तृतीयो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्युक्त्वा राजपुत्राग्रे जातिं स्मृत्वाभवच्छुकः ।
गन्धर्वश्चित्रसेनाख्यः सारिका च तिलोत्तमा ॥२५६॥
कथयित्वेति वेतालः पप्रच्छ क्ष्मापतिं पुनः ।
पापस्यायतनं नार्यः पुमांसो वेति कथ्यताम् ॥२५७॥
श्रुत्वेत्यभाषत नृपः पापिनो विरला नराः ।
नार्यस्तु वेधसा यत्नात्किल्बिषैरेव निर्मिताः ॥२५८॥
इत्याकर्ण्यैव वेतालः सहसादर्शनं गतः ।
राज्ञा चितोल्मुकेनाथ पुनर्दृष्टस्तरुस्थितः ॥२५९॥
इति तृतीयो वेतालः ॥५॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP