उत्तरभागः - अध्यायः २४

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


हतेषु तेषु रोषान्धो निश्वसञ्छून्यकेश्वरः ।
कुजलाशमिति प्रोचे युयुत्साव्याकुलाशयः ॥१॥

भद्र सेनापतेऽस्माकमभद्रं समुपागतम् ।
करङ्काद्यश्चमूनाथाः कन्दलद्भुजविक्रमाः ॥२॥

सर्पिणीमायया सर्वगीर्वाणमदभञ्जनाः ।
पापीयस्या तया गूढमायया विनिपातिताः ॥३॥

बलाहकप्रभृतयः सप्त ये सैनिकाधिपाः ।
तानुदग्रभुजासत्त्वान्प्राहिणु प्रधनं प्रति ॥४॥

त्रिशतं चाक्षौहिणीनां प्रस्थापय सहैव तैः ।
ते मर्दयित्वा ललितासैन्यं मायापरायणाः ॥५॥

अये विजयमाहार्य संप्राप्स्यन्ति ममान्तिकम् ।
कीकसगर्भसंजातास्ते प्रचण्डपराक्रमाः ॥६॥

बलाहकमुखाः सप्त भ्रातरो जयिनः सदा ।
तेषामवश्यं विजयो भविष्यति रणाङ्गणे ॥७॥

इति भण्डासुरेणोक्तः कुटिलाक्षः समाह्वयत् ।
बलाहकमुखान्सप्त सेनानाथान्मदोत्कटान् ॥८॥

बलाहकः प्रथमतस्तस्मा त्सूचीमुखोऽपरः ।
अन्यः फालमुखश्चैव विकर्णो विकटाननः ॥९॥

करालायुः करटकः सप्तैते वीर्यशालिनः ।
भण्डासुरं नमस्कृत्य युद्धकौतूहलोल्वणाः ॥१०॥

कीकसासूनवः सर्वे भ्रातरोऽन्योन्यमावृताः ।
अन्योन्यसुसहायाश्च निर्जगमुर्नगरान्तरात् ॥११॥

त्रिशाताक्षौहिणीसेनासेनान्योऽन्वगमंस्तदा ।
उल्लिखन्ति केतुजालैरंबरे घनमण्डलम् ॥१२॥

घोरसंग्रामिणीपादा घातैर्मर्दितभूतला ।
पिबन्ति धूलिकाजालैरशेषानपि सागरान् ॥१३॥

भेरीनिः साणतंपोट्टपणवानकनिस्वनैः ।
नभोगुणमयं विश्वमादधानाः पदेपदे ॥१४॥

त्रिशताक्षौहिणीसेनां तां गृहीत्वा मदेद्धताः ।
प्रवेष्टुमिव विश्वस्मिन्कैकसेयाः प्रतस्थिरे ॥१५॥

धृतरोषारुणाः सूर्यमण्डलो द्दीप्तकङ्कटाः ।
उद्दीप्तशस्त्रभरणाश्चेलुर्द्दीप्तोर्ध्वकेशिनः ॥१६॥

सप्त लोकान्प्रमथितुं प्रोषिताः पूर्वमुद्धताः ।
भण्डासुरेण महता जगद्विजयकारिणा ॥१७॥

सप्तलोकविमर्देन तेन दृष्ट्वा महाबलाः ।
प्रोषिता ललितासैन्यं जेतुकामेन दुर्धिया ॥१८॥

ते पतन्तो रणतलमुच्चलच्छत्रपाणयः ।
शक्तिसेनामभिमुखं सक्रोधमभिदुद्रुवुः ॥१९॥

मुहुः किलकिलाराबैर्घोषयन्तो दिशो दश ।
देव्यास्तु सैनिकं यत्र तत्र ते जगमुरुद्धताः ॥२०॥

सैन्यं च ललितादेव्याः सन्नद्धं शास्त्रभीषणम् ।
अभ्यमित्रीणमभवद्बद्धभ्रुकुटिनिष्ठुरम् ॥२१॥

पाशिन्यो मुसलिन्यश्च चक्रिण्यश्चापरा मुने ।
मुद्गरिण्यः पट्टिशिन्यः कोदण्डिन्यस्तथापराः ॥२२॥

अनेकाःशक्तयस्तीव्रा ललितासैन्यसंगताः ।
पिबन्त्य इव दैत्याब्धिं सान्निपेतुः सहस्रशः ॥२३॥

आयातायात हे दुष्टाः पापिन्यो वनिताधमाः ।
मायापरिग्रहैर्दूरं मोहयन्त्यो जडाशयान् ॥२४॥

नेष्यामो भवतीरद्य प्रेतनाथनिकेतनम् ।
श्वसद्भुजगसंकाशैर्बाणैर त्यन्तभीषणैः ।
इति शक्तीर्भर्त्सयन्तो दानवाश्चक्रुराहवम् ॥२५॥

काचिच्चिच्छेद दैत्येन्द्रं कण्ठे पट्टिशपातनात् ।
तद्गलोद्गलितो रक्तपूर ऊर्ध्वमुखोऽभवत् ॥२६॥

तत्र लग्ना बहुतरा गृध्रा मण्डलतां गताः ।
तैरेव प्रेतनाथस्य च्छत्रच्छविरुदञ्चिता ॥२७॥

काचिच्छक्तिः मुरारातिं मुक्तशक्त्यायुधं रणे ।
लूनतच्छक्तिनैकेन बाणेन व्यलुनीत च ॥२८॥

एका तु गजमारूढा कस्यचिद्दैत्यदुर्मतेः ।
उरःस्थले स्वकरिणा वप्राघातमशिक्षयत् ॥२९॥

काचित्प्रतिभटारूढं दन्तिनं कुंभसीमनि ।
खड्गेन सहसा हत्वा गजस्य स्वप्रियं व्यधात् ॥३०॥

करमुक्तेन चक्रेण कस्यचिद्देववैरिणः ।
धनुर्दण्डं द्विधा कृत्वा स्वभ्रुवोः प्रतिमां तनेत् ॥३१॥

शक्तिरन्या शरैः शातैः शातयित्वा विरोधिनः ।
कृपाणपद्मा रोमाल्यां स्वकीयायां मुदं व्यधात् ॥३२॥

काचिन्मुद्गरपातेन चूर्णयित्वा विरोधिनः ।
रथ्यक्रनितंबस्य स्वस्य तेनातनोन्मुदम् ॥३३॥

रथकूबरमुग्रेण कस्यचिद्दानवप्रभोः ।
खड्गेन छिन्दती स्वस्य प्रियमुव्यास्ततान ह ॥३४॥

अभ्यन्तरं शक्तिसेना दैत्यानां प्रविवेश ह ।
प्रविवेश च दैत्यानां सेना शक्तिबलान्तरम् ॥३५॥

नीरक्षीरवदत्यन्ताश्लेषं शक्तिसुरद्विषाम् ।
संकुलाकारतां प्राप्तो युद्धकालेऽभवत्तदा ॥३६॥

शक्तीनां खड्गपातेन लूनशुण्डारदद्वयाः ।
दैत्यानां करिणो मत्ता महाक्रोडा इवाभवन् ॥३७॥

एवं प्रवृत्ते समरे वीराणां च भयङ्करे ।
अशक्ये स्मर्तुमप्यन्तं कातरत्ववतां नृणाम् ।
भीषणानां भीषणे च शस्त्रव्यापारदुर्गमे ॥३८॥

बलाहको महागृध्रं वज्रतीक्ष्णमुखादिकम् ।
कालदण्डोपमं जङ्घाकाण्डे चण्डपराक्रमम् ॥३९॥

संहारगुप्तनामानं पूर्वमग्रे समुत्थितम् ।
धूमवद्धूसराकारं पक्षक्षेपभयङ्करम् ॥४०॥

आरुह्य विविधंयुद्धं कृतवान्युद्धदुर्मदः ।
पक्षौ वितत्य क्रोशार्धं स स्थितो भीमनिःस्वनैः ।
अङ्गारकुण्डवच्चञ्चुं विदार्याभक्षयच्चमूम् ॥४१॥

संहारगुप्तं स महागृध्रः क्रूरविलोचनः ।
बलाहकमुवाहोच्चैराकृष्टधनुषं रणे ॥४२॥

बलाहको वपुर्धुन्वन्गृध्रपृष्ठकृतस्थितिः ।
सपक्षकूटशैलस्थो बलाहक इवाभवत् ॥४३॥

सूचीमुखश्च दैत्येन्द्रः सूचीनिष्ठुरपक्षतिम् ।
काकवाहनमारुह्य कठिनं समरं व्यधात् ॥४४॥

मत्तः पर्वतशृङ्गाभश्चञ्चूदण्डं समुद्वहन् ।
कालदण्डप्रमाणेन जङ्घाकाण्डेन भीषणः ॥४५॥

पुष्कलावर्तकसमा जंबालसदृशद्यतिः ।
क्रोशमात्रायतौ पक्षावुभावपि समुद्वहन् ॥४६॥

सूचीमुखाधिष्ठितोऽसौ करटः कटुवासितः ।
मर्दयञ्चञ्चुघातेन शक्तीनां मण्डलं महत् ॥४७॥

अथो फलमुखः फालं गृहीत्वा निजमायुधम् ।
कङ्कमारुह्य समरे चकाशे गिरिसन्निभम् ॥४८॥

विकर्णाख्यश्च दैत्येन्द्रश्चमूभर्ता महाबलः ।
भेरुण्डपतनारूढः प्रचण्डयुद्धमातनोत् ॥४९॥

विकटानननामानं विलसत्पट्टिशायुधम् ।
उवाह समरे चण्डः कुक्कुटोऽतिभयङ्करः ॥५०॥

गर्जन्कण्ठस्थरोमाणि हर्षयञ्ज्वलदीक्षणः ।
पश्यन्पुरः शक्तिसैन्यं चचाल चरणायुधः ॥५१॥

करालाक्षश्च भूभर्ता षष्ठोऽत्यन्तगरिष्ठदः ।
वज्रनिष्ठुरघोषश्च प्राचलत्प्रेतवाहनः ॥५२॥

श्मशानमन्त्रशूरेणतेन संसाधितः पुरा ।
प्रेतो भूतसमाविष्टस्तमुवाह रणाजिरे ॥५३॥

अवाङ्मुखो दीर्घबाहुः प्रसारितपदद्वयः ।
प्रोतो वाहनतां प्राप्तःकरालाक्षमथावहत् ॥५४॥

अन्यः करटको नाम दैत्यसेनाशिखामणिः ।
सर्दयामास शक्तीनां सैन्यं वेतालवाहनः ॥५५॥

योजनायतमूर्तिः सन्वेतालः क्रूरलोचनः ।
श्मशानभूमौ वेतालो मन्त्रेणानेन साधितः ॥५६॥

मर्दयामास पृतनां शक्तीनां तेन देशितः ।
तस्य वेतालवर्यस्य वर्तमानोंससीमनि ।
बहुधायुध्यत तदा शक्तिभिः सह दानवः ॥५७॥

एवमेते खलात्मानः सप्त सप्तार्णवोपमाः ।
शक्तीनां सैनिकं तत्र व्याकुलीचक्रुरुद्धताः ॥५८॥

ते सप्त पूर्वं तपसा सवितारमतोषयन् ।
तेन दत्तो वरस्तेषां तपस्तुष्टेन भास्वता ॥५९॥

कैकसेया महाभागा भवतां तपसाधुना ।
परितुष्टोऽस्मि भद्रं वो भवन्तो वृणतां वरम् ॥६०॥

इत्युक्ते दिननाथेन कैकसेयास्तपः कृशाः ।
प्रार्थयामासुरत्यर्थं दुर्दान्तं वरमीदृशम् ॥६१॥

रणेषु सन्निधातव्यमस्माकं नेत्रकुक्षिषु ।
भवता घोरतेजोभिर्दहता प्रतिरोधिनः ॥६२॥

त्वया यदा सन्निहितं तपनास्माकमक्षिषु ।
तदाक्षिविषयः सर्वो निश्चेष्टो भवतात्प्रभो ॥६३॥

त्वत्सान्निध्यसमिद्धेन नेत्रेणास्माकमीक्षिताः ।
स्तब्धशस्त्रा भविष्यन्ति प्रतिरोधकसैनिकाः ॥६४॥

ततः स्तब्धेषु शस्त्रेषु वीक्षणादेव नः प्रभो ।
निश्चेष्टा रिपवोऽस्माभिर्हन्तव्याः सुकरत्वतः ॥६५॥

इति पूर्वं वरः प्राप्तः कैकसेयौर्दिवाकरात् ।
वरदानेन ते तत्र युद्धे चेरुर्मधोद्धताः ॥६६॥

अथ सूर्यसमाविष्टनेत्रैस्तेस्तु निरीक्षिताः ।
शक्तयः स्तब्धशस्त्रौघा विफलोत्सा हतां गताः ॥६७॥

कीकसातनयैस्तैस्तु सप्तभिः सत्त्वशालिभिः ।
विष्टंभितास्त्रशस्त्राणां शक्तीनां नोद्यमोऽभवत् ॥६८॥

उद्यमे क्रियभाणेऽपि शस्त्रस्तम्भेन भूयसा ।
अभिभूताः सनिश्वासं शक्तयो जोषमासत ॥६९॥

अथ ते वासरं प्राप्य नानाप्रहरणोद्यताः ।
व्यमर्दयञ्छक्तिसैन्यं दैत्याः स्वस्वामिदेशिताः ॥७०॥

शक्तयस्तास्तु सैन्येन निर्व्यापारा निरायुधाः ।
अक्षुभ्यन्त शरैस्तेषां वज्रकङ्कटभोदिभिः ॥७१॥

शक्तयो दैत्यशस्त्रौधैर्विद्धगात्राः सृतामृजः ।
सुपल्लवा रणे रेजुः कङ्कोललतिका इव ॥७२॥

हाहाकारं वितन्वत्यः प्रपन्ना ललितेश्वरीम् ।
चुक्रुशुः शक्तयः सर्वास्तैः स्तंभितनिजायुधाः ॥७३॥

अथ देव्याज्ञया दण्डनाथा प्रत्यङ्गरक्षिणी ।
तिरस्करणिका देवी समुत्तस्थौ रणाजिरे ॥७४॥

तमोलिप्ताह्वयं नाम विमानं सर्वतोमुखम् ।
महामाया समारुह्य शक्तीनामभयं व्यधात् ॥७५॥

तमालश्यामलाकारा श्यामकञ्चुकधारिणी ।
श्यामच्छाये तमोलिप्ते श्यामयुक्ततुरङ्गमे ॥७६॥

वासन्ती मोहनाभिख्यं धनुरादाय सस्वनम् ।
सिंहनादं विनद्येषूनवर्षत्सर्पसन्निभान् ॥७७॥

कृष्णरूपभुजङ्ग भानधोमुसलसंनिभान् ।
मोहनास्त्रविनिष्ठ्यूतान्बाणान्दैत्या न सेहिरे ॥७८॥

इतस्ततो मर्द्यमाना महामायाशिलीमुखैः ।
प्रकोपं परमं प्राप्ता बलाहकमुखाः खलाः ॥७९॥

अथो तिरस्करण्यंबा दण्डनाथानिदेशतः ।
अन्धाभिधं महास्त्रं सा मुमोच द्विषतां गणे ॥८०॥

बलाहकाद्यास्ते सप्त दिननाथवरोद्धताः ।
अन्धास्त्रेण निजं नेत्रं दधिरे च्छादितं यथा ॥८१॥

तिरस्करणिकादेव्या महामोहनधन्वनः ।
उद्गतेनान्धबाणेन चक्षुस्तेषां व्यधीयत ॥८२॥

अन्धीकृताश्च ते सप्त न तु प्रैक्षन्त किञ्चन ।
तद्वीक्षणस्य विरहाच्छस्त्रस्तम्भः क्षयं गतः ॥८३॥

पुनः ससिंहनादं ताः प्रोद्यतायुधपाणयः ।
चक्रुः समरसन्नाहं दैत्यानां प्रजिघांसया ॥८४॥

तिरस्करणिकां देवीमग्रे कृत्वा महाबलाम् ।
सदुपायप्रसङ्गेन भृशं तुष्टा रणं व्यधुः ॥८५॥

साधुसाधु महाभागे तिरस्करणिकांबिके ।
स्थाने कृततिरस्कारा द्विपामेषां दुरात्मनाम् ॥८६॥

त्वं हि दुर्जननेत्राणां तिरस्कारमहौषधी ।
त्वया बद्धदृशानेन दैत्यचक्रेण भूयते ॥८७॥

देवकार्यमिदं देवि त्वया सम्यगनुष्टितम् ।
अस्मादृशामजय्येषु यदेषु व्यसनं कृतम् ॥८८॥

तत्त्वयैव दुराचारानेतान्सप्त महासुरान् ।
निहतांल्ललिता श्रुत्वा सन्तोषं परमाप्स्यति ॥८९॥

एवं त्वया विरचिते दण्डिनीप्रीति माप्स्यति ।
मन्त्रिण्यपि महाभागायास्यत्येव परां मुदम् ॥९०॥

तस्मात्त्वमेव सप्तैतान्निगृहण रणाजिरे ।
एषां सैन्यं तु निखिलं नाशयाम उदायुधाः ॥९१॥

इत्युक्त्वा प्रेरिता ताभिः शक्तिभियुर्द्धकौतुकान् ।
तमोलिप्तेन यानेन बलाहकबलं ययौ ॥९२॥

तामायान्तीं समावेक्ष्य ते सप्ताथ सुराधमाः ।
पुनरेव च सावित्रं वरं सस्मरुरञ्जसा ॥९३॥

प्रविष्टमपि सावित्रं नाशकं तन्निरोधने ।
तिरस्कृतं तु नेत्रस्थं तिरस्करणितेजसा ॥९४॥

वरदानास्त्ररोषान्धं महाबलपराक्रमम् ।
अस्त्रेण च रुषा चान्धं बलाहकमहासुरम् ।
आकृष्य केशेष्वसिना चकर्तान्तर्धिदेवता ॥९५॥

तस्य वाहनगृध्रस्य लुनाना पत्रिणा शिरः ।
सूचीमुखस्याभिमुखं तिरस्करणिका व्रजत् ॥९६॥

तस्य पट्टिशपातेन विलूय कठिनं शिरः ।
अन्येषामपि पञ्चानां पञ्चत्वमकरोच्छनैः ॥९७॥

तैः सप्तदैत्यमुण्डैश्चग्रथितान्योन्यकेशकैः ।
हारदाम गले कृत्वा ननादान्तर्धिदेवता ॥९८॥

समस्तमपि तत्सैन्यं शक्तयः क्रोधसूर्च्छिताः ।
हत्वा तद्रक्तसलिलैर्बह्वीः प्रावाहयन्नदीः ॥९९॥

तत्राश्चर्यमभूद्भूरि माहामायांबिकाकृतम् ।
बलाहकादिसेनान्यां दृष्टिरोधनवैभवात् ॥१००॥

हतशिष्टाः कतिपया बहुवित्राससङ्कुलाः ।
शरणं जग्मुरत्यार्त्ताः क्रन्दन्तं शून्यकेश्वरम् ॥१०१॥

दण्डिनीं च महामायां प्रशंसन्ति मुहुर्मुहुः ।
प्रसादमपरं चक्षुस्तस्या आदायपिप्रियुः ॥१०२॥

साधुसाध्विति तत्रस्थाः शक्तयः कम्पमौलयः ।
तिरस्करणिकां देवीमश्लाघन्त पदेपदे ॥१०३॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने बलाहकादिसप्तसेनापतिवधो नाम चतुर्विंशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP