संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः १५ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः १५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता केकयविजयम् Translation - भाषांतर श्रीनारद उवाच -दिग्जयस्य मिषेणासौ भूभारं हारयन्मुहुः ॥प्रद्युम्नो भगवान्साक्षादंगदेशं ततो ययौ ॥१॥अंगेशोऽन्तःपुराधीशो गृहीतो यादवैर्वने ॥सोऽपि तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने ॥२॥उड्डीशडामराधीशो बृहद्बाहुर्महाबलः ॥न ददौ स बलिं तस्मै प्रद्युम्नाय मदोत्कटः ॥३॥प्रद्युम्नप्रेषितो वीरः साम्बो जांबवतीसुतः ॥एकाकी प्रययौ धन्वी रथेनादित्यवर्चसा ॥४॥छादयामास बाणौघैर्डामरं नगरं नृप ॥गिरिं तुषारपटलैर्जीमूत इव सर्वतः ॥५॥तदा तु डामराधीशो धर्षितः सन्कृतांजलिः ॥बलिं ददौ नमस्कृत्य प्रद्युम्नाय महात्मने ॥६॥वंगदेशाधिपो वीरो वीरधन्वा मदोत्कटः ॥आययौ संमुखे योद्धुमक्षौहिण्याऽऽवृतो बलि ॥७॥चंद्रभानुर्हरेः पुत्रः प्रद्युम्नस्य प्रपश्यतः ॥बिभेद तद्बलं बाणैः कुवाक्यैर्मित्रतामिव ॥८॥करिणां बाणभिन्नानां शिरसो मौक्तिकानि च ॥प्रस्फुरंति निपेतुः कौ रात्रौ तारागणा इव ॥९॥निपेतू रथिनोऽनेका गजाश्वाश्च पदातयः ॥तद्बाणैश्छिन्नशिरसः कूष्मांडशकला इव ॥१०॥क्षणमात्रेण तत्सैन्यक्षतजानां नदी ह्यभूत् ॥मनस्विनां हर्षकरी त्रस्तानां भयकारिणी ॥११॥मुण्डैः कबंधैर्धावद्भिर्हरिकेयुरकुंडलैः ॥किरीटैः कंकणैः शस्त्रैर्महामारीव भूर्बभौ ॥१२॥कूष्माण्डोन्मादवेताला भैरवा ब्रह्मराक्षसाः ॥शिरांसि जगृहुर्वेगाद्धरमालार्थहेतवे ॥१३॥इत्थं निपातिते सैन्ये वीरधन्वा समागतः ॥चंद्रभानुं तताडाशु गदया वज्रकल्पया ॥१४॥तद्गदातिप्रहारेण न चचाल हरेः सुतः ॥चंद्रभानुर्गदां नीत्वा तं तताड भुजांतरे ॥१५॥गदाप्रहारव्यथितो मूर्छितो धरणीतले ॥पपात पादप इव प्रोद्वमन् रुधिरं मुखात् ॥१६॥लब्धसंज्ञो मुहूर्तेन वंगदेशाधिपो नृपः ॥प्रययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः ॥१७॥याते दत्तबलौ राजन्नगरं वीरधन्वनि ॥ब्रह्मपुत्रं समुत्तीर्य प्रद्युम्नोऽमितविक्रमः ॥१८॥आशीमाधिपतिं बिंबं गृहीत्वा यादवेश्वरः ॥बलिमादाय यदुभिः कामरूपं समाययौ ॥१९॥कामरुपेश्वरः पुंड्र ऐंद्रजालविशारदः ॥निर्गतः सेनया सार्द्धं योद्धुं प्रद्युम्नसंमुखे ॥ २०॥आशीमानां यदूनां च घोरं युद्धं बभूव ह ॥बाणैः कुठारैः परिघैः शूलैः खड्गर्ष्टिशक्तिभिः ॥२१॥पुंड्रो विद्याश्चकाराशु पैशाचोरगराक्षसीः ॥ततो गुह्यकगंधर्वाः सर्वतो मैथिलेश्वर ॥२२॥प्रधावंतो रणे राजन्पिशाचाः पिशिताशनाः ॥कोटिशः कोटिशोंऽगारान् क्षेपयंतो मुहुर्मुहुः ॥२३॥क्षणमात्रेण तत्सैन्यं वमंतो गरलं मुखात् ॥फूत्कारमपि कुर्वंतो दंदशूकाः समागताः ॥२४॥खरारूढा दंतवक्रा ललज्जिह्वाभयंकराः ॥चर्वयंतो नरान् युद्धे धावंतो राक्षसास्ततः ॥२५॥यक्षाश्च सिंहवदना तुरंगवदना नृप ॥छिंधि भिंधीति गर्जंतः शूलहस्ता इतस्ततः ॥२६॥क्षणमात्रेण मेघानां समूहैश्छादितं नभः ॥अंधकारो ह्यभूद्राजन् रजसा वातवेगतः ॥२७॥भोजवृष्ण्यंधकमधुशूरसेनदशार्हकाः ॥भयं प्रापुर्महायुद्धे न्यस्तशस्त्रा यदूत्तमाः ॥२८॥कृष्णदत्तं धनुः कार्ष्णिरादाय प्रतिकारवित् ॥सत्त्वात्मिकां महाविद्यां बाणैः प्रायुङ्क्त मैथिल ॥२९॥बाणैः पिशाचानुरगान् सयक्षान्रक्षांसि गंधर्वघनांधकारान् ॥बिभेद दिव्यैः प्रभवैर्यथा हिनीहारमेघान् किरणैर्विवस्वान् ॥३०॥बाणैश्च पुंड्रं सरथं सवाहनंतं भ्रामयित्वा घटिकाद्वयं खे ॥निपातयामास रणे सपत्नंपद्मं पृथिव्यामिव मारुतः किल ।३१॥बुद्धस्तदा तं शरणं समेत्यप्रधर्षितः सद्य उपायनानि ॥लक्षैर्हयानामयुतैर्गजानांयुतानि दत्त्वा प्रणनाम कार्ष्णिम् ॥३२॥विपाशां स तदोत्तीर्य सैन्यैः शोणनदं नृप ॥कैकयानाययौ धन्वी प्रद्युम्नो यदुनंदनः ॥३३॥कैकयस्याधिपो राजा धृतकेतुर्महाबलः ॥वसुदेवस्वसुः साक्षाच्छ्रुतकीर्तेः पतिर्महान् ॥३४॥प्रद्युम्नमर्हयामास धृतकेतुः स यादवम् ॥भक्त्या परमया राजञ्छ्रीकृष्णस्य प्रभाववित् ॥३५॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कैकयविजयो नाम पंचदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP