्यां शुभायां तु स्नातो नियमपूर्वकम् ॥९३॥
स्वस्थोऽभूत्काश्यपो विप्रो भिषग्विद्याब्धिपारगः ॥
सर्वे बंधुजना विप्राः काश्यपं ब्राह्मणोत्तमम् ॥९४॥
पूजयित्वा विधानेन पूज्योऽसि न च संशयः ॥
एवं वः कथितं विप्रा वेंकटाचलवैभवम् ॥९५॥
यः शृणोति नरो भक्त्या विष्णुलोके महीयते ॥९६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे श्रीवेङ्कटाचलस्थस्वामिपुष्करिणीमाहात्म्ये काश्यपदोषनिवृत्तिर्नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : August 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP