पुरुषदुष्टाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


राजा पुनस्तमादाय ययौ तूर्णं महाजबः ।
स च स्कन्धस्थितः प्राह नृपते श्रूयतामिति ॥१८४॥
श्रीमान्पाटलिपुत्रेऽभून्नृपो विक्रमकेसरी ।
तस्योचितोऽभवत्पुत्रः श्रीपराक्रमकेसरी ॥१८५॥
प्रियः क्रीदाशुकस्तस्य बभूव भुवि विश्रुतः ।
सर्वशास्त्रेषु कुशलः कलासु च विचक्षणः ॥१८६॥
कान्ताप्रसादनोपायप्रगल्भो नर्मकोविदः ।
अतीतानागतज्ञानपरिनिष्ठितमानसः ॥१८७॥
तं राजपुत्रः पप्रच्छ भार्या मे का भविष्यति ।
इति पृष्टः शुकः प्राह निजपक्षाङ्घ्रिभिर्मुहुः ॥१८८॥
कुर्वन्मरकताबद्धमिव काञ्चनपञ्चरम् ।
राज्ञश्चन्द्रावलोकस्य मगधाधिपतेः सुता ॥१८९॥
चन्द्रप्रभा नाम विभो भाविनी ते वधूरिती ।
तच्छ्रुत्वा राजतनयो वशगोऽभून्मनोभुवः ॥१९०॥
कामः संकल्पवसतिरिति सत्या जनस्थितिः ।
तस्या मगधपुत्र्याश्च सोभिका नाम सारिका ॥१९१॥
बभूव विभ्रमसखी शुकस्य सदृशी गुणैः ।
तयापि तस्याः कथितो राजपुत्रः कथान्तरे ॥१९२॥
श्रुत्वैव राजतनया येनाभूत्स्मरतापिता ।
कालेन मगधाधीशो याचितस्तां सुतां ददौ ॥१९३॥
तस्मै नरेन्द्रपुत्राय महार्हविहितोत्सवः ।
स तया संगतः श्रीमान्रोहिण्येव निशाचरः ॥१९४॥
विजहार मनोहारिकेसरोद्यानभूमिषु ।
अथैकपञ्जरासक्तः शुकः सारिकया सह ॥१९५॥
तामुवाच प्रिये प्रेमभाजनं भज मामिति ।
सारिका प्राह पुरुषाः कृतघ्नाः क्रूरकारिणः ॥१९६॥
न मह्यं रोचते तस्मात्त्वया प्रणयसंगमः ।
श्रुत्वेति सारिकावाचं शुकः प्रोवाच सर्वथा ॥१९७॥
पापस्यायतनं नार्यो विपरीतं प्रभाषसे ।
इत्युत्पन्नविवादे ते समभ्येत्य नृपात्मजम् ॥१९८॥
पप्रच्छतुः पणं दास्ये कृतस्त्रीपुरुषान्तरम् ।
ताभ्यां पृष्टः स्मितमुखो राजपुत्रोऽभ्यभाषत ॥१९९॥
श्रुत्वा स्त्रीपुंसयोर्दोशांस्ततो न्यायं प्रचक्ष्महे ।
इति तद्वचसा पूर्वं श्यामाङ्गी सारिकाब्रवीत् ॥२००॥
चम्पकस्येव कलिकां बिभ्राणां चञ्चुकन्दलीम् ।
अवन्तीवासिनः सूनुरर्थदत्तस्य संमतः ॥२०१॥
बभूव धनदत्ताख्यो वणीजो धनदश्रियः ।
कालेन याते पितरि त्रिदिवं दयितासखे ॥२०२॥
सोऽभवद्वुर्जनासक्तः किंचिदुन्मत्तशैशवः ।
स तैर्नित्यमकार्योऽपि साधु साध्विति वादिभिः ॥२०३॥
मित्रैर्निःशेषविभवः कृतः स्त्रीद्यूतपानकैः ।
एक एव ततः प्रायाद्वित्तहीनो दिगन्तरम् ॥२०४॥
जडास्त्यजन्ति पर्यन्ते धूर्ता भोगाब्जषट्पदाः ।
स प्राप चन्दनपुरं भ्रान्त्वा पृथ्वीं निराश्रयः ॥२०५॥
संतापार्त इव व्यालः शीतं चन्दनकाननम् ।
तत्र तस्यै परिझ्ञाय पुत्रीं रत्नवतीं ददौ ॥२०६॥
हिरण्यगुप्तो निष्पुत्रः प्रवरो धनिनां वणिक् ।
सुखं स पूजितस्तेन स्थित्वा तत्र तया चिरम् ॥२०७॥
श्वशुरं प्राह गच्छामि स्वदेशं मातुरन्तिकम् ।
इति श्रुत्वा भृशं तेन वारितोऽपि वधूसखः ॥२०८॥
अचिरात्पुनरेष्यामीत्युक्त्वा प्राप्तधनो ययौ ।
स गच्छन्नार्यया सार्धं दास्या चानुगतः शनैः ॥२०९॥
निर्जनामटवीं प्राप्य श्वभ्रोपान्ते व्यचिन्तयत् ।
करण्डिकविनिक्षिप्तमादायास्या विभूषणम् ॥२१०॥
कुहरे प्रक्षिपाम्येनां बध्वा रज्ज्वा किमेतया ।
ध्यात्वेति हृत्वालंकारं सदासीकां निपात्य ताम् ॥२११॥
ययौ कुतः कृतघ्नानां हृदये करुणाकराः ।
सापि बाला लताजालधृता नैव व्यपद्यत ॥२१२॥
पञ्चतां त्वगमद्द्वासी भिनकर्मा हि संसृतिः ।
ततः समुद्धृताभ्येत्य पान्थैः करुणकूजिनी ॥२१३॥
नीता पौरैः परिज्ञाता पितुरेव निवेशनम् ।
सत्रासकम्पतरला पृष्टा पित्रा जगाद सा ॥२१४॥
हृतो मे भूषणैः सार्धं भर्ता दस्युजनैरिति ।
श्रुत्वेत्याश्वासिता तेन दत्वान्यां भूषणावलीम् ॥२१५॥
तस्थौ तमेव ध्यायन्ती स्निग्धमुग्धाशया पतिम् ।
सोऽपि कालेन तत्सर्वं भक्षयित्वा विभूषणम् ॥२१६॥
कितवः पुनरभ्यायान्निःशङ्कः श्वशुरालयम् ।
मृतासौ नैव विज्ञाता दुहिता भवतो ध्रुवम् ॥२१७॥
याचे धनं तत्कृतेऽहं स ध्यात्वेति समाविशत् ।
प्रविश्य दृष्ट्वा तां तत्र स्वभार्यां भयकम्पितः ॥२१८॥
हा हतोऽस्मीति संचिन्त्य शिलाहत इवाभवत् ।
सपि व्यालोक्य दुहिता सहसैवोपसृज्य तम् ॥२१९॥
कर्णेऽवदन्न तातेन तज्ज्ञातं यत्त्वया कृतम् ।
विश्रब्धो भव मा भैषीस्तयेत्याश्वासितो रहः ॥२२०॥
उवास पूजितो हृष्टः श्वशुरावसथे चिरम् ।
ततः कदाचित्स द्यूतव्यसनादर्थलोलुपः ॥२२१॥
विश्वासमगमत्सापि दृष्टवेषान्यसुन्दरीम् ।
तां हत्वा तदलंकारमादाय प्रययौ निशि ॥२२२॥
इत्येवं पापचरिताः पुरुषा निर्घृणाशयाः ।
को नु दुष्टभुजङ्गानां तद्विधानां हि विश्वसेत् ॥२२३॥
इति पुरुषदुष्टाख्यायिका ॥३॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP