संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
निष्क्रमणम्

प्रथमांशुः - निष्क्रमणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


ज्योतिर्निबन्धे यमः - तृतीये वा चतुर्थे वा मासि निष्क्रमणं भवेत् । मासे चतुर्थे कर्तव्यं शिशोर्निष्क्रमणं गृहात् ॥ बृहस्पतिः - अन्नप्राशनकाले वा कुर्यान्निष्क्रमणक्रियाम् । तत्प्रयोगः - पिता देशकालौ स्मृत्वा अस्य मम शिशोः बीजगर्भसमुद्भवैनोनिबर्हणद्वारा बलायुर्वर्चोभिवृद्ध्यर्थे निष्क्रमणं करिष्ये तदंगतया गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य तानि कृत्वा पीठे प्रतिमासु पूगीफलाक्षतादिषु वा इंद्रं अग्निं यमं निऋतिं वरुणं वायुं सोमं ईशानं चंद्रं सूर्यं वासुदेवं गगनं च नाममंत्रैरावाह्य षोडशोपचारैः संपूज्य शंखतूर्यादिमंगलनिस्वनैः सूर्यचंद्रधेनूनां दर्शनं कारयित्वा मंत्रान् पठेत् - चंद्रार्कयोर्दिगीशानां दिशां च गगनस्य च । निक्षेपार्थमिमं दद्मि ते त्वां रक्षंतु सर्वदा ॥ अप्रमत्तं प्रमत्तं वा दिवा रात्रमथापि वा । रक्षंतु सततं सर्वे देवाः शक्रपुरोगमाः ॥ इति पठित्वा नमस्कृत्य । ततो मात्रा सह शिशुं देवतायतने नीत्वा गृहमागत्य सांगतासिद्ध्यर्थं ब्राह्मणान् संपूज्य तेभ्यो दक्षिणां दत्त्वा आमान्नानि दत्वा देवतां विसृज्य यस्य स्मृत्येति कर्मेश्वरार्पणं कुर्यात् । ततो ब्राह्मणाः - करोतु स्वस्तिते ब्रह्मेत्याशिषो दद्युः ॥ ॥ इति कृत्यदिवाकरे निष्क्रमणप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP