संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|विश्वजितखण्डः| अध्यायः ८ विश्वजितखण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० विश्वजितखण्डः - अध्यायः ८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता द्युमान् तथा शक्तवधम् Translation - भाषांतर श्रीनारद उवाच -निर्गतः शिशुपालोऽसौ सबलश्चंद्रकापुरात् ॥पितरौ तौ तिरस्कृत्य स्वभावो ह्यसतामयम् ॥१॥वाहिनीध्वजिनीभ्यां च द्युमच्छक्तौ विनिर्गतौ ॥पृतनाक्षौहिणीभ्यां तौ रंगपिंगौ च मंत्रिणौ ॥२॥शिशुपालमहासैन्यं प्रलयाब्धिसमं नृप ॥संवीक्ष्य यदवस्तर्तुं चाजग्मुः कृष्णपोतकाः ॥३॥वाहिनीसहितः पश्चाद्द्युमान्नामा महाबलः ॥युयुधे यादवैः सार्द्धं शिशुपालप्रणोदितः ॥४॥द्वयोश्च सैन्ययोर्बाणैरंधकारोऽभवद्रणे ॥हयपादरजोवृन्दैः प्रोत्थितैश्छादयन्नभः ॥५॥हयाश्च नृप धावन्तः प्रोत्पतंतो द्विपान्प्रति ॥द्विपाश्च सक्षता युद्धे पातयंतः पदैर्द्विषः ॥६॥शुण्डादण्डस्य फूत्कारैर्मर्दयन्त इतस्ततः ॥कस्तूरीपत्रसिंदूर-रक्तकंबलमंडिताः ॥७॥बाणैर्गदाभिः परिघैः खड्गैः शूलैश्च शक्तिभिः ॥छिन्नाङ्गाः पत्तयः पेतुश्छिन्नबाह्वंघ्रिजानवः ॥८॥कश्चित्तीक्ष्णासिना राजन् हयान्युद्धे द्विधाकरोत् ॥केचिद्दंतान् संगृहीत्वा कुंभेषु करिणां गताः ॥९॥अमात्यं हस्तिवाहं च मर्दयन्तो मृगेन्द्रवत् ॥उल्लंघयंत सहसा गजवृंदं महाबलाः ॥१०॥खड्गप्रहारं कुर्वंतो विदार्य परसैनिकान् ॥हयस्पृष्टा न दृश्यंते दृश्यंते ते नटा इव ॥११॥सैन्यवेगं च शत्रूणां दृष्ट्वाक्रूरः समाययौ ॥चकार दुर्दिनं बाणैर्बाणौघैश्चापि निर्गतैः ॥छादयामास चाक्रूरं वर्षासूर्यमिवाम्बुदः ॥१२॥छित्वा तद्बाणपटलमसिना गांदिनीसुतः ॥शक्त्या तताड तं वीरं द्युमंतं क्रोधमूर्छितम् ॥१३॥तत्प्रहारेण भीन्नांगो मूर्छितो घटिकाद्वयम् ॥पुनरुत्थाय युयुधे शिशुपालसखा बली ॥१४॥गृहीत्वाथ गदां गुर्वीं लक्षभारविनिर्मिताम् ॥तताड हृदि चाक्रूरं जगर्ज घनवद्द्युमान् ॥१५॥अक्रूरे तत्प्रहारेण किंचिद्व्याकुलमानसे ॥युयुधानस्तदा प्रागाज्ज्याशब्दं कारयन्मुहुः ॥१६॥शिरस्तस्याशु चिच्छेद बाणेनैकेन लीलया ॥पतिते द्युमति ह्याजौ वीरास्तस्य विदुद्रुवुः ॥१७॥तदैव शक्तः संप्राप्तो दृष्ट्वा सेनां पलायिताम् ॥शूलं चिक्षेप सहसा युयुधानाय धीमते ॥१८॥युयुधानश्च बाणौघैस्तच्छूलं शतधाकरोत् ॥शक्तो गृहीत्वा परिघं युयुधानं तताड ह ॥१९॥युयुधानोऽर्जुनसखः क्षणं मूर्च्छामवाप ह ॥तदैव वीरः संप्राप्तः कृतवर्मा महाबलः ॥२०॥शक्तस्यापि रथं साश्वं बाणैश्चूर्णीचकार ह ॥शक्तोऽपि चूर्णयामास गदया तद्रथं परम् ॥२१॥कृतवर्मा रथं त्यक्त्वा शक्तं जग्राह रोषतः ॥पातयित्वा भूजाभ्यां तं चिक्षेप नृप योजनम् ॥२२॥शक्ते च पतिते युद्धे शिशुपालप्रणोदितौ ॥रंगपिंगौ मंत्रिणौ तौ पृतनाऽक्षौहिणीयुतौ ॥२३॥बाणवर्षं प्रकुर्वंतौ मर्दयंतावरीन्मृधे ॥आजग्मतुर्मैथिलेन्द्र यथा वातहुताशनौ ॥२४॥उद्भटं तद्बलं वीक्ष्य यादवेन्द्रपितुः समः ॥आदाय चापं सदसि प्रद्युम्नो वाक्यमब्रवीत् ॥२५॥प्रद्युम्न उवाच -अहं गमिष्यामि पुरो रंगपिंगमृधे जनाः ॥रंगपिंगौ च दृश्येते महाबलपराक्रमौ ॥२६॥श्रीनारद उवाच -एतच्छ्रुत्वा महाबाहुर्भानुः कृष्णसुतो बली ॥सर्वेषामग्रतो भूत्वा भ्रातरं प्राह नीतिवत् ॥२७॥भानुरुवाच -त्रैलोक्यं दृश्यते प्राप्तं यदा ते संमुखे प्रभो ॥तदा ते चापटंकारो भविष्यति न संशयः ॥२८॥केवलेनापि खड्गेन शिरसी रंगपिंगयोः ॥छित्वा चात्र प्रवेक्ष्यामि कलिंगशकलाविव ॥२९॥इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे द्युमच्छक्तवधो नामाष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : May 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP