संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ३४ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ३४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता वृकदैत्यवधम् Translation - भाषांतर श्रीनारद उवाच -संग्रामजिन्महायुद्धे भूतसन्तापने मृते ॥हाहाकारो महानासीद्दैत्यसेनासु मैथिल ॥१॥शकुनिर्वृकः कालनाभो महानाभस्तथैव च ॥हरिश्मश्रुश्च पञ्चैते सम्प्राप्ता रणमंडले ॥२॥कार्ष्णिः शकुनिनायुद्ध्यदनिरुद्धो वृकेण वै ॥कालनाभेन सांबस्तु महानाभेन दीप्तिमान् ॥३॥हरिश्मश्र्वसुरेणापि भानुः कृष्णसुतो बली ॥सर्वेषामग्रतः प्राप्तोऽनिरुद्धो धन्विनां वरः ॥४॥विभेद बाणैर्दैत्यांश्च वज्रेणेंद्रो यथा गिरीन् ॥अनिरुद्धशरैर्दैत्याश्छिन्नपादांसजानवः ॥५॥निपेतुर्मूर्च्छिता भूमौ वृक्षा वातहता इव ॥अनिरुद्धशरैस्तीक्ष्णैः संछिन्ना मेघडंबराः ॥६॥छिन्नकुम्भा भिन्नशुंडाः पतिता रणमंडले ॥रुग्णदन्ताश्छिन्नकक्षाः शैला वज्रहता इव ॥७॥द्विधाभूता गजाः पेतुः स्फुरत्काश्मीरकंबलाः ॥करिणां भिन्नकुम्भानां मुक्ता रेजुः स्फुरत्प्रभाः ॥८॥बाणांधकारे राजेन्द्र रात्रौ तारागणा इव ॥प्रधर्षिताः केऽपि वीरा अनिरुद्धशरान्विता ॥९॥निपेतुर्मूर्छिता भूमौ तदद्भुतमिवाभवत् ॥केचित्कौ रथिनः पेतुस्तेषां शून्या रथाः स्थिताः ॥१०॥कपित्थस्य फलानीव हस्तकोष्ठगतानि च ॥क्षणमात्रेण राजेन्द्र दैत्यानां वाहिनीषु च ॥११॥नदी बभूव संग्रामे भीषणा क्षतजस्रवात् ॥द्विपग्राहा चोष्ट्रखरकबंधास्यादिकच्छपा ॥१२॥शिशुमाररथा केशशैवाला भुजसर्पिणी ॥करमीना मौलिरत्नहारकुण्डलशर्करा ॥१३॥शस्त्रशक्तिच्छत्रशंखा चामरध्वजसैकता ॥रथांगवर्तसंयुक्ता सेनाद्वयतटावृता ॥१४॥शतयोजनविस्तीर्णा बभौ वैतरणी यथा ॥प्रमथा भैरवा भूता वेताला योगिनीगणाः ॥१५॥अट्टहासं प्रकृर्वंतो नृत्यंतो रणमण्डले ॥पिबन्तो रुधिरं शश्वत्कपालेन नृपेश्वर ॥१६॥हरस्य मुण्डमालार्थं जगृहुस्ते शिरांसि च ॥सिंहारूढा भद्रकाली डाकिनीशतसंवृता ॥१७॥भक्ष्ययन्ती रणे दैत्यानट्टहासं चकार ह ॥विद्याधर्यस्त्वंबरस्था गंधर्व्योऽप्सरसस्तथा ॥१८॥क्षात्रधर्मस्थितान् वीरान् वव्रिरे देवरूपिणः ॥परस्परं कलिर्भूत्वा तासां पत्यर्थमंबरे ॥१९॥ममानुरुपो नायं व इति विह्वलचेतसाम् ॥केचिद्वीरा धर्मपरा रणरङ्गान्न चालिताः ॥२०॥ययुर्विष्णुपदं दिव्यं भित्वा मार्तंडमण्डलम् ॥अनिरुद्धं रिपुं दृष्ट्वा केचिद्दैत्याः पलायिताः ॥२१॥केचित्स्वं स्वं रणं त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥तदा वृको महादैत्यः खरारूढो भयंकरः ॥२२॥आजगाम नदन् युद्धे धनुष्टंकारयन्मुहुः ॥अनिरुद्धस्यापि चायं सिंजिनीसहितं धनुः ॥२३॥चिच्छेद दशभिर्बाणैर्वृकोऽपि रणदुर्मदः ॥छिन्नधन्वानिरुद्धस्तु द्वितीयं धनुराददे ॥२४॥चिच्छेद दशभिर्बाणैर्वृकचापं महाबलः ॥वृकस्त्रिशूलमुद्यम्य रुषा प्रस्फुरिताधरः ॥ललज्जिह्वः प्रत्युवाचानिरुद्धं धन्विनां वरम् ॥२५॥वृकदैत्य उवाच -अद्यैव त्वां हनिष्यामि क्षत्रियं स्वस्थविक्रमम् ॥त्वया सेना हता मेऽद्य पश्य विक्रममद्भुतम् ॥२६॥अनिरुद्ध उवाच -ये वदन्ति मुखेनेह ते कुर्वंति न किंचन ॥अद्यैव त्वां हनिष्यामि पश्य मे विक्रमं परम् ॥२७॥न चेत्त्वां घातयिष्यामि शृणुताच्छपथं मम ॥विप्रगोभ्रूणबालानां हत्या मे स्यात्सदैव हि ॥२८॥श्रीनारद उवाच -वृकोऽपि शपथं कृत्वा खरारूढो महाबलः ॥जघान तं त्रिशूलेनानिरुद्धं धन्विनां वरम् ॥२९॥तच्छूलं वामहस्तेन गृहीत्वा कार्ष्णिनन्दनः ॥तताड सहसा राजन् वृकदैत्यं महाबलम् ॥३०॥तदासुरः कोपपूर्णो मुक्त्वाथ महतीं गदाम् ॥चूर्णयामास सहसा चानिरुद्धरथं बलात् ॥३१॥प्राद्युम्निः शितधारेण खड्गेनारिभुजद्वयम् ॥चिच्छेद भिदुरेणाशु शैलपक्षौ यथा वृषा ॥३२॥तदाभिन्नभुजो दैत्यः पद्भ्यामाकंपयन्भुवम् ॥३३॥विस्तीर्णं वदनं कृत्वा ललज्जिह्वं भयंकरम् ॥करालदंष्ट्रः प्रपिबन्नाकाशं दैत्यपुंगवः ॥३४॥तिमिं तिमिंगिल इव प्राग्रसत्कार्ष्णिनन्दनम् ॥दैत्योदरे कृष्णपौत्रः श्रीकृष्णस्यानुकंपया ॥३५॥न ममार महाराज कार्ष्णिर्मीनोदरे यथा ॥वृकोदरे यथा कृष्णो यथा गोपा ह्यघोदरे ॥३६॥बकोदरे यथा कृष्णो यथा वृत्रोदरे वृषा ॥हाहाकारे तदा जाते यदुसैन्ये विदेहराट् ॥३७॥गदो गदां समादाय बलदेवानुजो बली ॥तताड मस्तके दैत्यं वृकं नाम महाबलम् ॥३८॥तदा हतशिरा दैत्यो रेजे क्षतजबिंदुभिः ॥गरिकैर्जलधाराभिर्यथा विंध्याचलो नृप ॥३९॥फाल्गुनः स्वमसिं नीत्वा तत्पादौ चाञ्जसाहरत् ॥छिन्नांघ्रिः स पपातोर्व्यां छिन्नपक्षो यथा गिरिः ॥४०॥अनिरुद्धस्तदुदरं भीत्वा खड्गेन निर्गतः ॥जहार तच्छिरश्चायं यथा वज्रेण वृत्रहा ॥४१॥तदा जयजयारावो यदुसैन्ये बभूव ह ॥देवदुन्दुभयो नेदुर्नरदुन्दुभयस्तथा ॥४२॥अनिरुद्धोपरि सुराः पुष्पवर्षं प्रचक्रिरे ॥कथितं ह्यद्भुतं चैतत्किं भूयः श्रोतुमिच्छसि ॥४३॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे वृकदैत्यवधो नाम चतुस्त्रिंशोऽध्यायः ॥३४॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP