विष्णुसंहिता - पञ्चमः पटलः

विष्णुसंहितामध्ये प्राणायाम, प्रत्याहार, धारणा, तर्क, समाधि आणि ध्यान हे क्रमवार आहेत.


अथ वक्ष्यामि संक्षोपान्मन्त्रोद्धारविधिं परम् ।
यस्मिन् सम्यक्कृते मन्त्रा वीर्यवन्तः स्युरिष्टदाः ॥१॥
विविक्ते सुसमे देशे शुचौ स्निग्धे मनोरमे ।
पुष्पप्रकरसंकीर्णे मन्त्रोद्धारं समाचरेत् ॥२॥
स्रात्वाऽऽचान्तः कृतन्यासो गन्धपुष्पाद्यलङ्कृतः ।
सानुगः प्रयतो मन्त्री सूत्रपातं प्रकल्पयेत् ॥३॥
चतुष्षष्टिपदं कृत्वा चन्दनेन सुगन्धिना ।
आदिहान्तां समालिख्य मातृकामष्टविर्गिणीम् ॥४॥
आदिपङ्कौ द्विशो वर्गं वर्गशोऽन्यत्र चान्ततः ।
नादात् सर्वगतादष्टवर्गोत्पत्तिमनुस्मरेत् ॥५॥
नादोऽकारः स्वयं जातो वासुदेवात्मकस्ततः ।
संकर्षणाख्ययाऽऽकार इकारश्च शिवाख्यया ॥६॥
ईकारश्च ततो जातस्तौ च संकर्षणात्मको ।
ब्रह्मोकारोऽत ऊकारः प्रद्युमनाख्यौ च तौ स्मृतौ ॥७॥
हंसाख्योऽस्मादृकारोऽत ऋकारश्चानिरुद्धकः ।
लृकारो महदाख्योऽज लॄकारश्च ततोऽजनि ॥८॥
ततो रुद्राख्य एकार ऐकारश्चाप्यनन्तरः ।
प्रजापत्याख्य ओकार औकारश्च तदात्मकः ॥९॥
बिन्दुस्तस्माद्धरीशात्मा विसर्गोऽस्माच्च ते स्वराः ।
तस्माद्धरीशाद् ब्राह्म्यादिमातृभेदेन सप्तधा ॥१०॥
कादिवर्गा यशादी च न्यस्तव्यास्तेऽन्यपङ्क्तिषु ।
एवं सरस्वतीं देवीमष्टवर्गात्मिकां सुभाम् ॥११॥
गन्धपूष्पैर्यजेद् वर्णदेवतानामभिः क्रमात् ।
ततो गारुडमश्विभ्यामुद्‌धृतं वर्णहारकम् ॥१२॥
यमाख्यमोद्वयं चेष्ट्वा तेन मन्त्रान् समुद्धरेत् ।
प्रणवाष्टाक्षरोद्धारे वासुदेवः स्वयं भवेत् ॥१३॥
षट्के संकर्षणो ब्रह्मा गायत्र्यां चाक्रिके हरः ।
प्रद्युम्नस्त्वजितोद्धारे नारसिंहेऽनिरुद्धकः ॥१४॥
वासुदेवादिभिः स्वे स्वे बीजमन्त्राश्च हेतयः ।
आदित्येनैव तूद्धार्याः पञ्चोपनिषदादयः ॥१५॥
आद्यादिमुद्धरेत् पूर्वं पुनस्तत्रैव पञ्चमम् ।
षष्ठान्तं चादिवर्गोनं त्रयमेकत्र योजयेत् ॥१६॥
एतत् तत् परमं तत्त्वमक्षरं परमं पदम् ।
अनेनैवार्चनं विष्णोर्जपो होमश्च मोक्षदः ॥१७॥
त्रिदेवगुणवेदाग्निसन्ध्यालोकदशास्वयम् ।
वेदादिरक्षरव्याप्त्या सर्वमन्त्रादितां गतः ॥१८॥
पञ्चमान्तं परं तारात् षष्ठान्तं सत्रयोदशम् ।
देवनाम चतुर्थ्यन्तमित्येतन्मन्त्रलक्षणम् ॥१९॥
एवं षडक्षरो मन्त्रो निर्बीजोऽष्टाक्षरस्तथा ।
द्विषट्के भगवच्छब्दो नमस्कारात् परो भवेत् ॥२०॥
बीजं तारादिनत्यन्तं सर्वत्राख्या न चेत् परा ।
यत्राऽख्या तु चतुर्थ्यन्ता नमस्कारस्तदाऽन्ततः ॥२१॥
चतुर्थमष्टमे बीजमादिषष्ठान्तबिन्दुकम् ।
हृदयं तदबीजस्य विष्णुबीजं च यद् विदुः ॥२२॥
द्वितीयाद्यं शिरश्चास्य बिन्द्वन्तमुपकल्पयेत् ।
अष्टमाद्यं शिखाबीजं तृतीयस्वरभेदितम् ॥२३॥
चतुर्थं कवचं चान्त्ये पञ्चमस्वरबिन्दुमत् ।
तदेवास्त्रं भवेत् तस्य षोडशस्वरसंयुतम् ॥२४॥
एतत् पञ्चाङ्गमुद्दिष्टं निर्बीजस्य षडात्मनः ।
यदाख्याजातिभिर्युक्तं सर्वकामप्रदं विदुः ॥२५॥
हृद्बीजं मूलमङ्गानि द्विचतुष्षष्ठयोगतः ।
नेत्रान्तानि षडप्याहुर्द्वादशान्त्यचतुर्दशैः ॥२६॥
नमोन्तानि निराख्यानि साख्यानि तु सबीजके ।
प्रणवानन्तरं बीजमनन्ते चेन्नमोन्वितम् ॥२७॥
सबीजस्येदमुद्दिष्टं मूलमन्त्रस्य लक्षणम् ।
तारात् सबिन्दुकैर्वर्णैः स्वरभेदितबीजकैः ॥२८॥
नमोन्ताख्यैः षडङ्गानि नेत्रान्तं तत् प्रकल्पयेत् ।
हृदयं कुन्दसङ्काशं शिरो भिन्नाञ्जनप्रभम् ॥२९॥
शिखा तु पिङ्गला ज्ञेया कवचं हेमसन्निभम् ।
विद्युदाकारमस्त्रं स्यान्नेत्रं ज्वलनसन्निभम् ॥३०॥
ज्ञानसन्तोषनित्यत्वस्वातन्त्र्याविघ्नवैभवैः ।
हृदयादिगुणैर्युक्तः सकलोऽनुग्रहादिकृत् ॥३१॥
स्वाहाकारवषट्कारौ होमे शान्तिकपौष्टिके ।
नमस्कारो जपार्चादावैश्वर्ये प्रणवोऽन्ततः ॥३२॥
आदौ तारनमोमध्ये बिन्द्वन्ताः षोयरावलाः ।
पराय भगवत्स्थाने पञ्चोपनिषदादिषु ॥३३॥
प्रथमः परमेष्ठ्यात्मा पुरुषात्मा तथापरः ।
विश्वात्माऽथ निवृत्त्यात्मा सर्वात्मा पञ्च ते स्मृताः ॥३४॥
आवाहने विसर्गे च योज्याः पञ्च क्रमोत्क्रमात् ।
प्रोक्षणे शान्तिहोमे च द्रव्यशुद्धौ च कीर्तिताः ॥३५॥
पुरुषः प्रकृतिश्चोभौ जीवप्राणसमाह्वयौ ।
बुद्ध्यहंकारसङ्कल्पास्तन्मात्राणीन्द्रियाणि च ॥३६॥
भूतानि चेति बिन्द्वन्तैर्मादिकान्तैरनुक्रमात् ।
पञ्चविंशतितत्त्वानि विज्ञातव्यानि देशिकैः ॥३७॥
अष्टमान्त्यं स्वरान्त्याभ्यां कालदिङ्मन्त्रयोः क्रमात् ।
खकारो वैनतेयस्य विघ्नेशस्य ततः परम् ॥३८॥
कालबीजमनन्तस्य दीर्घैरङ्गानि तस्य षट् ।
अक्षबीजं तु वर्णान्त्यं चक्रमण्डलकल्पने ॥३९॥
पद्मस्य प्रणवोऽस्यांशाः पत्रकेसरकर्णिकाः ।
ह्रस्वाक्षराणि बीजानि नाभिस्थे सवनत्रये ॥४०॥
असंवृतस्वरैः कालमरमासेषु योजयेत् ।
अविसर्गैः स्वरैराद्यैर्वामदक्षिणपार्श्वयोः ॥४१॥
राशीनां तैर्विसर्गाद्यैरप्यूह्यास्तिथयो द्विधा ।
अश्वयुक्प्रभृतीन्येषु नक्षत्राणि यथाक्रमम् ॥४२॥
बिन्द्वन्तैरादिकान्तैस्तु हादिमान्तैर्नव ग्रहाः ।
अर्कादयः स्वराशिस्था राहुकेतू च यद्गतौ ॥४३॥
सकारश्च षकारश्च नेम्योरन्तर्बहिष्ठयोः ।
प्रकृत्यादीनि तत्त्वानि योज्यानीह पृथक् क्रमात् ॥४४॥
द्वादशाक्षरबीजैस्तु योज्या विष्ण्वादयोऽरगाः ।
ऋतवो मूलबीजैस्तु वसन्ताद्य यथाक्रमम् ॥४५॥
चक्रमण्डलयागे तु विशेषोऽयमिहोदितः ।
भद्रकस्थण्डिलार्चासु न मन्त्राः कालसंश्रयाः ॥४६॥
नामाष्टकद्विषट्कस्थं विद्महेधीमहेन्वितम् ।
क्रमेण कल्पयेत् तन्नो विष्णुरन्ते प्रचोदयात् ॥४७॥
गायत्री वैष्णवी ज्ञेया सर्वपापहरा त्वियम् ।
यद् दत्तमनया सर्वं प्रतिगृह्णाति देवराट् ॥४८॥
उपचारे च योक्तव्या पक्वे पूर्णाहुतौ च सा ।
सहस्रारेति संकीर्त्य हुंकारं फट् च योजयेत् ॥४९॥
षडक्षरमिदं ज्ञेयं सुदर्शनमखण्डितम् ।
क्षुद्रभूतपिशाचादिवारणं रोगनाशनम् ॥५०॥
सचतुर्दशबिन्द्वन्त्यं नारसिंहं च तादृशम् ।
विलोमाष्टमवर्गार्णैस्तारपूर्वैरबिन्दुभिः ॥५१॥
वासुदेवादयो योज्या नमोन्ता दिक्षु मूर्तयः ।
दीर्घैस्तैरेव कोणेषु शान्तिः श्रीश्च सरस्वती ॥५२॥
रतिश्चेति क्रमाद् योज्याश्चतस्रो मूर्तिशक्तयः ।
अष्टमस्यादिबीजं तु द्विसप्तान्तेन संयुतम् ॥५३॥
सप्तमस्य द्वितीयं च तृतीयं च तथा भवेत् ।
द्वितीयस्य तृतीयं च तृतीयावरणे क्रमात् ॥५४॥
दीर्घोऽन्त्यादिस्तु बिन्द्वन्तो द्वितीयस्य द्वितीयकः ।
बिन्द्वेकादशसंयुक्तः सोऽन्त्यादिश्च सबिन्दुकः ॥५५॥
दिक्कोणेषु क्रमादष्टौ बीजानि कथितानि च ।
वर्गादिभिः क्रमाद् बीजैरिन्द्राद्याः परितः स्मृताः ॥५६॥
वज्रादयोऽस्त्रमन्त्राश्च तद्वितीयैः सबिन्दुभिः ।
विष्वक्सेनोऽन्तवौंकारो नमोन्तः परिकीर्तितः ॥५७॥
सर्वासां देवतानां तु गुणशक्तिसमन्वयात् ।
बीजानि कल्पयेद् विद्वान् पञ्चरात्रविशारदः ॥५८॥
अक्षराणि तु वाक् प्रोक्ता न सा प्रक्षीयते किल ।
तस्माद् वर्णे गृहीतेऽपि न शून्यं पुटमुच्यते ॥५९॥
व्यञ्जनानि स्वरानत्र गृह्णीयाच्च पृथक् पृथक् ।
तद् गृहीतं गृहीतं च सन्धयित्वान्यदुद्धरेत् ॥६०॥
सकलीकरणं नाम मन्त्रसंस्कार उत्तमः ।
तस्मादुद्धरणं कार्यमिष्ट्वा कोष्ठेषु मातृकाम् ॥६१॥
अनक्षरेषु कोष्ठेषु पूजयेन्मन्त्रमुद्‌धृतम् ।
एवं समुद्‌धृता मन्त्रः प्रणवोद्दीपिताक्षराः ॥६२॥
वीर्यवन्तो भविष्यन्ति भुक्तिमुक्तिफलप्रदाः ।
गत्वैकान्ते शुचौ देशे स्राताचान्तो जितेन्द्रियः ॥६३॥
मण्डले देवमाराध्य साङ्गं सावरणं क्रमात् ।
जपेत् षड्‌विंशतिं लक्षान् व्रतस्थोऽनन्यमानसः ॥६४॥
तिलानां घृतमिश्राणां सहस्रं चैव होमयेत् ।
ततस्तु सिध्यते मन्त्रो वरदश्चापि जायते ॥६५॥
सप्तलोक्यं यदिष्टं स्यादात्मनः सुखसाधनम् ।
तद्भोग्यत्वमनेनाशु याति ध्यानप्रयोगतः ॥६६॥
देवशक्तिरमोघैषा न क्वचित् प्रतिहन्यते ।
देवदानवयक्षेषु किम्पुनर्मानुषे जने ॥६७॥
यक्षिणी किन्नरी चाथ दिव्ययोषा च मानुषी ।
तस्य षट्पञ्चसप्तैकमासतः किंकरी भवेत् ॥६८॥
नाम संकीर्त्य साध्याया बीजान्ते वशमेत्विति ।
बीजमन्ते च योक्तव्यं ज्वलद्वह्निस्फुलिङ्गमुक् ॥६९॥
क्रुद्धं प्लुतप्रयोगेण साधयेदचिराद् बलात् ।
एवमेवाभिचारेषु फट्कारान्तं प्रयोजयेत् ॥७०॥
नामान्ते नाशमायातु विशेषोऽयं च विद्यते ।
नामान्ते नाम इत्युक्त्वा ततो बीजं विचिन्तयेत् ॥७१॥
आकर्षे च वशीकारे विशेषोऽयमिहोदितः ।
विसंज्ञं विह्वलं साध्यमायान्तं चिन्तयेदलम् ॥७२॥
कलशो हेमरत्नाढ्यस्तद्धृतोऽविरतां वहन् ।
ध्येयः स्वपुरतो धारां धनस्यापरिमाणतः ॥७३॥
भूतिकामस्य योगोऽयं नाम्ना वैश्रवणस्य हि ।
प्रयच्छत्विति नामान्ते वसुनाम सनामकम् ॥७४॥
वशीकारे परां कन्यामाप्नोति चिरमभ्यसन् ।
लभ्यतामिति नामान्ते तस्याः संपरिकीर्तयेत् ॥७५॥
उच्चाटे गच्छतु ज्ञेयमायात्वानयनेऽभ्यसेत् ।
प्रीतावावहतु प्रीतिं विद्वेषे द्वेषमृच्छतु ॥७६॥
यत् सिसाधयिषुर्विद्वानिदं सिद्धं पुनर्जपेत् ।
तस्य सिध्यतितत् क्षिप्रं किन्तु श्रद्धाबियोगतः ॥७७॥
हृद्बीजं तु प्लुतं चिन्त्यं ज्वलदष्टतनौ स्थितम् ।
अनेनैवात्मनः कृत्वा सकलीकरणं तनौ ॥७८॥
येन येन स्वरेणैतद् युक्तं यत्र नियुज्यते ।
तदेतत् साधयत्याशु न मोघमिति दारणा ॥७९॥

॥इति विष्णुसंहितायां पञ्चमः पटलः॥

N/A

References : N/A
Last Updated : December 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP