संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| तृतीयो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका तृतीयो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत तृतीयो वेतालः Translation - भाषांतर इत्युक्त्वा राजपुत्राग्रे जातिं स्मृत्वाभवच्छुकः । गन्धर्वश्चित्रसेनाख्यः सारिका च तिलोत्तमा ॥२५६॥ कथयित्वेति वेतालः पप्रच्छ क्ष्मापतिं पुनः । पापस्यायतनं नार्यः पुमांसो वेति कथ्यताम् ॥२५७॥ श्रुत्वेत्यभाषत नृपः पापिनो विरला नराः । नार्यस्तु वेधसा यत्नात्किल्बिषैरेव निर्मिताः ॥२५८॥ इत्याकर्ण्यैव वेतालः सहसादर्शनं गतः । राज्ञा चितोल्मुकेनाथ पुनर्दृष्टस्तरुस्थितः ॥२५९॥ इति तृतीयो वेतालः ॥५॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP