संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
आशीर्वादमंत्राः

प्रथमांशुः - आशीर्वादमंत्राः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


सुभगे सुव्रते साध्वि कल्याणी व पतिप्रिया । वीरसूः सुप्रजाश्चैव भव त्वं देवमातृवत् ॥ श्वश्रुश्वशुरयोर्भर्त्तुर्भ्रातुश्चानंदवर्धिनी । ननांदरि तथा यातर्यथा प्रीतमनाः सदा ॥ यथा पुलोमजा लक्ष्मीः सावित्री चांबिका यथा । तथा पतिव्रता नित्यं भवेस्त्वं धर्मचारिणी ॥ अहल्या द्रौपदी तारा सीता मंदोदरी यथा । तथैवाखंडसौभाग्यवती भव शरच्छतम् ॥ पुत्रपौत्रधन्यं धान्यं हस्त्यश्वांश्च पशूंस्तथा । लभेस्त्वं सर्वदा पत्या साकं वस यथासुखम् ॥५॥ इत्याशीर्मंत्राः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP